Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tathā droṇamabhighnantaṃ sāśvasūtarathadvipān |
vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṃ paryavārayan || 1 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā dhṛṣṭadyumnadhanaṃjayau |
abravītsarvato yattaiḥ kumbhayonirnivāryatām || 2 ||
[Analyze grammar]

tatrainamarjunaścaiva pārṣataśca sahānugaḥ |
paryagṛhṇaṃstataḥ sarve samāyāntaṃ mahārathāḥ || 3 ||
[Analyze grammar]

kekayā bhīmasenaśca saubhadro'tha ghaṭotkacaḥ |
yudhiṣṭhiro yamau matsyā drupadasyātmajāstathā || 4 ||
[Analyze grammar]

draupadeyāśca saṃhṛṣṭā dhṛṣṭaketuḥ sasātyakiḥ |
cekitānaśca saṃkruddho yuyutsuśca mahārathaḥ || 5 ||
[Analyze grammar]

ye cānye pārthivā rājanpāṇḍavasyānuyāyinaḥ |
kulavīryānurūpāṇi cakruḥ karmāṇyanekaśaḥ || 6 ||
[Analyze grammar]

saṃgṛhyamāṇāṃ tāṃ dṛṣṭvā pāṇḍavairvāhinīṃ raṇe |
vyāvṛtya cakṣuṣī kopādbhāradvājo'nvavaikṣata || 7 ||
[Analyze grammar]

sa tīvraṃ kopamāsthāya rathe samaradurmadaḥ |
vyadhamatpāṇḍavānīkamabhrāṇīva sadāgatiḥ || 8 ||
[Analyze grammar]

rathānaśvānnarānnāgānabhidhāvaṃstatastataḥ |
cacāronmattavaddroṇo vṛddho'pi taruṇo yathā || 9 ||
[Analyze grammar]

tasya śoṇitadigdhāṅgāḥ śoṇāste vātaraṃhasaḥ |
ājāneyā hayā rājannavibhrāntāḥ śriyaṃ dadhuḥ || 10 ||
[Analyze grammar]

tamantakamiva kruddhamāpatantaṃ yatavratam |
dṛṣṭvā saṃprādravanyodhāḥ pāṇḍavasya tatastataḥ || 11 ||
[Analyze grammar]

teṣāṃ pradravatāṃ bhīmaḥ punarāvartatāmapi |
vīkṣatāṃ tiṣṭhatāṃ cāsīcchabdaḥ paramadāruṇaḥ || 12 ||
[Analyze grammar]

śūrāṇāṃ harṣajanano bhīrūṇāṃ bhayavardhanaḥ |
dyāvāpṛthivyorvivaraṃ pūrayāmāsa sarvataḥ || 13 ||
[Analyze grammar]

tataḥ punarapi droṇo nāma viśrāvayanyudhi |
akarodraudramātmānaṃ kirañśaraśataiḥ parān || 14 ||
[Analyze grammar]

sa tathā tānyanīkāni pāṇḍaveyasya dhīmataḥ |
kālavannyavadhīddroṇo yuveva sthaviro balī || 15 ||
[Analyze grammar]

utkṛtya ca śirāṃsyugro bāhūnapi sabhūṣaṇān |
kṛtvā śūnyānrathopasthānudakrośanmahārathaḥ || 16 ||
[Analyze grammar]

tasya harṣapraṇādena bāṇavegena cābhibho |
prākampanta raṇe yodhā gāvaḥ śītārditā iva || 17 ||
[Analyze grammar]

droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca |
dhanuḥśabdena cākāśe śabdaḥ samabhavanmahān || 18 ||
[Analyze grammar]

athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ |
vyāpya sarvā diśaḥ peturgajāśvarathapattiṣu || 19 ||
[Analyze grammar]

taṃ kārmukamahāvegamastrajvalitapāvakam |
droṇamāsādayāṃ cakruḥ pāñcālāḥ pāṇḍavaiḥ saha || 20 ||
[Analyze grammar]

tānvai sarathahastyaśvānprāhiṇodyamasādanam |
droṇo'cireṇākarocca mahīṃ śoṇitakardamām || 21 ||
[Analyze grammar]

tanvatā paramāstrāṇi śarānsatatamasyatā |
droṇena vihitaṃ dikṣu bāṇajālamadṛśyata || 22 ||
[Analyze grammar]

padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ |
tasya vidyudivābhreṣu caranketuradṛśyata || 23 ||
[Analyze grammar]

sa kekayānāṃ pravarāṃśca pañca pāñcālarājaṃ ca śaraiḥ pramṛdya |
yudhiṣṭhirānīkamadīnayodhī droṇo'bhyayātkārmukabāṇapāṇiḥ || 24 ||
[Analyze grammar]

taṃ bhīmasenaśca dhanaṃjayaśca śineśca naptā drupadātmajaśca |
śaibyātmajaḥ kāśipatiḥ śibiśca hṛṣṭā nadanto vyakirañśaraughaiḥ || 25 ||
[Analyze grammar]

teṣāmatho droṇadhanurvimuktāḥ patatriṇaḥ kāñcanacitrapuṅkhāḥ |
bhittvā śarīrāṇi gajāśvayūnāṃ jagmurmahīṃ śoṇitadigdhavājāḥ || 26 ||
[Analyze grammar]

sā yodhasaṃghaiśca rathaiśca bhūmiḥ śarairvibhinnairgajavājibhiśca |
pracchādyamānā patitairbabhūva samantato dyauriva kālameghaiḥ || 27 ||
[Analyze grammar]

śaineyabhīmārjunavāhinīpāñśaibyābhimanyū saha kāśirājñā |
anyāṃśca vīrānsamare pramṛdnāddroṇaḥ sutānāṃ tava bhūtikāmaḥ || 28 ||
[Analyze grammar]

etāni cānyāni ca kauravendra karmāṇi kṛtvā samare mahātmā |
pratāpya lokāniva kālasūryo droṇo gataḥ svargamito hi rājan || 29 ||
[Analyze grammar]

evaṃ rukmarathaḥ śūro hatvā śatasahasraśaḥ |
pāṇḍavānāṃ raṇe yodhānpārṣatena nipātitaḥ || 30 ||
[Analyze grammar]

akṣauhiṇīmabhyadhikāṃ śūrāṇāmanivartinām |
nihatya paścāddhṛtimānagacchatparamāṃ gatim || 31 ||
[Analyze grammar]

pāṇḍavaiḥ saha pāñcālairaśivaiḥ krūrakarmabhiḥ |
hato rukmaratho rājankṛtvā karma suduṣkaram || 32 ||
[Analyze grammar]

tato ninādo bhūtānāmākāśe samajāyata |
sainyānāṃ ca tato rājannācārye nihate yudhi || 33 ||
[Analyze grammar]

dyāṃ dharāṃ khaṃ diśo vāri pradiśaścānunādayan |
aho dhigiti bhūtānāṃ śabdaḥ samabhavanmahān || 34 ||
[Analyze grammar]

devatāḥ pitaraścaiva pūrve ye cāsya bāndhavāḥ |
dadṛśurnihataṃ tatra bhāradvājaṃ mahāratham || 35 ||
[Analyze grammar]

pāṇḍavāstu jayaṃ labdhvā siṃhanādānpracakrire |
tena nādena mahatā samakampata medinī || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: