Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
kuntyāstu vacanaṃ śrutvā bhīṣmadroṇau mahārathau |
duryodhanamidaṃ vākyamūcatuḥ śāsanātigam || 1 ||
[Analyze grammar]

śrutaṃ te puruṣavyāghra kuntyāḥ kṛṣṇasya saṃnidhau |
vākyamarthavadavyagramuktaṃ dharmyamanuttamam || 2 ||
[Analyze grammar]

tatkariṣyanti kaunteyā vāsudevasya saṃmatam |
na hi te jātu śāmyerannṛte rājyena kaurava || 3 ||
[Analyze grammar]

kleśitā hi tvayā pārthā dharmapāśasitāstadā |
sabhāyāṃ draupadī caiva taiśca tanmarṣitaṃ tava || 4 ||
[Analyze grammar]

kṛtāstraṃ hyarjunaṃ prāpya bhīmaṃ ca kṛtaniśramam |
gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajameva ca |
sahāyaṃ vāsudevaṃ ca na kṣaṃsyati yudhiṣṭhiraḥ || 5 ||
[Analyze grammar]

pratyakṣaṃ te mahābāho yathā pārthena dhīmatā |
virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ || 6 ||
[Analyze grammar]

dānavānghorakarmāṇo nivātakavacānyudhi |
raudramastraṃ samādhāya dagdhavānastravahninā || 7 ||
[Analyze grammar]

karṇaprabhṛtayaśceme tvaṃ cāpi kavacī rathī |
mokṣitā ghoṣayātrāyāṃ paryāptaṃ tannidarśanam || 8 ||
[Analyze grammar]

praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ |
rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyordaṃṣṭrāntaraṃ gatām || 9 ||
[Analyze grammar]

jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavākśuciḥ |
taṃ gaccha puruṣavyāghraṃ vyapanīyeha kilbiṣam || 10 ||
[Analyze grammar]

dṛṣṭaścettvaṃ pāṇḍavena vyapanītaśarāsanaḥ |
prasannabhrukuṭiḥ śrīmānkṛtā śāntiḥ kulasya naḥ || 11 ||
[Analyze grammar]

tamabhyetya sahāmātyaḥ pariṣvajya nṛpātmajam |
abhivādaya rājānaṃ yathāpūrvamariṃdama || 12 ||
[Analyze grammar]

abhivādayamānaṃ tvāṃ pāṇibhyāṃ bhīmapūrvajaḥ |
pratigṛhṇātu sauhārdātkuntīputro yudhiṣṭhiraḥ || 13 ||
[Analyze grammar]

siṃhaskandhorubāhustvāṃ vṛttāyatamahābhujaḥ |
pariṣvajatu bāhubhyāṃ bhīmaḥ praharatāṃ varaḥ || 14 ||
[Analyze grammar]

siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ |
abhivādayatāṃ pārthaḥ kuntīputro dhanaṃjayaḥ || 15 ||
[Analyze grammar]

āśvineyau naravyāghrau rūpeṇāpratimau bhuvi |
tau ca tvāṃ guruvatpremṇā pūjayā pratyudīyatām || 16 ||
[Analyze grammar]

muñcantvānandajāśrūṇi dāśārhapramukhā nṛpāḥ |
saṃgaccha bhrātṛbhiḥ sārdhaṃ mānaṃ saṃtyajya pārthiva || 17 ||
[Analyze grammar]

praśādhi pṛthivīṃ kṛtsnāṃ tatastaṃ bhrātṛbhiḥ saha |
samāliṅgya ca harṣeṇa nṛpā yāntu parasparam || 18 ||
[Analyze grammar]

alaṃ yuddhena rājendra suhṛdāṃ śṛṇu kāraṇam |
dhruvaṃ vināśo yuddhe hi kṣatriyāṇāṃ pradṛśyate || 19 ||
[Analyze grammar]

jyotīṃṣi pratikūlāni dāruṇā mṛgapakṣiṇaḥ |
utpātā vividhā vīra dṛśyante kṣatranāśanāḥ || 20 ||
[Analyze grammar]

viśeṣata ihāsmākaṃ nimittāni vināśane |
ulkābhirhi pradīptābhirvadhyate pṛtanā tava || 21 ||
[Analyze grammar]

vāhanānyaprahṛṣṭāni rudantīva viśāṃ pate |
gṛdhrāste paryupāsante sainyāni ca samantataḥ || 22 ||
[Analyze grammar]

nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam |
śivāścāśivanirghoṣā dīptāṃ sevanti vai diśam || 23 ||
[Analyze grammar]

kuru vākyaṃ piturmāturasmākaṃ ca hitaiṣiṇām |
tvayyāyatto mahābāho śamo vyāyāma eva ca || 24 ||
[Analyze grammar]

na cetkariṣyasi vacaḥ suhṛdāmarikarśana |
tapsyase vāhinīṃ dṛṣṭvā pārthabāṇaprapīḍitām || 25 ||
[Analyze grammar]

bhīmasya ca mahānādaṃ nadataḥ śuṣmiṇo raṇe |
śrutvā smartāsi me vākyaṃ gāṇḍīvasya ca nisvanam |
yadyetadapasavyaṃ te bhaviṣyati vaco mama || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 136

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: