Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamuktastu vimanāstiryagdṛṣṭiradhomukhaḥ |
saṃhatya ca bhruvormadhyaṃ na kiṃcidvyājahāra ha || 1 ||
[Analyze grammar]

taṃ vai vimanasaṃ dṛṣṭvā saṃprekṣyānyonyamantikāt |
punarevottaraṃ vākyamuktavantau nararṣabhau || 2 ||
[Analyze grammar]

bhīṣma uvāca |
śuśrūṣumanasūyaṃ ca brahmaṇyaṃ satyasaṃgaram |
pratiyotsyāmahe pārthamato duḥkhataraṃ nu kim || 3 ||
[Analyze grammar]

droṇa uvāca |
aśvatthāmni yathā putre bhūyo mama dhanaṃjaye |
bahumānaḥ paro rājansaṃnatiśca kapidhvaje || 4 ||
[Analyze grammar]

taṃ cetputrātpriyataraṃ pratiyotsye dhanaṃjayam |
kṣatradharmamanuṣṭhāya dhigastu kṣatrajīvikām || 5 ||
[Analyze grammar]

yasya loke samo nāsti kaścidanyo dhanurdharaḥ |
matprasādātsa bībhatsuḥ śreyānanyairdhanurdharaiḥ || 6 ||
[Analyze grammar]

mitradhrugduṣṭabhāvaśca nāstiko'thānṛjuḥ śaṭhaḥ |
na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ || 7 ||
[Analyze grammar]

vāryamāṇo'pi pāpebhyaḥ pāpātmā pāpamicchati |
codyamāno'pi pāpena śubhātmā śubhamicchati || 8 ||
[Analyze grammar]

mithyopacaritā hyete vartamānā hyanu priye |
ahitatvāya kalpante doṣā bharatasattama || 9 ||
[Analyze grammar]

tvamuktaḥ kuruvṛddhena mayā ca vidureṇa ca |
vāsudevena ca tathā śreyo naivābhipadyase || 10 ||
[Analyze grammar]

asti me balamityeva sahasā tvaṃ titīrṣasi |
sagrāhanakramakaraṃ gaṅgāvegamivoṣṇage || 11 ||
[Analyze grammar]

vāsa eva yathā hi tvaṃ prāvṛṇvāno'dya manyase |
srajaṃ tyaktāmiva prāpya lobhādyaudhiṣṭhirīṃ śriyam || 12 ||
[Analyze grammar]

draupadīsahitaṃ pārthaṃ sāyudhairbhrātṛbhirvṛtam |
vanasthamapi rājyasthaḥ pāṇḍavaṃ ko'tijīvati || 13 ||
[Analyze grammar]

nideśe yasya rājānaḥ sarve tiṣṭhanti kiṃkarāḥ |
tamailavilamāsādya dharmarājo vyarājata || 14 ||
[Analyze grammar]

kuberasadanaṃ prāpya tato ratnānyavāpya ca |
sphītamākramya te rāṣṭraṃ rājyamicchanti pāṇḍavāḥ || 15 ||
[Analyze grammar]

dattaṃ hutamadhītaṃ ca brāhmaṇāstarpitā dhanaiḥ |
āvayorgatamāyuśca kṛtakṛtyau ca viddhi nau || 16 ||
[Analyze grammar]

tvaṃ tu hitvā sukhaṃ rājyaṃ mitrāṇi ca dhanāni ca |
vigrahaṃ pāṇḍavaiḥ kṛtvā mahadvyasanamāpsyasi || 17 ||
[Analyze grammar]

draupadī yasya cāśāste vijayaṃ satyavādinī |
tapoghoravratā devī na tvaṃ jeṣyasi pāṇḍavam || 18 ||
[Analyze grammar]

mantrī janārdano yasya bhrātā yasya dhanaṃjayaḥ |
sarvaśastrabhṛtāṃ śreṣṭhaṃ kathaṃ jeṣyasi pāṇḍavam || 19 ||
[Analyze grammar]

sahāyā brāhmaṇā yasya dhṛtimanto jitendriyāḥ |
tamugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṇḍavam || 20 ||
[Analyze grammar]

punaruktaṃ ca vakṣyāmi yatkāryaṃ bhūtimicchatā |
suhṛdā majjamāneṣu suhṛtsu vyasanārṇave || 21 ||
[Analyze grammar]

alaṃ yuddhena tairvīraiḥ śāmya tvaṃ kuruvṛddhaye |
mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 137

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: