Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

yauvanagarhā nāma sargaḥ |
viṃśaḥ sargaḥ |
rāmaḥ |
māṃsaputtalikāyāśca yantralolāṅgapañjare |
snāyvasthigranthiśālinyāḥ striyāḥ kimiva śobhanam || 1 ||
[Analyze grammar]

tvaṅmāṃsaraktabāṣpāsru pṛthakkṛtvā vilocanam |
samālokaya ramyaṃ cetkiṃ mudhā parimuhyasi || 2 ||
[Analyze grammar]

itaḥ keśā ito raktamitīyaṃ pramadātanuḥ |
kimetayā ninditayā karotu vipulāśayaḥ || 3 ||
[Analyze grammar]

vāsovilepanairyāni lālitāni punaḥ punaḥ |
tānyaṅgānyavalumpanti kravyādāḥ sarvadehinām || 4 ||
[Analyze grammar]

merośśṛṅgataṭollāsigaṅgājalarayopamāḥ |
dṛṣṭā yasmin stane muktā hārasyollāsaśālinaḥ || 5 ||
[Analyze grammar]

śmaśāneṣu diganteṣu sa eva lalanāstanaḥ |
śvabhirāsvādyate kāle laghupiṇḍa ivāndhasaḥ || 6 ||
[Analyze grammar]

raktamāṃsādidigdhāni karabhasya yathā vane |
tathaivāṅgāni kāminyāstatpratyapi hi ko grahaḥ || 7 ||
[Analyze grammar]

āpātaramaṇīyatvaṃ kalpyate kevalaṃ striyāḥ |
manye tadapi nāstyatra mune mohaikakāraṇe || 8 ||
[Analyze grammar]

vipulollāsadāyinyā madonmathanapūrvakam |
ko viśeṣo vikāriṇyā madirāyā iha striyāḥ || 9 ||
[Analyze grammar]

lalanālānasaṃlīnā mune mānavadantinaḥ |
prabodhaṃ nādhigacchanti dīrghairapi śamāṅkuśaiḥ || 10 ||
[Analyze grammar]

keśakajjaladhāriṇyastīkṣṇāḥ prakṛtitaḥ sadā |
duṣkṛtāgniśikhā nāryo dahanti tṛṇavannaram || 11 ||
[Analyze grammar]

te vandyāste mahātmānasta eva puruṣā bhuvi |
ye sukhena samuttīrṇāḥ sādho yauvatasaṅkaṭāt || 12 ||
[Analyze grammar]

jvalatāmapi dūre'pi sarasā api nīrasam |
striyo hi narakāgnīnāṃ dāru cāru ca dāruṇam || 13 ||
[Analyze grammar]

kīrṇāndhakārakavarī tarattārakalocanā |
pūrṇendubimbavadanā kumudotkarahāsinī || 14 ||
[Analyze grammar]

līlāvilolaparuṣā kāryasaṃhārakāriṇī |
paraṃ vimohanaṃ buddheḥ kāminī dīrghayāminī || 15 ||
[Analyze grammar]

puṣpābhirāmamadhurā karapallavalāsinī |
bhramarabhrūvilāsāḍhyā stabakastanadhāriṇī || 16 ||
[Analyze grammar]

puṣpakesaragaurāṅgī naramāraṇatatparā |
dadātyuttamavaivaśyaṃ kāntā viṣamahālatā || 17 ||
[Analyze grammar]

sītkārocchvāsamātreṇa bhujaṅgadalanotkayā |
kāntayoddhriyate jantuḥ karabhyevorago bilāt || 18 ||
[Analyze grammar]

kāmanāmnā kirātena vitīrṇā mugdhacetasām |
nāryo naravihaṅgānāmaṅgabandhanavāgurāḥ || 19 ||
[Analyze grammar]

lalanāvipulālāne manomattamataṅgajaḥ |
ratiśṛṅkhalayā brahmanbaddhastiṣṭhati mūkavat || 20 ||
[Analyze grammar]

janmapalvalamatsyānāṃ karmakoṭaracāriṇām |
puṃsāṃ durvāsanārajjurnārī baḍiśapiṇḍikā || 21 ||
[Analyze grammar]

mandureva turaṅgānāmālānamiva dantinām |
puṃsāmabjamivālīnāṃ bandhanaṃ vāmalocanāḥ || 22 ||
[Analyze grammar]

nānārasamayī citrā bhogabhūmiriyaṃ mune |
striyamāśritya saṃyātā parāmiha hi saṃsthitim || 23 ||
[Analyze grammar]

sarveṣāṃ doṣaratnānāṃ susamudgikayānayā |
duḥkhaśṛṅkhalayā nityamalamastu mama striyā || 24 ||
[Analyze grammar]

kiṃ stanena kimakṣṇā vā kiṃ nitambena kiṃ bhruvā |
māṃsamātraikasāreṇa karomyahamavastunā || 25 ||
[Analyze grammar]

ito māṃsamito raktamito'sthīni ca vāsaraiḥ |
brahman katipayaireva yāti strī viśarārutām || 26 ||
[Analyze grammar]

yāstā niṣparuṣaistūlairlālitāḥ patibhiḥ striyaḥ |
tā mune pravibhaktāṅgyaḥ svapanti pitṛbhūmiṣu || 27 ||
[Analyze grammar]

yasmin ghananavasnehaṃ mukhe pattrāṅkuraśriyaḥ |
kāntena racitā brahmañchīryate tattu jaṅgale || 28 ||
[Analyze grammar]

keśāśśmaśānavṛkṣeṣu yānti cāmaraleśatām |
asthīnyuḍuvadābhānti dinairavanimaṇḍale || 29 ||
[Analyze grammar]

pibanti pāṃsavo raktaṃ kravyādāścāpyanekaśaḥ |
carmānalaśikhā bhuṅkte khaṃ yānti prāṇavāyavaḥ || 30 ||
[Analyze grammar]

ityeṣā lalanāṅgānāmacireṇaiva bhāvinī |
sthitirmayā vaḥ kathitā kiṃ bhrāntimanudhāvatha || 31 ||
[Analyze grammar]

bhūtapañcakasaṅghaṭṭasaṃsthānaṃ lalanābhidham |
rasādabhivahatvetatkathaṃ nāma dhiyānvitaḥ || 32 ||
[Analyze grammar]

śākhāvitānagahanā kaṭvamlaphalaśālinī |
pratānottālatāmeti cintā kāntānusāriṇī || 33 ||
[Analyze grammar]

kvacidbhūtatayā ceto dhanagardhāndhamākulam |
paraṃ mohamupādatte yūthabhraṣṭo mṛgo yathā || 34 ||
[Analyze grammar]

śocyatāṃ paramāmeti taruṇastaruṇīrataḥ |
nibaddhaḥ kariṇīlobhādvindhyakhāte yathā dvipaḥ || 35 ||
[Analyze grammar]

yasya strī tasya bhogecchā nisstrīkasya na bhogabhūḥ |
striyaṃ tyaktvā jagattyaktaṃ jagattyaktvā sukhī bhavet || 36 ||
[Analyze grammar]

āpātamātraramaṇeṣu durantareṣu bhogeṣu nāhamalipakṣatipelaveṣu |
brahman rame maraṇarogajarādibhītyā śāmyāmyahaṃ paramupaimi vanaṃ prayatnāt || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 20

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: