Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ prahasya dāśārhaḥ krodhaparyākulekṣaṇaḥ |
duryodhanamidaṃ vākyamabravītkurusaṃsadi || 1 ||
[Analyze grammar]

lapsyase vīraśayanaṃ kāmametadavāpsyasi |
sthiro bhava sahāmātyo vimardo bhavitā mahān || 2 ||
[Analyze grammar]

yaccaivaṃ manyase mūḍha na me kaścidvyatikramaḥ |
pāṇḍaveṣviti tatsarvaṃ nibodhata narādhipāḥ || 3 ||
[Analyze grammar]

śriyā saṃtapyamānena pāṇḍavānāṃ mahātmanām |
tvayā durmantritaṃ dyūtaṃ saubalena ca bhārata || 4 ||
[Analyze grammar]

kathaṃ ca jñātayastāta śreyāṃsaḥ sādhusaṃmatāḥ |
tathānyāyyamupasthātuṃ jihmenājihmacāriṇaḥ || 5 ||
[Analyze grammar]

akṣadyūtaṃ mahāprājña satāmaratināśanam |
asatāṃ tatra jāyante bhedāśca vyasanāni ca || 6 ||
[Analyze grammar]

tadidaṃ vyasanaṃ ghoraṃ tvayā dyūtamukhaṃ kṛtam |
asamīkṣya sadācāraiḥ sārdhaṃ pāpānubandhanaiḥ || 7 ||
[Analyze grammar]

kaścānyo jñātibhāryāṃ vai viprakartuṃ tathārhati |
ānīya ca sabhāṃ vaktuṃ yathoktā draupadī tvayā || 8 ||
[Analyze grammar]

kulīnā śīlasaṃpannā prāṇebhyo'pi garīyasī |
mahiṣī pāṇḍuputrāṇāṃ tathā vinikṛtā tvayā || 9 ||
[Analyze grammar]

jānanti kuravaḥ sarve yathoktāḥ kurusaṃsadi |
duḥśāsanena kaunteyāḥ pravrajantaḥ paraṃtapāḥ || 10 ||
[Analyze grammar]

samyagvṛtteṣvalubdheṣu satataṃ dharmacāriṣu |
sveṣu bandhuṣu kaḥ sādhuścaredevamasāṃpratam || 11 ||
[Analyze grammar]

nṛśaṃsānāmanāryāṇāṃ paruṣāṇāṃ ca bhāṣaṇam |
karṇaduḥśāsanābhyāṃ ca tvayā ca bahuśaḥ kṛtam || 12 ||
[Analyze grammar]

saha mātrā pradagdhuṃ tānbālakānvāraṇāvate |
āsthitaḥ paramaṃ yatnaṃ na samṛddhaṃ ca tattava || 13 ||
[Analyze grammar]

ūṣuśca suciraṃ kālaṃ pracchannāḥ pāṇḍavāstadā |
mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane || 14 ||
[Analyze grammar]

viṣeṇa sarpabandhaiśca yatitāḥ pāṇḍavāstvayā |
sarvopāyairvināśāya na samṛddhaṃ ca tattava || 15 ||
[Analyze grammar]

evaṃbuddhiḥ pāṇḍaveṣu mithyāvṛttiḥ sadā bhavān |
kathaṃ te nāparādho'sti pāṇḍaveṣu mahātmasu || 16 ||
[Analyze grammar]

kṛtvā bahūnyakāryāṇi pāṇḍaveṣu nṛśaṃsavat |
mithyāvṛttiranāryaḥ sannadya vipratipadyase || 17 ||
[Analyze grammar]

mātāpitṛbhyāṃ bhīṣmeṇa droṇena vidureṇa ca |
śāmyeti muhurukto'si na ca śāmyasi pārthiva || 18 ||
[Analyze grammar]

śame hi sumahānarthastava pārthasya cobhayoḥ |
na ca rocayase rājankimanyadbuddhilāghavāt || 19 ||
[Analyze grammar]

na śarma prāpsyase rājannutkramya suhṛdāṃ vacaḥ |
adharmyamayaśasyaṃ ca kriyate pārthiva tvayā || 20 ||
[Analyze grammar]

evaṃ bruvati dāśārhe duryodhanamamarṣaṇam |
duḥśāsana idaṃ vākyamabravītkurusaṃsadi || 21 ||
[Analyze grammar]

na cetsaṃdhāsyase rājansvena kāmena pāṇḍavaiḥ |
baddhvā kila tvāṃ dāsyanti kuntīputrāya kauravāḥ || 22 ||
[Analyze grammar]

vaikartanaṃ tvāṃ ca māṃ ca trīnetānmanujarṣabha |
pāṇḍavebhyaḥ pradāsyanti bhīṣmo droṇaḥ pitā ca te || 23 ||
[Analyze grammar]

bhrāturetadvacaḥ śrutvā dhārtarāṣṭraḥ suyodhanaḥ |
kruddhaḥ prātiṣṭhatotthāya mahānāga iva śvasan || 24 ||
[Analyze grammar]

viduraṃ dhṛtarāṣṭraṃ ca mahārājaṃ ca bāhlikam |
kṛpaṃ ca somadattaṃ ca bhīṣmaṃ droṇaṃ janārdanam || 25 ||
[Analyze grammar]

sarvānetānanādṛtya durmatirnirapatrapaḥ |
aśiṣṭavadamaryādo mānī mānyāvamānitā || 26 ||
[Analyze grammar]

taṃ prasthitamabhiprekṣya bhrātaro manujarṣabham |
anujagmuḥ sahāmātyā rājānaścāpi sarvaśaḥ || 27 ||
[Analyze grammar]

sabhāyāmutthitaṃ kruddhaṃ prasthitaṃ bhrātṛbhiḥ saha |
duryodhanamabhiprekṣya bhīṣmaḥ śāṃtanavo'bravīt || 28 ||
[Analyze grammar]

dharmārthāvabhisaṃtyajya saṃrambhaṃ yo'numanyate |
hasanti vyasane tasya durhṛdo nacirādiva || 29 ||
[Analyze grammar]

durātmā rājaputro'yaṃ dhārtarāṣṭro'nupāyavit |
mithyābhimānī rājyasya krodhalobhavaśānugaḥ || 30 ||
[Analyze grammar]

kālapakvamidaṃ manye sarvakṣatraṃ janārdana |
sarve hyanusṛtā mohātpārthivāḥ saha mantribhiḥ || 31 ||
[Analyze grammar]

bhīṣmasyātha vacaḥ śrutvā dāśārhaḥ puṣkarekṣaṇaḥ |
bhīṣmadroṇamukhānsarvānabhyabhāṣata vīryavān || 32 ||
[Analyze grammar]

sarveṣāṃ kuruvṛddhānāṃ mahānayamatikramaḥ |
prasahya mandamaiśvarye na niyacchata yannṛpam || 33 ||
[Analyze grammar]

tatra kāryamahaṃ manye prāptakālamariṃdamāḥ |
kriyamāṇe bhavecchreyastatsarvaṃ śṛṇutānaghāḥ || 34 ||
[Analyze grammar]

pratyakṣametadbhavatāṃ yadvakṣyāmi hitaṃ vacaḥ |
bhavatāmānukūlyena yadi roceta bhāratāḥ || 35 ||
[Analyze grammar]

bhojarājasya vṛddhasya durācāro hyanātmavān |
jīvataḥ pituraiśvaryaṃ hṛtvā manyuvaśaṃ gataḥ || 36 ||
[Analyze grammar]

ugrasenasutaḥ kaṃsaḥ parityaktaḥ sa bāndhavaiḥ |
jñātīnāṃ hitakāmena mayā śasto mahāmṛdhe || 37 ||
[Analyze grammar]

āhukaḥ punarasmābhirjñātibhiścāpi satkṛtaḥ |
ugrasenaḥ kṛto rājā bhojarājanyavardhanaḥ || 38 ||
[Analyze grammar]

kaṃsamekaṃ parityajya kulārthe sarvayādavāḥ |
saṃbhūya sukhamedhante bhāratāndhakavṛṣṇayaḥ || 39 ||
[Analyze grammar]

api cāpyavadadrājanparameṣṭhī prajāpatiḥ |
vyūḍhe devāsure yuddhe'bhyudyateṣvāyudheṣu ca || 40 ||
[Analyze grammar]

dvaidhībhūteṣu lokeṣu vinaśyatsu ca bhārata |
abravītsṛṣṭimāndevo bhagavāṃllokabhāvanaḥ || 41 ||
[Analyze grammar]

parābhaviṣyantyasurā daiteyā dānavaiḥ saha |
ādityā vasavo rudrā bhaviṣyanti divaukasaḥ || 42 ||
[Analyze grammar]

devāsuramanuṣyāśca gandharvoragarākṣasāḥ |
asminyuddhe susaṃyattā haniṣyanti parasparam || 43 ||
[Analyze grammar]

iti matvābravīddharmaṃ parameṣṭhī prajāpatiḥ |
varuṇāya prayacchaitānbaddhvā daiteyadānavān || 44 ||
[Analyze grammar]

evamuktastato dharmo niyogātparameṣṭhinaḥ |
varuṇāya dadau sarvānbaddhvā daiteyadānavān || 45 ||
[Analyze grammar]

tānbaddhvā dharmapāśaiśca svaiśca pāśairjaleśvaraḥ |
varuṇaḥ sāgare yatto nityaṃ rakṣati dānavān || 46 ||
[Analyze grammar]

tathā duryodhanaṃ karṇaṃ śakuniṃ cāpi saubalam |
baddhvā duḥśāsanaṃ cāpi pāṇḍavebhyaḥ prayacchata || 47 ||
[Analyze grammar]

tyajetkulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet |
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet || 48 ||
[Analyze grammar]

rājanduryodhanaṃ baddhvā tataḥ saṃśāmya pāṇḍavaiḥ |
tvatkṛte na vinaśyeyuḥ kṣatriyāḥ kṣatriyarṣabha || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 126

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: