Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
kṛṣṇasya vacanaṃ śrutvā dhṛtarāṣṭro janeśvaraḥ |
viduraṃ sarvadharmajñaṃ tvaramāṇo'bhyabhāṣata || 1 ||
[Analyze grammar]

gaccha tāta mahāprājñāṃ gāndhārīṃ dīrghadarśinīm |
ānayeha tayā sārdhamanuneṣyāmi durmatim || 2 ||
[Analyze grammar]

yadi sāpi durātmānaṃ śamayedduṣṭacetasam |
api kṛṣṇasya suhṛdastiṣṭhema vacane vayam || 3 ||
[Analyze grammar]

api lobhābhibhūtasya panthānamanudarśayet |
durbuddherduḥsahāyasya samarthaṃ bruvatī vacaḥ || 4 ||
[Analyze grammar]

api no vyasanaṃ ghoraṃ duryodhanakṛtaṃ mahat |
śamayeccirarātrāya yogakṣemavadavyayam || 5 ||
[Analyze grammar]

rājñastu vacanaṃ śrutvā viduro dīrghadarśinīm |
ānayāmāsa gāndhārīṃ dhṛtarāṣṭrasya śāsanāt || 6 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
eṣa gāndhāri putraste durātmā śāsanātigaḥ |
aiśvaryalobhādaiśvaryaṃ jīvitaṃ ca prahāsyati || 7 ||
[Analyze grammar]

aśiṣṭavadamaryādaḥ pāpaiḥ saha durātmabhiḥ |
sabhāyā nirgato mūḍho vyatikramya suhṛdvacaḥ || 8 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sā bharturvacanaṃ śrutvā rājaputrī yaśasvinī |
anvicchantī mahacchreyo gāndhārī vākyamabravīt || 9 ||
[Analyze grammar]

ānayeha sutaṃ kṣipraṃ rājyakāmukamāturam |
na hi rājyamaśiṣṭena śakyaṃ dharmārthalopinā || 10 ||
[Analyze grammar]

tvaṃ hyevātra bhṛśaṃ garhyo dhṛtarāṣṭra sutapriyaḥ |
yo jānanpāpatāmasya tatprajñāmanuvartase || 11 ||
[Analyze grammar]

sa eṣa kāmamanyubhyāṃ pralabdho mohamāsthitaḥ |
aśakyo'dya tvayā rājanvinivartayituṃ balāt || 12 ||
[Analyze grammar]

rājyapradāne mūḍhasya bāliśasya durātmanaḥ |
duḥsahāyasya lubdhasya dhṛtarāṣṭro'śnute phalam || 13 ||
[Analyze grammar]

kathaṃ hi svajane bhedamupekṣeta mahāmatiḥ |
bhinnaṃ hi svajanena tvāṃ prasahiṣyanti śatravaḥ || 14 ||
[Analyze grammar]

yā hi śakyā mahārāja sāmnā dānena vā punaḥ |
nistartumāpadaḥ sveṣu daṇḍaṃ kastatra pātayet || 15 ||
[Analyze grammar]

śāsanāddhṛtarāṣṭrasya duryodhanamamarṣaṇam |
mātuśca vacanātkṣattā sabhāṃ prāveśayatpunaḥ || 16 ||
[Analyze grammar]

sa māturvacanākāṅkṣī praviveśa sabhāṃ punaḥ |
abhitāmrekṣaṇaḥ krodhānniḥśvasanniva pannagaḥ || 17 ||
[Analyze grammar]

taṃ praviṣṭamabhiprekṣya putramutpathamāsthitam |
vigarhamāṇā gāndhārī samarthaṃ vākyamabravīt || 18 ||
[Analyze grammar]

duryodhana nibodhedaṃ vacanaṃ mama putraka |
hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam || 19 ||
[Analyze grammar]

bhīṣmasya tu pituścaiva mama cāpacitiḥ kṛtā |
bhaveddroṇamukhānāṃ ca suhṛdāṃ śāmyatā tvayā || 20 ||
[Analyze grammar]

na hi rājyaṃ mahāprājña svena kāmena śakyate |
avāptuṃ rakṣituṃ vāpi bhoktuṃ vā bharatarṣabha || 21 ||
[Analyze grammar]

na hyavaśyendriyo rājyamaśnīyāddīrghamantaram |
vijitātmā tu medhāvī sa rājyamabhipālayet || 22 ||
[Analyze grammar]

kāmakrodhau hi puruṣamarthebhyo vyapakarṣataḥ |
tau tu śatrū vinirjitya rājā vijayate mahīm || 23 ||
[Analyze grammar]

lokeśvaraprabhutvaṃ hi mahadetaddurātmabhiḥ |
rājyaṃ nāmepsitaṃ sthānaṃ na śakyamabhirakṣitum || 24 ||
[Analyze grammar]

indriyāṇi mahatprepsurniyacchedarthadharmayoḥ |
indriyairniyatairbuddhirvardhate'gnirivendhanaiḥ || 25 ||
[Analyze grammar]

avidheyāni hīmāni vyāpādayitumapyalam |
avidheyā ivādāntā hayāḥ pathi kusārathim || 26 ||
[Analyze grammar]

avijitya ya ātmānamamātyānvijigīṣate |
ajitātmājitāmātyaḥ so'vaśaḥ parihīyate || 27 ||
[Analyze grammar]

ātmānameva prathamaṃ deśarūpeṇa yo jayet |
tato'mātyānamitrāṃśca na moghaṃ vijigīṣate || 28 ||
[Analyze grammar]

vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu |
parīkṣyakāriṇaṃ dhīramatyantaṃ śrīrniṣevate || 29 ||
[Analyze grammar]

kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau |
kāmakrodhau śarīrasthau prajñānaṃ tau vilumpataḥ || 30 ||
[Analyze grammar]

yābhyāṃ hi devāḥ svaryātuḥ svargasyāpidadhurmukham |
bibhyato'nuparāgasya kāmakrodhau sma vardhitau || 31 ||
[Analyze grammar]

kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ |
samyagvijetuṃ yo veda sa mahīmabhijāyate || 32 ||
[Analyze grammar]

satataṃ nigrahe yukta indriyāṇāṃ bhavennṛpaḥ |
īpsannarthaṃ ca dharmaṃ ca dviṣatāṃ ca parābhavam || 33 ||
[Analyze grammar]

kāmābhibhūtaḥ krodhādvā yo mithyā pratipadyate |
sveṣu cānyeṣu vā tasya na sahāyā bhavantyuta || 34 ||
[Analyze grammar]

ekībhūtairmahāprājñaiḥ śūrairarinibarhaṇaiḥ |
pāṇḍavaiḥ pṛthivīṃ tāta bhokṣyase sahitaḥ sukhī || 35 ||
[Analyze grammar]

yathā bhīṣmaḥ śāṃtanavo droṇaścāpi mahārathaḥ |
āhatustāta tatsatyamajeyau kṛṣṇapāṇḍavau || 36 ||
[Analyze grammar]

prapadyasva mahābāhuṃ kṛṣṇamakliṣṭakāriṇam |
prasanno hi sukhāya syādubhayoreva keśavaḥ || 37 ||
[Analyze grammar]

suhṛdāmarthakāmānāṃ yo na tiṣṭhati śāsane |
prājñānāṃ kṛtavidyānāṃ sa naraḥ śatrunandanaḥ || 38 ||
[Analyze grammar]

na yuddhe tāta kalyāṇaṃ na dharmārthau kutaḥ sukham |
na cāpi vijayo nityaṃ mā yuddhe ceta ādhithāḥ || 39 ||
[Analyze grammar]

bhīṣmeṇa hi mahāprājña pitrā te bāhlikena ca |
dattoṃ'śaḥ pāṇḍuputrāṇāṃ bhedādbhītairariṃdama || 40 ||
[Analyze grammar]

tasya caitatpradānasya phalamadyānupaśyasi |
yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrairnihatakaṇṭakām || 41 ||
[Analyze grammar]

prayaccha pāṇḍuputrāṇāṃ yathocitamariṃdama |
yadīcchasi sahāmātyo bhoktumardhaṃ mahīkṣitām || 42 ||
[Analyze grammar]

alamardhaṃ pṛthivyāste sahāmātyasya jīvanam |
suhṛdāṃ vacane tiṣṭhanyaśaḥ prāpsyasi bhārata || 43 ||
[Analyze grammar]

śrīmadbhirātmavadbhirhi buddhimadbhirjitendriyaiḥ |
pāṇḍavairvigrahastāta bhraṃśayenmahataḥ sukhāt || 44 ||
[Analyze grammar]

nigṛhya suhṛdāṃ manyuṃ śādhi rājyaṃ yathocitam |
svamaṃśaṃ pāṇḍuputrebhyaḥ pradāya bharatarṣabha || 45 ||
[Analyze grammar]

alamahnā nikāro'yaṃ trayodaśa samāḥ kṛtaḥ |
śamayainaṃ mahāprājña kāmakrodhasamedhitam || 46 ||
[Analyze grammar]

na caiṣa śaktaḥ pārthānāṃ yastvadarthamabhīpsati |
sūtaputro dṛḍhakrodho bhrātā duḥśāsanaśca te || 47 ||
[Analyze grammar]

bhīṣme droṇe kṛpe karṇe bhīmasene dhanaṃjaye |
dhṛṣṭadyumne ca saṃkruddhe na syuḥ sarvāḥ prajā dhruvam || 48 ||
[Analyze grammar]

amarṣavaśamāpanno mā kurūṃstāta jīghanaḥ |
sarvā hi pṛthivī spṛṣṭā tvatpāṇḍavakṛte vadham || 49 ||
[Analyze grammar]

yacca tvaṃ manyase mūḍha bhīṣmadroṇakṛpādayaḥ |
yotsyante sarvaśaktyeti naitadadyopapadyate || 50 ||
[Analyze grammar]

samaṃ hi rājyaṃ prītiśca sthānaṃ ca vijitātmanām |
pāṇḍaveṣvatha yuṣmāsu dharmastvabhyadhikastataḥ || 51 ||
[Analyze grammar]

rājapiṇḍabhayādete yadi hāsyanti jīvitam |
na hi śakṣyanti rājānaṃ yudhiṣṭhiramudīkṣitum || 52 ||
[Analyze grammar]

na lobhādarthasaṃpattirnarāṇāmiha dṛśyate |
tadalaṃ tāta lobhena praśāmya bharatarṣabha || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 127

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: