Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
atha gāvalgaṇirdhīmānsamarādetya saṃjayaḥ |
pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit || 1 ||
[Analyze grammar]

dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ |
ācaṣṭa nihataṃ bhīṣmaṃ bharatānāmamadhyamam || 2 ||
[Analyze grammar]

saṃjayo'haṃ mahārāja namaste bharatarṣabha |
hato bhīṣmaḥ śāṃtanavo bharatānāṃ pitāmahaḥ || 3 ||
[Analyze grammar]

kakudaṃ sarvayodhānāṃ dhāma sarvadhanuṣmatām |
śaratalpagataḥ so'dya śete kurupitāmahaḥ || 4 ||
[Analyze grammar]

yasya vīryaṃ samāśritya dyūtaṃ putrastavākarot |
sa śete nihato rājansaṃkhye bhīṣmaḥ śikhaṇḍinā || 5 ||
[Analyze grammar]

yaḥ sarvānpṛthivīpālānsamavetānmahāmṛdhe |
jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ || 6 ||
[Analyze grammar]

jāmadagnyaṃ raṇe rāmamāyodhya vasusaṃbhavaḥ |
na hato jāmadagnyena sa hato'dya śikhaṇḍinā || 7 ||
[Analyze grammar]

mahendrasadṛśaḥ śaurye sthairye ca himavāniva |
samudra iva gāmbhīrye sahiṣṇutve dharāsamaḥ || 8 ||
[Analyze grammar]

śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ |
narasiṃhaḥ pitā te'dya pāñcālyena nipātitaḥ || 9 ||
[Analyze grammar]

pāṇḍavānāṃ mahatsainyaṃ yaṃ dṛṣṭvodyantamāhave |
pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ || 10 ||
[Analyze grammar]

parirakṣya sa senāṃ te daśarātramanīkahā |
jagāmāstamivādityaḥ kṛtvā karma suduṣkaram || 11 ||
[Analyze grammar]

yaḥ sa śakra ivākṣobhyo varṣanbāṇānsahasraśaḥ |
jaghāna yudhi yodhānāmarbudaṃ daśabhirdinaiḥ || 12 ||
[Analyze grammar]

sa śete niṣṭananbhūmau vātarugṇa iva drumaḥ |
tava durmantrite rājanyathā nārhaḥ sa bhārata || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 14

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: