Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
senāpatyaṃ tu saṃprāpya bhāradvājo mahārathaḥ |
yuyutsurvyūhya sainyāni prāyāttava sutaiḥ saha || 1 ||
[Analyze grammar]

saindhavaśca kaliṅgaśca vikarṇaśca tavātmajaḥ |
dakṣiṇaṃ pārśvamāsthāya samatiṣṭhanta daṃśitāḥ || 2 ||
[Analyze grammar]

prapakṣaḥ śakunisteṣāṃ pravarairhayasādibhiḥ |
yayau gāndhārakaiḥ sārdhaṃ vimalaprāsayodhibhiḥ || 3 ||
[Analyze grammar]

kṛpaśca kṛtavarmā ca citraseno viviṃśatiḥ |
duḥśāsanamukhā yattāḥ savyaṃ pārśvamapālayan || 4 ||
[Analyze grammar]

teṣāṃ prapakṣāḥ kāmbojāḥ sudakṣiṇapuraḥsarāḥ |
yayuraśvairmahāvegaiḥ śakāśca yavanaiḥ saha || 5 ||
[Analyze grammar]

madrāstrigartāḥ sāmbaṣṭhāḥ pratīcyodīcyavāsinaḥ |
śibayaḥ śūrasenāśca śūdrāśca maladaiḥ saha || 6 ||
[Analyze grammar]

sauvīrāḥ kitavāḥ prācyā dākṣiṇātyāśca sarvaśaḥ |
tavātmajaṃ puraskṛtya sūtaputrasya pṛṣṭhataḥ || 7 ||
[Analyze grammar]

harṣayansarvasainyāni baleṣu balamādadhat |
yayau vaikartanaḥ karṇaḥ pramukhe sarvadhanvinām || 8 ||
[Analyze grammar]

tasya dīpto mahākāyaḥ svānyanīkāni harṣayan |
hastikakṣyāmahāketurbabhau sūryasamadyutiḥ || 9 ||
[Analyze grammar]

na bhīṣmavyasanaṃ kaściddṛṣṭvā karṇamamanyata |
viśokāścābhavansarve rājānaḥ kurubhiḥ saha || 10 ||
[Analyze grammar]

hṛṣṭāśca bahavo yodhāstatrājalpanta saṃgatāḥ |
na hi karṇaṃ raṇe dṛṣṭvā yudhi sthāsyanti pāṇḍavāḥ || 11 ||
[Analyze grammar]

karṇo hi samare śakto jetuṃ devānsavāsavān |
kimu pāṇḍusutānyuddhe hīnavīryaparākramān || 12 ||
[Analyze grammar]

bhīṣmeṇa tu raṇe pārthāḥ pālitā bāhuśālinā |
tāṃstu karṇaḥ śaraistīkṣṇairnāśayiṣyatyasaṃśayam || 13 ||
[Analyze grammar]

evaṃ bruvantaste'nyonyaṃ hṛṣṭarūpā viśāṃ pate |
rādheyaṃ pūjayantaśca praśaṃsantaśca niryayuḥ || 14 ||
[Analyze grammar]

asmākaṃ śakaṭavyūho droṇena vihito'bhavat |
pareṣāṃ krauñca evāsīdvyūho rājanmahātmanām |
prīyamāṇena vihito dharmarājena bhārata || 15 ||
[Analyze grammar]

vyūhapramukhatasteṣāṃ tasthatuḥ puruṣarṣabhau |
vānaradhvajamucchritya viṣvaksenadhanaṃjayau || 16 ||
[Analyze grammar]

kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām |
ādityapathagaḥ ketuḥ pārthasyāmitatejasaḥ || 17 ||
[Analyze grammar]

dīpayāmāsa tatsainyaṃ pāṇḍavasya mahātmanaḥ |
yathā prajvalitaḥ sūryo yugānte vai vasuṃdharām || 18 ||
[Analyze grammar]

asyatāmarjunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam |
vāsudevaśca bhūtānāṃ cakrāṇāṃ ca sudarśanam || 19 ||
[Analyze grammar]

catvāryetāni tejāṃsi vahañśvetahayo rathaḥ |
pareṣāmagratastasthau kālacakramivodyatam || 20 ||
[Analyze grammar]

evametau mahātmānau balasenāgragāvubhau |
tāvakānāṃ mukhaṃ karṇaḥ pareṣāṃ ca dhanaṃjayaḥ || 21 ||
[Analyze grammar]

tato jātābhisaṃrambhau parasparavadhaiṣiṇau |
avekṣetāṃ tadānyonyaṃ samare karṇapāṇḍavau || 22 ||
[Analyze grammar]

tataḥ prayāte sahasā bhāradvāje mahārathe |
antarnādena ghoreṇa vasudhā samakampata || 23 ||
[Analyze grammar]

tatastumulamākāśamāvṛṇotsadivākaram |
vātoddhūtaṃ rajastīvraṃ kauśeyanikaropamam || 24 ||
[Analyze grammar]

anabhre pravavarṣa dyaurmāṃsāsthirudhirāṇyuta |
gṛdhrāḥ śyenā baḍāḥ kaṅkā vāyasāśca sahasraśaḥ |
uparyupari senāṃ te tadā paryapatannṛpa || 25 ||
[Analyze grammar]

gomāyavaśca prākrośanbhayadāndāruṇānravān |
akārṣurapasavyaṃ ca bahuśaḥ pṛtanāṃ tava |
cikhādiṣanto māṃsāni pipāsantaśca śoṇitam || 26 ||
[Analyze grammar]

apataddīpyamānā ca sanirghātā sakampanā |
ulkā jvalantī saṃgrāme pucchenāvṛtya sarvaśaḥ || 27 ||
[Analyze grammar]

pariveṣo mahāṃścāpi savidyutstanayitnumān |
bhāskarasyābhavadrājanprayāte vāhinīpatau || 28 ||
[Analyze grammar]

ete cānye ca bahavaḥ prādurāsansudāruṇāḥ |
utpātā yudhi vīrāṇāṃ jīvitakṣayakārakāḥ || 29 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ parasparavadhaiṣiṇām |
kurupāṇḍavasainyānāṃ śabdenānādayajjagat || 30 ||
[Analyze grammar]

te tvanyonyaṃ susaṃrabdhāḥ pāṇḍavāḥ kauravaiḥ saha |
pratyaghnanniśitairbāṇairjayagṛddhāḥ prahāriṇaḥ || 31 ||
[Analyze grammar]

sa pāṇḍavānāṃ mahatīṃ maheṣvāso mahādyutiḥ |
vegenābhyadravatsenāṃ kirañśaraśataiḥ śitaiḥ || 32 ||
[Analyze grammar]

droṇamabhyudyataṃ dṛṣṭvā pāṇḍavāḥ saha sṛñjayaiḥ |
pratyagṛhṇaṃstadā rājañśaravarṣaiḥ pṛthakpṛthak || 33 ||
[Analyze grammar]

saṃkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ |
vyaśīryata sapāñcālā vāteneva balāhakāḥ || 34 ||
[Analyze grammar]

bahūnīha vikurvāṇo divyānyastrāṇi saṃyuge |
apīḍayatkṣaṇenaiva droṇaḥ pāṇḍavasṛñjayān || 35 ||
[Analyze grammar]

te vadhyamānā droṇena vāsaveneva dānavāḥ |
pāñcālāḥ samakampanta dhṛṣṭadyumnapurogamāḥ || 36 ||
[Analyze grammar]

tato divyāstravicchūro yājñasenirmahārathaḥ |
abhinaccharavarṣeṇa droṇānīkamanekadhā || 37 ||
[Analyze grammar]

droṇasya śaravarṣaistu śaravarṣāṇi bhāgaśaḥ |
saṃnivārya tataḥ senāṃ kurūnapyavadhīdbalī || 38 ||
[Analyze grammar]

saṃhṛtya tu tato droṇaḥ samavasthāpya cāhave |
svamanīkaṃ mahābāhuḥ pārṣataṃ samupādravat || 39 ||
[Analyze grammar]

sa bāṇavarṣaṃ sumahadasṛjatpārṣataṃ prati |
maghavānsamabhikruddhaḥ sahasā dānaveṣviva || 40 ||
[Analyze grammar]

te kampyamānā droṇena bāṇaiḥ pāṇḍavasṛñjayāḥ |
punaḥ punarabhajyanta siṃhenevetare mṛgāḥ || 41 ||
[Analyze grammar]

atha paryapataddroṇaḥ pāṇḍavānāṃ balaṃ balī |
alātacakravadrājaṃstadadbhutamivābhavat || 42 ||
[Analyze grammar]

khacaranagarakalpaṃ kalpitaṃ śāstradṛṣṭyā caladanilapatākaṃ hrādinaṃ valgitāśvam |
sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaramadhirūḍhaḥ saṃjahārārisenām || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 6

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: