Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tattu vākyamanādṛtya so'rthavanmātṛbhāṣitam |
punaḥ pratasthe saṃrambhātsakāśamakṛtātmanām || 1 ||
[Analyze grammar]

tataḥ sabhāyā nirgamya mantrayāmāsa kauravaḥ |
saubalena matākṣeṇa rājñā śakuninā saha || 2 ||
[Analyze grammar]

duryodhanasya karṇasya śakuneḥ saubalasya ca |
duḥśāsanacaturthānāmidamāsīdviceṣṭitam || 3 ||
[Analyze grammar]

purāyamasmāngṛhṇāti kṣiprakārī janārdanaḥ |
sahito dhṛtarāṣṭreṇa rājñā śāṃtanavena ca || 4 ||
[Analyze grammar]

vayameva hṛṣīkeśaṃ nigṛhṇīma balādiva |
prasahya puruṣavyāghramindro vairocaniṃ yathā || 5 ||
[Analyze grammar]

śrutvā gṛhītaṃ vārṣṇeyaṃ pāṇḍavā hatacetasaḥ |
nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ || 6 ||
[Analyze grammar]

ayaṃ hyeṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca |
asmingṛhīte varade ṛṣabhe sarvasātvatām |
nirudyamā bhaviṣyanti pāṇḍavāḥ somakaiḥ saha || 7 ||
[Analyze grammar]

tasmādvayamihaivainaṃ keśavaṃ kṣiprakāriṇam |
krośato dhṛtarāṣṭrasya baddhvā yotsyāmahe ripūn || 8 ||
[Analyze grammar]

teṣāṃ pāpamabhiprāyaṃ pāpānāṃ duṣṭacetasām |
iṅgitajñaḥ kaviḥ kṣipramanvabudhyata sātyakiḥ || 9 ||
[Analyze grammar]

tadarthamabhiniṣkramya hārdikyena sahāsthitaḥ |
abravītkṛtavarmāṇaṃ kṣipraṃ yojaya vāhinīm || 10 ||
[Analyze grammar]

vyūḍhānīkaḥ sabhādvāramupatiṣṭhasva daṃśitaḥ |
yāvadākhyāmyahaṃ caitatkṛṣṇāyākliṣṭakarmaṇe || 11 ||
[Analyze grammar]

sa praviśya sabhāṃ vīraḥ siṃho giriguhāmiva |
ācaṣṭa tamabhiprāyaṃ keśavāya mahātmane || 12 ||
[Analyze grammar]

dhṛtarāṣṭraṃ tataścaiva viduraṃ cānvabhāṣata |
teṣāmetamabhiprāyamācacakṣe smayanniva || 13 ||
[Analyze grammar]

dharmādapetamarthācca karma sādhuvigarhitam |
mandāḥ kartumihecchanti na cāvāpyaṃ kathaṃcana || 14 ||
[Analyze grammar]

purā vikurvate mūḍhāḥ pāpātmānaḥ samāgatāḥ |
dharṣitāḥ kāmamanyubhyāṃ krodhalobhavaśānugāḥ || 15 ||
[Analyze grammar]

imaṃ hi puṇḍarīkākṣaṃ jighṛkṣantyalpacetasaḥ |
paṭenāgniṃ prajvalitaṃ yathā bālā yathā jaḍāḥ || 16 ||
[Analyze grammar]

sātyakestadvacaḥ śrutvā viduro dīrghadarśivān |
dhṛtarāṣṭraṃ mahābāhumabravītkurusaṃsadi || 17 ||
[Analyze grammar]

rājanparītakālāste putrāḥ sarve paraṃtapa |
ayaśasyamaśakyaṃ ca karma kartuṃ samudyatāḥ || 18 ||
[Analyze grammar]

imaṃ hi puṇḍarīkākṣamabhibhūya prasahya ca |
nigrahītuṃ kilecchanti sahitā vāsavānujam || 19 ||
[Analyze grammar]

imaṃ puruṣaśārdūlamapradhṛṣyaṃ durāsadam |
āsādya na bhaviṣyanti pataṃgā iva pāvakam || 20 ||
[Analyze grammar]

ayamicchanhi tānsarvānyatamānāñjanārdanaḥ |
siṃho mṛgāniva kruddho gamayedyamasādanam || 21 ||
[Analyze grammar]

na tvayaṃ ninditaṃ karma kuryātkṛṣṇaḥ kathaṃcana |
na ca dharmādapakrāmedacyutaḥ puruṣottamaḥ || 22 ||
[Analyze grammar]

vidureṇaivamukte tu keśavo vākyamabravīt |
dhṛtarāṣṭramabhiprekṣya suhṛdāṃ śṛṇvatāṃ mithaḥ || 23 ||
[Analyze grammar]

rājannete yadi kruddhā māṃ nigṛhṇīyurojasā |
ete vā māmahaṃ vainānanujānīhi pārthiva || 24 ||
[Analyze grammar]

etānhi sarvānsaṃrabdhānniyantumahamutsahe |
na tvahaṃ ninditaṃ karma kuryāṃ pāpaṃ kathaṃcana || 25 ||
[Analyze grammar]

pāṇḍavārthe hi lubhyantaḥ svārthāddhāsyanti te sutāḥ |
ete cedevamicchanti kṛtakāryo yudhiṣṭhiraḥ || 26 ||
[Analyze grammar]

adyaiva hyahametāṃśca ye caitānanu bhārata |
nigṛhya rājanpārthebhyo dadyāṃ kiṃ duṣkṛtaṃ bhavet || 27 ||
[Analyze grammar]

idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata |
saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam || 28 ||
[Analyze grammar]

eṣa duryodhano rājanyathecchati tathāstu tat |
ahaṃ tu sarvānsamayānanujānāmi bhārata || 29 ||
[Analyze grammar]

etacchrutvā tu viduraṃ dhṛtarāṣṭro'bhyabhāṣata |
kṣipramānaya taṃ pāpaṃ rājyalubdhaṃ suyodhanam || 30 ||
[Analyze grammar]

sahamitraṃ sahāmātyaṃ sasodaryaṃ sahānugam |
śaknuyāṃ yadi panthānamavatārayituṃ punaḥ || 31 ||
[Analyze grammar]

tato duryodhanaṃ kṣattā punaḥ prāveśayatsabhām |
akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam || 32 ||
[Analyze grammar]

atha duryodhanaṃ rājā dhṛtarāṣṭro'bhyabhāṣata |
karṇaduḥśāsanābhyāṃ ca rājabhiścābhisaṃvṛtam || 33 ||
[Analyze grammar]

nṛśaṃsa pāpabhūyiṣṭha kṣudrakarmasahāyavān |
pāpaiḥ sahāyaiḥ saṃhatya pāpaṃ karma cikīrṣasi || 34 ||
[Analyze grammar]

aśakyamayaśasyaṃ ca sadbhiścāpi vigarhitam |
yathā tvādṛśako mūḍho vyavasyetkulapāṃsanaḥ || 35 ||
[Analyze grammar]

tvamimaṃ puṇḍarīkākṣamapradhṛṣyaṃ durāsadam |
pāpaiḥ sahāyaiḥ saṃhatya nigrahītuṃ kilecchasi || 36 ||
[Analyze grammar]

yo na śakyo balātkartuṃ devairapi savāsavaiḥ |
taṃ tvaṃ prārthayase manda bālaścandramasaṃ yathā || 37 ||
[Analyze grammar]

devairmanuṣyairgandharvairasurairuragaiśca yaḥ |
na soḍhuṃ samare śakyastaṃ na budhyasi keśavam || 38 ||
[Analyze grammar]

durgrahaḥ pāṇinā vāyurduḥsparśaḥ pāṇinā śaśī |
durdharā pṛthivī mūrdhnā durgrahaḥ keśavo balāt || 39 ||
[Analyze grammar]

ityukte dhṛtarāṣṭreṇa kṣattāpi viduro'bravīt |
duryodhanamabhiprekṣya dhārtarāṣṭramamarṣaṇam || 40 ||
[Analyze grammar]

saubhadvāre vānarendro dvivido nāma nāmataḥ |
śilāvarṣeṇa mahatā chādayāmāsa keśavam || 41 ||
[Analyze grammar]

grahītukāmo vikramya sarvayatnena mādhavam |
grahītuṃ nāśakattatra taṃ tvaṃ prārthayase balāt || 42 ||
[Analyze grammar]

nirmocane ṣaṭsahasrāḥ pāśairbaddhvā mahāsurāḥ |
grahītuṃ nāśakaṃścainaṃ taṃ tvaṃ prārthayase balāt || 43 ||
[Analyze grammar]

prāgjyotiṣagataṃ śauriṃ narakaḥ saha dānavaiḥ |
grahītuṃ nāśakattatra taṃ tvaṃ prārthayase balāt || 44 ||
[Analyze grammar]

anena hi hatā bālye pūtanā śiśunā tathā |
govardhano dhāritaśca gavārthe bharatarṣabha || 45 ||
[Analyze grammar]

ariṣṭo dhenukaścaiva cāṇūraśca mahābalaḥ |
aśvarājaśca nihataḥ kaṃsaścāriṣṭamācaran || 46 ||
[Analyze grammar]

jarāsaṃdhaśca vakraśca śiśupālaśca vīryavān |
bāṇaśca nihataḥ saṃkhye rājānaśca niṣūditāḥ || 47 ||
[Analyze grammar]

varuṇo nirjito rājā pāvakaścāmitaujasā |
pārijātaṃ ca haratā jitaḥ sākṣācchacīpatiḥ || 48 ||
[Analyze grammar]

ekārṇave śayānena hatau tau madhukaiṭabhau |
janmāntaramupāgamya hayagrīvastathā hataḥ || 49 ||
[Analyze grammar]

ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe |
yadyadicchedayaṃ śauristattatkuryādayatnataḥ || 50 ||
[Analyze grammar]

taṃ na budhyasi govindaṃ ghoravikramamacyutam |
āśīviṣamiva kruddhaṃ tejorāśimanirjitam || 51 ||
[Analyze grammar]

pradharṣayanmahābāhuṃ kṛṣṇamakliṣṭakāriṇam |
pataṃgo'gnimivāsādya sāmātyo na bhaviṣyasi || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 128

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: