Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

strījugupsā nāma sargaḥ |
ekaviṃśaḥ sargaḥ |
rāmaḥ |
aparyāptaṃ hi bālatvaṃ bālyaṃ pibati yauvanam |
yauvanaṃ ca jarā paścātpaśya karkaśatāṃ mithaḥ || 1 ||
[Analyze grammar]

himāśanirivāmbhojaṃ vātyeva śaradambudam |
dehaṃ jarā jarayati sarittīrataruṃ yathā || 2 ||
[Analyze grammar]

śithilādīrghasarvāṅgaṃ jarājīrṇakalevaram |
samaṃ paśyanti kāminyaḥ puruṣaṃ karabhaṃ tathā || 3 ||
[Analyze grammar]

śvāsāyāsakadarthinyā gṛhīte jarasā jane |
palāyya gacchati prajñā sapatnyeva hatāṅganā || 4 ||
[Analyze grammar]

dāsāḥ putrāḥ striyaścaiva bāndhavāḥ suhṛdastathā |
hasantyunmattakamiva naraṃ vārddhakakampitam || 5 ||
[Analyze grammar]

duṣprajñaṃ jaraḍhaṃ dīnaṃ hīnaṃ guṇaparākramaiḥ |
gṛdhro vṛkṣamivādīrghaṃ gardho hyabhyeti vṛddhatām || 6 ||
[Analyze grammar]

dainyadoṣamayī dīrghā hṛdi dāhapradāyinī |
sarvāpadāmekasakhī vardhate vārddhake spṛhā || 7 ||
[Analyze grammar]

kartavyaṃ kiṃ mayā kaṣṭaṃ paratretyatidāruṇam |
apratīkārayogyaṃ hi vardhate vārddhake bhayam || 8 ||
[Analyze grammar]

ko'haṃ varākaḥ kimiva karomi kathameva vā |
tiṣṭhāmi maunameveti dīnatodeti vārddhake || 9 ||
[Analyze grammar]

gardho'bhyudeti sollāsamupabhoktuṃ na śakyate |
hṛdayaṃ dahyate nūnaṃ śaktidaussthyena vārddhake || 10 ||
[Analyze grammar]

jarājīrṇabakī yāvatkāsakreṅkārakāriṇī |
rauti rogoragākīrṇā kāyadrumaśirassthitā || 11 ||
[Analyze grammar]

tāvadāgata evāśu kuto'pi paridṛśyate |
ghanāndhatimirākāṅkṣī mune maraṇakauśikaḥ || 12 ||
[Analyze grammar]

sāyaṃsandhyā prajātaiva tamaḥ samanudhāvati |
jarā vapuṣi dṛṣṭaiva mṛtiṃ samanudhāvati || 13 ||
[Analyze grammar]

jarākusumitaṃ dehadrumaṃ dṛṣṭvaiva dūrataḥ |
mṛtibhṛṅgī drutaṃ brahmannarasyāyāti sūtsukā || 14 ||
[Analyze grammar]

śūnyaṃ nagaramābhāti bhāti cchinnalato drumaḥ |
bhātyanāvṛṣṭimāndeśo na jarājarjaraṃ vapuḥ || 15 ||
[Analyze grammar]

kṣaṇānnigiraṇāyaiva kāsakvaṇitakāriṇī |
gṛdhrīvāmiṣamādatte tarasaiva naraṃ jarā || 16 ||
[Analyze grammar]

dṛṣṭvaiva sotsukevāśu pragṛhya śirasi kṣaṇāt |
pralunāti jarā dehaṃ kumārī kairavaṃ yathā || 17 ||
[Analyze grammar]

sītkārakāriṇī pāṃsuparuṣā parijarjaram |
śarīraṃ śātayatyeṣā vātyeva tarupallavam || 18 ||
[Analyze grammar]

jarasopahato deho dhatte jarjaratāṃ gataḥ |
tuṣāranikarākīrṇaparimlānāmbujaśriyam || 19 ||
[Analyze grammar]

jarājyotsnoditaiveyaṃ śiraśśikharipṛṣṭhataḥ |
vikāsayati saṃrabdhavātāṃ kāsakumudvatīm || 20 ||
[Analyze grammar]

paripakvaṃ samālokya jarākṣāravidhūsaram |
śiraḥkuṣmāṇḍakaṃ bhuṅkte puṃsaḥ kālaḥ kileśvaraḥ || 21 ||
[Analyze grammar]

jarājahnusutodyuktā mūlānyasya nikṛntati |
śarīratīravṛkṣasya calasyāyūṃṣi satvaram || 22 ||
[Analyze grammar]

jarāmārjārikā bhuktayauvanākhutayaidhitā |
paramullāsamāyāti śarīrāmiṣagardhinī || 23 ||
[Analyze grammar]

kācidasti jagatyasminnāmaṅgalakarī tathā |
yathā jarākrośakarī dehajaṅgalajambukī || 24 ||
[Analyze grammar]

kāsaśvāsasasītkārā duḥkhadhūmatamomayī |
jarājvālā jvalatyeṣā yayāsau dagdha eva hi || 25 ||
[Analyze grammar]

jarasā vakratāmeti śuklāvayavapallavā |
tāta tanvī tanurnṝṇāṃ latā puṣpānatā yathā || 26 ||
[Analyze grammar]

jarākarpūradhavalaṃ dehakarpūrapādapam |
mune maraṇamātaṅgo nūnamuddharati kṣaṇāt || 27 ||
[Analyze grammar]

maraṇasya mune rājño jarādhavalacāmarā |
āgacchato'gre niryāti svādhivyādhipatākinī || 28 ||
[Analyze grammar]

na jitāśśatrubhiḥ saṅkhye ye niṣpiṣṭādrikoṭayaḥ |
te jarājīrṇarākṣasyā paśyāśu vijitā mune || 29 ||
[Analyze grammar]

jarātuṣāradhavale śarīrasadanāntare |
śaknuvantyakṣaśiśavaḥ spandituṃ na manāgapi || 30 ||
[Analyze grammar]

saṃsārasaṃsṛterasyā gandhakuṭyāśśirogatā |
dehayaṣṭyā jarānāmnī cāmaraśrīrvirājate || 31 ||
[Analyze grammar]

jarācandrodayasite śarīranagare sthite |
kṣaṇādvikāsamāyāti mune maraṇakairavam || 32 ||
[Analyze grammar]

jarāsudhālepasite śarīrāntaḥpurāntare |
aśaktirārtirāpacca tiṣṭhanti sukhamaṅganāḥ || 33 ||
[Analyze grammar]

abhāvāgresarā yatra jarā jayati jantuṣu |
kastatreha samāśvāso mama mandamatermune || 34 ||
[Analyze grammar]

kiṃ tena durjīvitadurgraheṇa jarāṃ gatenāpi hi jīvyate yat |
jarā jagatyāmajitā narāṇāṃ sarvaiṣaṇāstāta tiraskaroti || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 21

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: