Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tato'haṃ samanujñāpya kālīṃ satyavatīṃ tadā |
mantriṇaśca dvijāṃścaiva tathaiva ca purohitān |
samanujñāsiṣaṃ kanyāṃ jyeṣṭhāmambāṃ narādhipa || 1 ||
[Analyze grammar]

anujñātā yayau sā tu kanyā śālvapateḥ puram |
vṛddhairdvijātibhirguptā dhātryā cānugatā tadā |
atītya ca tamadhvānamāsasāda narādhipam || 2 ||
[Analyze grammar]

sā tamāsādya rājānaṃ śālvaṃ vacanamabravīt |
āgatāhaṃ mahābāho tvāmuddiśya mahādyute || 3 ||
[Analyze grammar]

tāmabravīcchālvapatiḥ smayanniva viśāṃ pate |
tvayānyapūrvayā nāhaṃ bhāryārthī varavarṇini || 4 ||
[Analyze grammar]

gaccha bhadre punastatra sakāśaṃ bhāratasya vai |
nāhamicchāmi bhīṣmeṇa gṛhītāṃ tvāṃ prasahya vai || 5 ||
[Analyze grammar]

tvaṃ hi nirjitya bhīṣmeṇa nītā prītimatī tadā |
parāmṛśya mahāyuddhe nirjitya pṛthivīpatīn |
nāhaṃ tvayyanyapūrvāyāṃ bhāryārthī varavarṇini || 6 ||
[Analyze grammar]

kathamasmadvidho rājā parapūrvāṃ praveśayet |
nārīṃ viditavijñānaḥ pareṣāṃ dharmamādiśan |
yatheṣṭaṃ gamyatāṃ bhadre mā te kālo'tyagādayam || 7 ||
[Analyze grammar]

ambā tamabravīdrājannanaṅgaśarapīḍitā |
maivaṃ vada mahīpāla naitadevaṃ kathaṃcana || 8 ||
[Analyze grammar]

nāsmi prītimatī nītā bhīṣmeṇāmitrakarśana |
balānnītāsmi rudatī vidrāvya pṛthivīpatīn || 9 ||
[Analyze grammar]

bhajasva māṃ śālvapate bhaktāṃ bālāmanāgasam |
bhaktānāṃ hi parityāgo na dharmeṣu praśasyate || 10 ||
[Analyze grammar]

sāhamāmantrya gāṅgeyaṃ samareṣvanivartinam |
anujñātā ca tenaiva tavaiva gṛhamāgatā || 11 ||
[Analyze grammar]

na sa bhīṣmo mahābāhurmāmicchati viśāṃ pate |
bhrātṛhetoḥ samārambho bhīṣmasyeti śrutaṃ mayā || 12 ||
[Analyze grammar]

bhaginyau mama ye nīte ambikāmbālike nṛpa |
prādādvicitravīryāya gāṅgeyo hi yavīyase || 13 ||
[Analyze grammar]

yathā śālvapate nānyaṃ naraṃ dhyāmi kathaṃcana |
tvāmṛte puruṣavyāghra tathā mūrdhānamālabhe || 14 ||
[Analyze grammar]

na cānyapūrvā rājendra tvāmahaṃ samupasthitā |
satyaṃ bravīmi śālvaitatsatyenātmānamālabhe || 15 ||
[Analyze grammar]

bhajasva māṃ viśālākṣa svayaṃ kanyāmupasthitām |
ananyapūrvāṃ rājendra tvatprasādābhikāṅkṣiṇīm || 16 ||
[Analyze grammar]

tāmevaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām |
atyajadbharataśreṣṭha tvacaṃ jīrṇāmivoragaḥ || 17 ||
[Analyze grammar]

evaṃ bahuvidhairvākyairyācyamānastayānagha |
nāśraddadhacchālvapatiḥ kanyāyā bharatarṣabha || 18 ||
[Analyze grammar]

tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā |
abravītsāśrunayanā bāṣpavihvalayā girā || 19 ||
[Analyze grammar]

tvayā tyaktā gamiṣyāmi yatra yatra viśāṃ pate |
tatra me santu gatayaḥ santaḥ satyaṃ yathābruvam || 20 ||
[Analyze grammar]

evaṃ saṃbhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭtadā |
paryatyajata kauravya karuṇaṃ paridevatīm || 21 ||
[Analyze grammar]

gaccha gaccheti tāṃ śālvaḥ punaḥ punarabhāṣata |
bibhemi bhīṣmātsuśroṇi tvaṃ ca bhīṣmaparigrahaḥ || 22 ||
[Analyze grammar]

evamuktā tu sā tena śālvenādīrghadarśinā |
niścakrāma purāddīnā rudatī kurarī yathā || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 172

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: