Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
kathaṃ kurūṇāmṛṣabho hato bhīṣmaḥ śikhaṇḍinā |
kathaṃ rathātsa nyapatatpitā me vāsavopamaḥ || 1 ||
[Analyze grammar]

kathamāsaṃśca me putrā hīnā bhīṣmeṇa saṃjaya |
balinā devakalpena gurvarthe brahmacāriṇā || 2 ||
[Analyze grammar]

tasminhate mahāsattve maheṣvāse mahābale |
mahārathe naravyāghre kimu āsīnmanastadā || 3 ||
[Analyze grammar]

ārtiḥ parā māviśati yataḥ śaṃsasi me hatam |
kurūṇāmṛṣabhaṃ vīramakampyaṃ puruṣarṣabham || 4 ||
[Analyze grammar]

ke taṃ yāntamanupreyuḥ ke cāsyāsanpurogamāḥ |
ke'tiṣṭhanke nyavartanta ke'bhyavartanta saṃjaya || 5 ||
[Analyze grammar]

ke śūrā rathaśārdūlamacyutaṃ kṣatriyarṣabham |
rathānīkaṃ gāhamānaṃ sahasā pṛṣṭhato'nvayuḥ || 6 ||
[Analyze grammar]

yastamo'rka ivāpohanparasainyamamitrahā |
sahasraraśmipratimaḥ pareṣāṃ bhayamādadhat |
akarodduṣkaraṃ karma raṇe kauravaśāsanāt || 7 ||
[Analyze grammar]

grasamānamanīkāni ya enaṃ paryavārayan |
kṛtinaṃ taṃ durādharṣaṃ samyagyāsyantamantike |
kathaṃ śāṃtanavaṃ yuddhe pāṇḍavāḥ pratyavārayan || 8 ||
[Analyze grammar]

nikṛntantamanīkāni śaradaṃṣṭraṃ tarasvinam |
cāpavyāttānanaṃ ghoramasijihvaṃ durāsadam || 9 ||
[Analyze grammar]

atyanyānpuruṣavyāghrānhrīmantamaparājitam |
pātayāmāsa kaunteyaḥ kathaṃ tamajitaṃ yudhi || 10 ||
[Analyze grammar]

ugradhanvānamugreṣuṃ vartamānaṃ rathottame |
pareṣāmuttamāṅgāni pracinvantaṃ śiteṣubhiḥ || 11 ||
[Analyze grammar]

pāṇḍavānāṃ mahatsainyaṃ yaṃ dṛṣṭvodyantamāhave |
kālāgnimiva durdharṣaṃ samaveṣṭata nityaśaḥ || 12 ||
[Analyze grammar]

parikṛṣya sa senāṃ me daśarātramanīkahā |
jagāmāstamivādityaḥ kṛtvā karma suduṣkaram || 13 ||
[Analyze grammar]

yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan |
jaghāna yudhi yodhānāmarbudaṃ daśabhirdinaiḥ || 14 ||
[Analyze grammar]

sa śete niṣṭananbhūmau vātarugṇa iva drumaḥ |
mama durmantritenāsau yathā nārhaḥ sa bhārataḥ || 15 ||
[Analyze grammar]

kathaṃ śāṃtanavaṃ dṛṣṭvā pāṇḍavānāmanīkinī |
prahartumaśakattatra bhīṣmaṃ bhīmaparākramam || 16 ||
[Analyze grammar]

kathaṃ bhīṣmeṇa saṃgrāmamakurvanpāṇḍunandanāḥ |
kathaṃ ca nājayadbhīṣmo droṇe jīvati saṃjaya || 17 ||
[Analyze grammar]

kṛpe saṃnihite tatra bharadvājātmaje tathā |
bhīṣmaḥ praharatāṃ śreṣṭhaḥ kathaṃ sa nidhanaṃ gataḥ || 18 ||
[Analyze grammar]

kathaṃ cātirathastena pāñcālyena śikhaṇḍinā |
bhīṣmo vinihato yuddhe devairapi durutsahaḥ || 19 ||
[Analyze grammar]

yaḥ spardhate raṇe nityaṃ jāmadagnyaṃ mahābalam |
ajitaṃ jāmadagnyena śakratulyaparākramam || 20 ||
[Analyze grammar]

taṃ hataṃ samare bhīṣmaṃ mahārathabalocitam |
saṃjayācakṣva me vīraṃ yena śarma na vidmahe || 21 ||
[Analyze grammar]

māmakāḥ ke maheṣvāsā nājahuḥ saṃjayācyutam |
duryodhanasamādiṣṭāḥ ke vīrāḥ paryavārayan || 22 ||
[Analyze grammar]

yacchikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmamabhyayuḥ |
kaccinna kuravo bhītāstatyajuḥ saṃjayācyutam || 23 ||
[Analyze grammar]

maurvīghoṣastanayitnuḥ pṛṣatkapṛṣato mahān |
dhanurhrādamahāśabdo mahāmegha ivonnataḥ || 24 ||
[Analyze grammar]

yadabhyavarṣatkaunteyānsapāñcālānsasṛñjayān |
nighnanpararathānvīro dānavāniva vajrabhṛt || 25 ||
[Analyze grammar]

iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam |
kārmukormiṇamakṣayyamadvīpaṃ samare'plavam |
gadāsimakarāvartaṃ hayagrāhaṃ gajākulam || 26 ||
[Analyze grammar]

hayāngajānpadātāṃśca rathāṃśca tarasā bahūn |
nimajjayantaṃ samare paravīrāpahāriṇam || 27 ||
[Analyze grammar]

vidahyamānaṃ kopena tejasā ca paraṃtapam |
veleva makarāvāsaṃ ke vīrāḥ paryavārayan || 28 ||
[Analyze grammar]

bhīṣmo yadakarotkarma samare saṃjayārihā |
duryodhanahitārthāya ke tadāsya puro'bhavan || 29 ||
[Analyze grammar]

ke'rakṣandakṣiṇaṃ cakraṃ bhīṣmasyāmitatejasaḥ |
pṛṣṭhataḥ ke parānvīrā upāsedhanyatavratāḥ || 30 ||
[Analyze grammar]

ke purastādavartanta rakṣanto bhīṣmamantike |
ke'rakṣannuttaraṃ cakraṃ vīrā vīrasya yudhyataḥ || 31 ||
[Analyze grammar]

vāme cakre vartamānāḥ ke'ghnansaṃjaya sṛñjayān |
sametāgramanīkeṣu ke'bhyarakṣandurāsadam || 32 ||
[Analyze grammar]

pārśvataḥ ke'bhyavartanta gacchanto durgamāṃ gatim |
samūhe ke parānvīrānpratyayudhyanta saṃjaya || 33 ||
[Analyze grammar]

rakṣyamāṇaḥ kathaṃ vīrairgopyamānāśca tena te |
durjayānāmanīkāni nājayaṃstarasā yudhi || 34 ||
[Analyze grammar]

sarvalokeśvarasyeva parameṣṭhiprajāpateḥ |
kathaṃ prahartumapi te śekuḥ saṃjaya pāṇḍavāḥ || 35 ||
[Analyze grammar]

yasmindvīpe samāśritya yudhyanti kuravaḥ paraiḥ |
taṃ nimagnaṃ naravyāghraṃ bhīṣmaṃ śaṃsasi saṃjaya || 36 ||
[Analyze grammar]

yasya vīrye samāśvasya mama putro bṛhadbalaḥ |
na pāṇḍavānagaṇayatkathaṃ sa nihataḥ paraiḥ || 37 ||
[Analyze grammar]

yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ |
kāṅkṣito dānavānghnadbhiḥ pitā mama mahāvrataḥ || 38 ||
[Analyze grammar]

yasmiñjāte mahāvīrye śaṃtanurlokaśaṃkare |
śokaṃ duḥkhaṃ ca dainyaṃ ca prājahātputralakṣmaṇi || 39 ||
[Analyze grammar]

prajñā parāyaṇaṃ tajjñaṃ saddharmanirataṃ śucim |
vedavedāṅgatattvajñaṃ kathaṃ śaṃsasi me hatam || 40 ||
[Analyze grammar]

sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam |
hataṃ śāṃtanavaṃ śrutvā manye śeṣaṃ balaṃ hatam || 41 ||
[Analyze grammar]

dharmādadharmo balavānsaṃprāpta iti me matiḥ |
yatra vṛddhaṃ guruṃ hatvā rājyamicchanti pāṇḍavāḥ || 42 ||
[Analyze grammar]

jāmadagnyaḥ purā rāmaḥ sarvāstravidanuttamaḥ |
ambārthamudyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ || 43 ||
[Analyze grammar]

tamindrasamakarmāṇaṃ kakudaṃ sarvadhanvinām |
hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkhamataḥ param || 44 ||
[Analyze grammar]

asakṛtkṣatriyavrātāḥ saṃkhye yena vinirjitāḥ |
jāmadagnyastathā rāmaḥ paravīranighātinā || 45 ||
[Analyze grammar]

tasmānnūnaṃ mahāvīryādbhārgavādyuddhadurmadāt |
tejovīryabalairbhūyāñśikhaṇḍī drupadātmajaḥ || 46 ||
[Analyze grammar]

yaḥ śūraṃ kṛtinaṃ yuddhe sarvaśāstraviśāradam |
paramāstravidaṃ vīraṃ jaghāna bharatarṣabham || 47 ||
[Analyze grammar]

ke vīrāstamamitraghnamanvayuḥ śatrusaṃsadi |
śaṃsa me tadyathā vṛttaṃ yuddhaṃ bhīṣmasya pāṇḍavaiḥ || 48 ||
[Analyze grammar]

yoṣeva hatavīrā me senā putrasya saṃjaya |
agopamiva codbhrāntaṃ gokulaṃ tadbalaṃ mama || 49 ||
[Analyze grammar]

pauruṣaṃ sarvalokasya paraṃ yasya mahāhave |
parāsikte ca vastasminkathamāsīnmanastadā || 50 ||
[Analyze grammar]

jīvite'pyadya sāmarthyaṃ kimivāsmāsu saṃjaya |
ghātayitvā mahāvīryaṃ pitaraṃ lokadhārmikam || 51 ||
[Analyze grammar]

agādhe salile magnāṃ nāvaṃ dṛṣṭveva pāragāḥ |
bhīṣme hate bhṛśaṃ duḥkhānmanye śocanti putrakāḥ || 52 ||
[Analyze grammar]

adrisāramayaṃ nūnaṃ sudṛḍhaṃ hṛdayaṃ mama |
yacchrutvā puruṣavyāghraṃ hataṃ bhīṣmaṃ na dīryate || 53 ||
[Analyze grammar]

yasminnastraṃ ca medhā ca nītiśca bharatarṣabhe |
aprameyāṇi durdharṣe kathaṃ sa nihato yudhi || 54 ||
[Analyze grammar]

na cāstreṇa na śauryeṇa tapasā medhayā na ca |
na dhṛtyā na punastyāgānmṛtyoḥ kaścidvimucyate || 55 ||
[Analyze grammar]

kālo nūnaṃ mahāvīryaḥ sarvalokaduratyayaḥ |
yatra śāṃtanavaṃ bhīṣmaṃ hataṃ śaṃsasi saṃjaya || 56 ||
[Analyze grammar]

putraśokābhisaṃtapto mahadduḥkhamacintayan |
āśaṃse'haṃ purā trāṇaṃ bhīṣmācchaṃtanunandanāt || 57 ||
[Analyze grammar]

yadādityamivāpaśyatpatitaṃ bhuvi saṃjaya |
duryodhanaḥ śāṃtanavaṃ kiṃ tadā pratyapadyata || 58 ||
[Analyze grammar]

nāhaṃ sveṣāṃ pareṣāṃ vā buddhyā saṃjaya cintayan |
śeṣaṃ kiṃcitprapaśyāmi pratyanīke mahīkṣitām || 59 ||
[Analyze grammar]

dāruṇaḥ kṣatradharmo'yamṛṣibhiḥ saṃpradarśitaḥ |
yatra śāṃtanavaṃ hatvā rājyamicchanti pāṇḍavāḥ || 60 ||
[Analyze grammar]

vayaṃ vā rājyamicchāmo ghātayitvā pitāmaham |
kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ || 61 ||
[Analyze grammar]

etadāryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya |
parākramaḥ paraṃ śaktyā tacca tasminpratiṣṭhitam || 62 ||
[Analyze grammar]

anīkāni vinighnantaṃ hrīmantamaparājitam |
kathaṃ śāṃtanavaṃ tāta pāṇḍuputrā nyapātayan || 63 ||
[Analyze grammar]

kathaṃ yuktānyanīkāni kathaṃ yuddhaṃ mahātmabhiḥ |
kathaṃ vā nihato bhīṣmaḥ pitā saṃjaya me paraiḥ || 64 ||
[Analyze grammar]

duryodhanaśca karṇaśca śakuniścāpi saubalaḥ |
duḥśāsanaśca kitavo hate bhīṣme kimabruvan || 65 ||
[Analyze grammar]

yaccharīrairupastīrṇāṃ naravāraṇavājinām |
śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām || 66 ||
[Analyze grammar]

prāviśankitavā mandāḥ sabhāṃ yudhi durāsadām |
prāṇadyūte pratibhaye ke'dīvyanta nararṣabhāḥ || 67 ||
[Analyze grammar]

ke'jayanke jitāstatra hṛtalakṣā nipātitāḥ |
anye bhīṣmācchāṃtanavāttanmamācakṣva saṃjaya || 68 ||
[Analyze grammar]

na hi me śāntirastīha yudhi devavrataṃ hatam |
pitaraṃ bhīmakarmāṇaṃ śrutvā me duḥkhamāviśat || 69 ||
[Analyze grammar]

ārtiṃ me hṛdaye rūḍhāṃ mahatīṃ putrakāritām |
tvaṃ siñcansarpiṣevāgnimuddīpayasi saṃjaya || 70 ||
[Analyze grammar]

mahāntaṃ bhāramudyamya viśrutaṃ sārvalaukikam |
dṛṣṭvā vinihataṃ bhīṣmaṃ manye śocanti putrakāḥ || 71 ||
[Analyze grammar]

śroṣyāmi tāni duḥkhāni duryodhanakṛtānyaham |
tasmānme sarvamācakṣva yadvṛttaṃ tatra saṃjaya || 72 ||
[Analyze grammar]

saṃgrāme pṛthivīśānāṃ mandasyābuddhisaṃbhavam |
apanītaṃ sunītaṃ vā tanmamācakṣva saṃjaya || 73 ||
[Analyze grammar]

yatkṛtaṃ tatra bhīṣmeṇa saṃgrāme jayamicchatā |
tejoyuktaṃ kṛtāstreṇa śaṃsa taccāpyaśeṣataḥ || 74 ||
[Analyze grammar]

yathā tadabhavadyuddhaṃ kurupāṇḍavasenayoḥ |
krameṇa yena yasmiṃśca kāle yacca yathā ca tat || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 15

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: