Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tvadyukto'yamanupraśno mahārāja yathārhasi |
na tu duryodhane doṣamimamāsaktumarhasi || 1 ||
[Analyze grammar]

ya ātmano duścaritādaśubhaṃ prāpnuyānnaraḥ |
enasā tena nānyaṃ sa upāśaṅkitumarhati || 2 ||
[Analyze grammar]

mahārāja manuṣyeṣu nindyaṃ yaḥ sarvamācaret |
sa vadhyaḥ sarvalokasya ninditāni samācaran || 3 ||
[Analyze grammar]

nikāro nikṛtiprajñaiḥ pāṇḍavaistvatpratīkṣayā |
anubhūtaḥ sahāmātyaiḥ kṣāntaṃ ca suciraṃ vane || 4 ||
[Analyze grammar]

hayānāṃ ca gajānāṃ ca śūrāṇāṃ cāmitaujasām |
pratyakṣaṃ yanmayā dṛṣṭaṃ dṛṣṭaṃ yogabalena ca || 5 ||
[Analyze grammar]

śṛṇu tatpṛthivīpāla mā ca śoke manaḥ kṛthāḥ |
diṣṭametatpurā nūnamevaṃbhāvi narādhipa || 6 ||
[Analyze grammar]

namaskṛtvā pituste'haṃ pārāśaryāya dhīmate |
yasya prasādāddivyaṃ me prāptaṃ jñānamanuttamam || 7 ||
[Analyze grammar]

dṛṣṭiścātīndriyā rājandūrācchravaṇameva ca |
paracittasya vijñānamatītānāgatasya ca || 8 ||
[Analyze grammar]

vyutthitotpattivijñānamākāśe ca gatiḥ sadā |
śastrairasaṅgo yuddheṣu varadānānmahātmanaḥ || 9 ||
[Analyze grammar]

śṛṇu me vistareṇedaṃ vicitraṃ paramādbhutam |
bhāratānāṃ mahadyuddhaṃ yathābhūllomaharṣaṇam || 10 ||
[Analyze grammar]

teṣvanīkeṣu yatteṣu vyūḍheṣu ca vidhānataḥ |
duryodhano mahārāja duḥśāsanamathābravīt || 11 ||
[Analyze grammar]

duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ |
anīkāni ca sarvāṇi śīghraṃ tvamanucodaya || 12 ||
[Analyze grammar]

ayaṃ mā samanuprāpto varṣapūgābhicintitaḥ |
pāṇḍavānāṃ sasainyānāṃ kurūṇāṃ ca samāgamaḥ || 13 ||
[Analyze grammar]

nātaḥ kāryatamaṃ manye raṇe bhīṣmasya rakṣaṇāt |
hanyādgupto hyasau pārthānsomakāṃśca sasṛñjayān || 14 ||
[Analyze grammar]

abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam |
śrūyate strī hyasau pūrvaṃ tasmādvarjyo raṇe mama || 15 ||
[Analyze grammar]

tasmādbhīṣmo rakṣitavyo viśeṣeṇeti me matiḥ |
śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ || 16 ||
[Analyze grammar]

tathā prācyāḥ pratīcyāśca dākṣiṇātyottarāpathāḥ |
sarvaśastrāstrakuśalāste rakṣantu pitāmaham || 17 ||
[Analyze grammar]

arakṣyamāṇaṃ hi vṛko hanyātsiṃhaṃ mahābalam |
mā siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā || 18 ||
[Analyze grammar]

vāmaṃ cakraṃ yudhāmanyuruttamaujāśca dakṣiṇam |
goptārau phalgunasyaitau phalguno'pi śikhaṇḍinaḥ || 19 ||
[Analyze grammar]

saṃrakṣyamāṇaḥ pārthena bhīṣmeṇa ca vivarjitaḥ |
yathā na hanyādgāṅgeyaṃ duḥśāsana tathā kuru || 20 ||
[Analyze grammar]

tato rajanyāṃ vyuṣṭāyāṃ śabdaḥ samabhavanmahān |
krośatāṃ bhūmipālānāṃ yujyatāṃ yujyatāmiti || 21 ||
[Analyze grammar]

śaṅkhadundubhinirghoṣaiḥ siṃhanādaiśca bhārata |
hayaheṣitaśabdaiśca rathanemisvanaistathā || 22 ||
[Analyze grammar]

gajānāṃ bṛṃhatāṃ caiva yodhānāṃ cābhigarjatām |
kṣveḍitāsphoṭitotkruṣṭaistumulaṃ sarvato'bhavat || 23 ||
[Analyze grammar]

udatiṣṭhanmahārāja sarvaṃ yuktamaśeṣataḥ |
sūryodaye mahatsainyaṃ kurupāṇḍavasenayoḥ |
tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca || 24 ||
[Analyze grammar]

tatra nāgā rathāścaiva jāmbūnadapariṣkṛtāḥ |
vibhrājamānā dṛśyante meghā iva savidyutaḥ || 25 ||
[Analyze grammar]

rathānīkānyadṛśyanta nagarāṇīva bhūriśaḥ |
atīva śuśubhe tatra pitā te pūrṇacandravat || 26 ||
[Analyze grammar]

dhanurbhirṛṣṭibhiḥ khaḍgairgadābhiḥ śaktitomaraiḥ |
yodhāḥ praharaṇaiḥ śubhraiḥ sveṣvanīkeṣvavasthitāḥ || 27 ||
[Analyze grammar]

gajā rathāḥ padātāśca turagāśca viśāṃ pate |
vyatiṣṭhanvāgurākārāḥ śataśo'tha sahasraśaḥ || 28 ||
[Analyze grammar]

dhvajā bahuvidhākārā vyadṛśyanta samucchritāḥ |
sveṣāṃ caiva pareṣāṃ ca dyutimantaḥ sahasraśaḥ || 29 ||
[Analyze grammar]

kāñcanā maṇicitrāṅgā jvalanta iva pāvakāḥ |
arciṣmanto vyarocanta dhvajā rājñāṃ sahasraśaḥ || 30 ||
[Analyze grammar]

mahendraketavaḥ śubhrā mahendrasadaneṣviva |
saṃnaddhāsteṣu te vīrā dadṛśuryuddhakāṅkṣiṇaḥ || 31 ||
[Analyze grammar]

udyatairāyudhaiścitrāstalabaddhāḥ kalāpinaḥ |
ṛṣabhākṣā manuṣyendrāścamūmukhagatā babhuḥ || 32 ||
[Analyze grammar]

śakuniḥ saubalaḥ śalyaḥ saindhavo'tha jayadrathaḥ |
vindānuvindāvāvantyau kāmbojaśca sudakṣiṇaḥ || 33 ||
[Analyze grammar]

śrutāyudhaśca kāliṅgo jayatsenaśca pārthivaḥ |
bṛhadbalaśca kauśalyaḥ kṛtavarmā ca sātvataḥ || 34 ||
[Analyze grammar]

daśaite puruṣavyāghrāḥ śūrāḥ parighabāhavaḥ |
akṣauhiṇīnāṃ patayo yajvāno bhūridakṣiṇāḥ || 35 ||
[Analyze grammar]

ete cānye ca bahavo duryodhanavaśānugāḥ |
rājāno rājaputrāśca nītimanto mahābalāḥ || 36 ||
[Analyze grammar]

saṃnaddhāḥ samadṛśyanta sveṣvanīkeṣvavasthitāḥ |
baddhakṛṣṇājināḥ sarve dhvajino muñjamālinaḥ || 37 ||
[Analyze grammar]

sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ |
samṛddhā daśa vāhinyaḥ parigṛhya vyavasthitāḥ || 38 ||
[Analyze grammar]

ekādaśī dhārtarāṣṭrī kauravāṇāṃ mahācamūḥ |
agrataḥ sarvasainyānāṃ yatra śāṃtanavo'graṇīḥ || 39 ||
[Analyze grammar]

śvetoṣṇīṣaṃ śvetahayaṃ śvetavarmāṇamacyutam |
apaśyāma mahārāja bhīṣmaṃ candramivoditam || 40 ||
[Analyze grammar]

hematāladhvajaṃ bhīṣmaṃ rājate syandane sthitam |
śvetābhra iva tīkṣṇāṃśuṃ dadṛśuḥ kurupāṇḍavāḥ || 41 ||
[Analyze grammar]

dṛṣṭvā camūmukhe bhīṣmaṃ samakampanta pāṇḍavāḥ |
sṛñjayāśca maheṣvāsā dhṛṣṭadyumnapurogamāḥ || 42 ||
[Analyze grammar]

jṛmbhamāṇaṃ mahāsiṃhaṃ dṛṣṭvā kṣudramṛgā yathā |
dhṛṣṭadyumnamukhāḥ sarve samudvivijire muhuḥ || 43 ||
[Analyze grammar]

ekādaśaitāḥ śrījuṣṭā vāhinyastava bhārata |
pāṇḍavānāṃ tathā sapta mahāpuruṣapālitāḥ || 44 ||
[Analyze grammar]

unmattamakarāvartau mahāgrāhasamākulau |
yugānte samupetau dvau dṛśyete sāgarāviva || 45 ||
[Analyze grammar]

naiva nastādṛśo rājandṛṣṭapūrvo na ca śrutaḥ |
anīkānāṃ sametānāṃ samavāyastathāvidhaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 16

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: