Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ sa pāṇḍavānīke janayaṃstumulaṃ mahat |
vyacaratpāṇḍavāndroṇo dahankakṣamivānalaḥ || 1 ||
[Analyze grammar]

nirdahantamanīkāni sākṣādagnimivotthitam |
dṛṣṭvā rukmarathaṃ yuddhe samakampanta sṛñjayāḥ || 2 ||
[Analyze grammar]

pratataṃ cāsyamānasya dhanuṣo'syāśukāriṇaḥ |
jyāghoṣaḥ śrūyate'tyarthaṃ visphūrjitamivāśaneḥ || 3 ||
[Analyze grammar]

rathinaḥ sādinaścaiva nāgānaśvānpadātinaḥ |
raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ || 4 ||
[Analyze grammar]

nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṃkṣaye |
aśmavarṣamivāvarṣatpareṣāmāvahadbhayam || 5 ||
[Analyze grammar]

vyacaratsa tadā rājansenāṃ vikṣobhayanprabhuḥ |
vardhayāmāsa saṃtrāsaṃ śātravāṇāmamānuṣam || 6 ||
[Analyze grammar]

tasya vidyudivābhreṣu cāpaṃ hemapariṣkṛtam |
bhramadrathāmbude tasmindṛśyate sma punaḥ punaḥ || 7 ||
[Analyze grammar]

sa vīraḥ satyavānprājño dharmanityaḥ sudāruṇaḥ |
yugāntakāle yanteva raudrāṃ prāskandayannadīm || 8 ||
[Analyze grammar]

amarṣavegaprabhavāṃ kravyādagaṇasaṃkulām |
balaughaiḥ sarvataḥ pūrṇāṃ vīravṛkṣāpahāriṇīm || 9 ||
[Analyze grammar]

śoṇitodāṃ rathāvartāṃ hastyaśvakṛtarodhasam |
kavacoḍupasaṃyuktāṃ māṃsapaṅkasamākulām || 10 ||
[Analyze grammar]

medomajjāsthisikatāmuṣṇīṣavaraphenilām |
saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulām || 11 ||
[Analyze grammar]

naranāgāśvasaṃbhūtāṃ śaravegaughavāhinīm |
śarīradāruśṛṅgāṭāṃ bhujanāgasamākulām || 12 ||
[Analyze grammar]

uttamāṅgopalatalāṃ nistriṃśajhaṣasevitām |
rathanāgahradopetāṃ nānābharaṇanīrajām || 13 ||
[Analyze grammar]

mahārathaśatāvartāṃ bhūmireṇūrmimālinīm |
mahāvīryavatāṃ saṃkhye sutarāṃ bhīrudustarām || 14 ||
[Analyze grammar]

śūravyālasamākīrṇāṃ prāṇivāṇijasevitām |
chinnacchatramahāhaṃsāṃ mukuṭāṇḍajasaṃkulām || 15 ||
[Analyze grammar]

cakrakūrmāṃ gadānakrāṃ śarakṣudrajhaṣākulām |
baḍagṛdhrasṛgālānāṃ ghorasaṃghairniṣevitām || 16 ||
[Analyze grammar]

nihatānprāṇinaḥ saṃkhye droṇena balinā śaraiḥ |
vahantīṃ pitṛlokāya śataśo rājasattama || 17 ||
[Analyze grammar]

śarīraśatasaṃbādhāṃ keśaśaivalaśādvalām |
nadīṃ prāvartayadrājanbhīrūṇāṃ bhayavardhinīm || 18 ||
[Analyze grammar]

taṃ jayantamanīkāni tāni tānyeva bhārata |
sarvato'bhyadravandroṇaṃ yudhiṣṭhirapurogamāḥ || 19 ||
[Analyze grammar]

tānabhidravataḥ śūrāṃstāvakā dṛḍhakārmukāḥ |
sarvataḥ pratyagṛhṇanta tadabhūllomaharṣaṇam || 20 ||
[Analyze grammar]

śatamāyastu śakuniḥ sahadevaṃ samādravat |
saniyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ || 21 ||
[Analyze grammar]

tasya mādrīsutaḥ ketuṃ dhanuḥ sūtaṃ hayānapi |
nātikruddhaḥ śaraiśchittvā ṣaṣṭyā vivyādha mātulam || 22 ||
[Analyze grammar]

saubalastu gadāṃ gṛhya pracaskanda rathottamāt |
sa tasya gadayā rājanrathātsūtamapātayat || 23 ||
[Analyze grammar]

tatastau virathau rājangadāhastau mahābalau |
cikrīḍatū raṇe śūrau saśṛṅgāviva parvatau || 24 ||
[Analyze grammar]

droṇaḥ pāñcālarājānaṃ viddhvā daśabhirāśugaiḥ |
bahubhistena cābhyastastaṃ vivyādha śatādhikaiḥ || 25 ||
[Analyze grammar]

viviṃśatiṃ bhīmaseno viṃśatyā niśitaiḥ śaraiḥ |
viddhvā nākampayadvīrastadadbhutamivābhavat || 26 ||
[Analyze grammar]

viviṃśatistu sahasā vyaśvaketuśarāsanam |
bhīmaṃ cakre mahārāja tataḥ sainyānyapūjayan || 27 ||
[Analyze grammar]

sa tanna mamṛṣe vīraḥ śatrorvijayamāhave |
tato'sya gadayā dāntānhayānsarvānapātayat || 28 ||
[Analyze grammar]

śalyastu nakulaṃ vīraḥ svasrīyaṃ priyamātmanaḥ |
vivyādha prahasanbāṇairlāḍayankopayanniva || 29 ||
[Analyze grammar]

tasyāśvānātapatraṃ ca dhvajaṃ sūtamatho dhanuḥ |
nipātya nakulaḥ saṃkhye śaṅkhaṃ dadhmau pratāpavān || 30 ||
[Analyze grammar]

dhṛṣṭaketuḥ kṛpenāstāñchittvā bahuvidhāñśarān |
kṛpaṃ vivyādha saptatyā lakṣma cāsyāharattribhiḥ || 31 ||
[Analyze grammar]

taṃ kṛpaḥ śaravarṣeṇa mahatā samavākirat |
nivārya ca raṇe vipro dhṛṣṭaketumayodhayat || 32 ||
[Analyze grammar]

sātyakiḥ kṛtavarmāṇaṃ nārācena stanāntare |
viddhvā vivyādha saptatyā punaranyaiḥ smayanniva || 33 ||
[Analyze grammar]

saptasaptatibhirbhojastaṃ viddhvā niśitaiḥ śaraiḥ |
nākampayata śaineyaṃ śīghro vāyurivācalam || 34 ||
[Analyze grammar]

senāpatiḥ suśarmāṇaṃ śīghraṃ marmasvatāḍayat |
sa cāpi taṃ tomareṇa jatrudeśe atāḍayat || 35 ||
[Analyze grammar]

vaikartanaṃ tu samare virāṭaḥ pratyavārayat |
saha matsyairmahāvīryaistadadbhutamivābhavat || 36 ||
[Analyze grammar]

tatpauruṣamabhūttatra sūtaputrasya dāruṇam |
yatsainyaṃ vārayāmāsa śaraiḥ saṃnataparvabhiḥ || 37 ||
[Analyze grammar]

drupadastu svayaṃ rājā bhagadattena saṃgataḥ |
tayoryuddhaṃ mahārāja citrarūpamivābhavat |
bhūtānāṃ trāsajananaṃ cakrāte'straviśāradau || 38 ||
[Analyze grammar]

bhūriśravā raṇe rājanyājñaseniṃ mahāratham |
mahatā sāyakaughena chādayāmāsa vīryavān || 39 ||
[Analyze grammar]

śikhaṇḍī tu tataḥ kruddhaḥ saumadattiṃ viśāṃ pate |
navatyā sāyakānāṃ tu kampayāmāsa bhārata || 40 ||
[Analyze grammar]

rākṣasau bhīmakarmāṇau haiḍimbālambusāvubhau |
cakrāte'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau || 41 ||
[Analyze grammar]

māyāśatasṛjau dṛptau māyābhiritaretaram |
antarhitau ceratustau bhṛśaṃ vismayakāriṇau || 42 ||
[Analyze grammar]

cekitāno'nuvindena yuyudhe tvatibhairavam |
yathā devāsure yuddhe balaśakrau mahābalau || 43 ||
[Analyze grammar]

lakṣmaṇaḥ kṣatradevena vimardamakarodbhṛśam |
yathā viṣṇuḥ purā rājanhiraṇyākṣeṇa saṃyuge || 44 ||
[Analyze grammar]

tataḥ prajavitāśvena vidhivatkalpitena ca |
rathenābhyapatadrājansaubhadraṃ pauravo nadan || 45 ||
[Analyze grammar]

tato'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ |
tena cakre mahadyuddhamabhimanyurariṃdamaḥ || 46 ||
[Analyze grammar]

pauravastvatha saubhadraṃ śaravrātairavākirat |
tasyārjunirdhvajaṃ chatraṃ dhanuścorvyāmapātayat || 47 ||
[Analyze grammar]

saubhadraḥ pauravaṃ tvanyairviddhvā saptabhirāśugaiḥ |
pañcabhistasya vivyādha hayānsūtaṃ ca sāyakaiḥ || 48 ||
[Analyze grammar]

tataḥ saṃharṣayansenāṃ siṃhavadvinadanmuhuḥ |
samādattārjunistūrṇaṃ pauravāntakaraṃ śaram || 49 ||
[Analyze grammar]

dvābhyāṃ śarābhyāṃ hārdikyaścakarta saśaraṃ dhanuḥ |
tadutsṛjya dhanuśchinnaṃ saubhadraḥ paravīrahā |
udbabarha sitaṃ khaḍgamādadānaḥ śarāvaram || 50 ||
[Analyze grammar]

sa tenānekatāreṇa carmaṇā kṛtahastavat |
bhrāntāsiracaranmārgāndarśayanvīryamātmanaḥ || 51 ||
[Analyze grammar]

bhrāmitaṃ punarudbhrāntamādhūtaṃ punarucchritam |
carmanistriṃśayo rājannirviśeṣamadṛśyata || 52 ||
[Analyze grammar]

sa pauravarathasyeṣāmāplutya sahasā nadan |
pauravaṃ rathamāsthāya keśapakṣe parāmṛśat || 53 ||
[Analyze grammar]

jaghānāsya padā sūtamasināpātayaddhvajam |
vikṣobhyāmbhonidhiṃ tārkṣyastaṃ nāgamiva cākṣipat || 54 ||
[Analyze grammar]

tamākalitakeśāntaṃ dadṛśuḥ sarvapārthivāḥ |
ukṣāṇamiva siṃhena pātyamānamacetanam || 55 ||
[Analyze grammar]

tamārjunivaśaṃ prāptaṃ kṛṣyamāṇamanāthavat |
pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ || 56 ||
[Analyze grammar]

sa barhiṇamahāvājaṃ kiṅkiṇīśatajālavat |
carma cādāya khaḍgaṃ ca nadanparyapatadrathāt || 57 ||
[Analyze grammar]

tataḥ saindhavamālokya kārṣṇirutsṛjya pauravam |
utpapāta rathāttūrṇaṃ śyenavannipapāta ca || 58 ||
[Analyze grammar]

prāsapaṭṭiśanistriṃśāñśatrubhiḥ saṃpraveritān |
cicchedāthāsinā kārṣṇiścarmaṇā saṃrurodha ca || 59 ||
[Analyze grammar]

sa darśayitvā sainyānāṃ svabāhubalamātmanaḥ |
tamudyamya mahākhaḍgaṃ carma cātha punarbalī || 60 ||
[Analyze grammar]

vṛddhakṣatrasya dāyādaṃ pituratyantavairiṇam |
sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram || 61 ||
[Analyze grammar]

tau parasparamāsādya khaḍgadantanakhāyudhau |
hṛṣṭavatsaṃprajahrāte vyāghrakesariṇāviva || 62 ||
[Analyze grammar]

saṃpāteṣvabhipāteṣu nipāteṣvasicarmaṇoḥ |
na tayorantaraṃ kaściddadarśa narasiṃhayoḥ || 63 ||
[Analyze grammar]

avakṣepo'sinirhrādaḥ śastrāntaranidarśanam |
bāhyāntaranipātaśca nirviśeṣamadṛśyata || 64 ||
[Analyze grammar]

bāhyamābhyantaraṃ caiva carantau mārgamuttamam |
dadṛśāte mahātmānau sapakṣāviva parvatau || 65 ||
[Analyze grammar]

tato vikṣipataḥ khaḍgaṃ saubhadrasya yaśasvinaḥ |
śarāvaraṇapakṣānte prajahāra jayadrathaḥ || 66 ||
[Analyze grammar]

rukmapakṣāntare saktastasmiṃścarmaṇi bhāsvare |
sindhurājabaloddhūtaḥ so'bhajyata mahānasiḥ || 67 ||
[Analyze grammar]

bhagnamājñāya nistriṃśamavaplutya padāni ṣaṭ |
so'dṛśyata nimeṣeṇa svarathaṃ punarāsthitaḥ || 68 ||
[Analyze grammar]

taṃ kārṣṇiṃ samarānmuktamāsthitaṃ rathamuttamam |
sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ || 69 ||
[Analyze grammar]

tataścarma ca khaḍgaṃ ca samutkṣipya mahābalaḥ |
nanādārjunadāyādaḥ prekṣamāṇo jayadratham || 70 ||
[Analyze grammar]

sindhurājaṃ parityajya saubhadraḥ paravīrahā |
tāpayāmāsa tatsainyaṃ bhuvanaṃ bhāskaro yathā || 71 ||
[Analyze grammar]

tasya sarvāyasīṃ śaktiṃ śalyaḥ kanakabhūṣaṇām |
cikṣepa samare ghorāṃ dīptāmagniśikhāmiva || 72 ||
[Analyze grammar]

tāmavaplutya jagrāha sakośaṃ cākarodasim |
vainateyo yathā kārṣṇiḥ patantamuragottamam || 73 ||
[Analyze grammar]

tasya lāghavamājñāya sattvaṃ cāmitatejasaḥ |
sahitāḥ sarvarājānaḥ siṃhanādamathānadan || 74 ||
[Analyze grammar]

tatastāmeva śalyasya saubhadraḥ paravīrahā |
mumoca bhujavīryeṇa vaiḍūryavikṛtājirām || 75 ||
[Analyze grammar]

sā tasya rathamāsādya nirmuktabhujagopamā |
jaghāna sūtaṃ śalyasya rathāccainamapātayat || 76 ||
[Analyze grammar]

tato virāṭadrupadau dhṛṣṭaketuryudhiṣṭhiraḥ |
sātyakiḥ kekayā bhīmo dhṛṣṭadyumnaśikhaṇḍinau |
yamau ca draupadeyāśca sādhu sādhviti cukruśuḥ || 77 ||
[Analyze grammar]

bāṇaśabdāśca vividhāḥ siṃhanādāśca puṣkalāḥ |
prādurāsanharṣayantaḥ saubhadramapalāyinam |
tannāmṛṣyanta putrāste śatrorvijayalakṣaṇam || 78 ||
[Analyze grammar]

athainaṃ sahasā sarve samantānniśitaiḥ śaraiḥ |
abhyākiranmahārāja jaladā iva parvatam || 79 ||
[Analyze grammar]

teṣāṃ ca priyamanvicchansūtasya ca parābhavāt |
ārtāyaniramitraghnaḥ kruddhaḥ saubhadramabhyayāt || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 13

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: