Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
dhṛtarāṣṭravacaḥ śrutvā bhīṣmadroṇau samarthya tau |
duryodhanamidaṃ vākyamūcatuḥ śāsanātigam || 1 ||
[Analyze grammar]

yāvatkṛṣṇāvasaṃnaddhau yāvattiṣṭhati gāṇḍivam |
yāvaddhaumyo na senāgnau juhotīha dviṣadbalam || 2 ||
[Analyze grammar]

yāvanna prekṣate kruddhaḥ senāṃ tava yudhiṣṭhiraḥ |
hrīniṣedho maheṣvāsastāvacchāmyatu vaiśasam || 3 ||
[Analyze grammar]

yāvanna dṛśyate pārthaḥ sveṣvanīkeṣvavasthitaḥ |
bhīmaseno maheṣvāsastāvacchāmyatu vaiśasam || 4 ||
[Analyze grammar]

yāvanna carate mārgānpṛtanāmabhiharṣayan |
yāvanna śātayatyājau śirāṃsi gajayodhinām || 5 ||
[Analyze grammar]

gadayā vīraghātinyā phalānīva vanaspateḥ |
kālena paripakvāni tāvacchāmyatu vaiśasam || 6 ||
[Analyze grammar]

nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ |
virāṭaśca śikhaṇḍī ca śaiśupāliśca daṃśitāḥ || 7 ||
[Analyze grammar]

yāvanna praviśantyete nakrā iva mahārṇavam |
kṛtāstrāḥ kṣipramasyantastāvacchāmyatu vaiśasam || 8 ||
[Analyze grammar]

yāvanna sukumāreṣu śarīreṣu mahīkṣitām |
gārdhrapatrāḥ patantyugrāstāvacchāmyatu vaiśasam || 9 ||
[Analyze grammar]

candanāgarudigdheṣu hāraniṣkadhareṣu ca |
noraḥsu yāvadyodhānāṃ maheṣvāsairmaheṣavaḥ || 10 ||
[Analyze grammar]

kṛtāstraiḥ kṣipramasyadbhirdūrapātibhirāyasāḥ |
abhilakṣyairnipātyante tāvacchāmyatu vaiśasam || 11 ||
[Analyze grammar]

abhivādayamānaṃ tvāṃ śirasā rājakuñjaraḥ |
pāṇibhyāṃ pratigṛhṇātu dharmarājo yudhiṣṭhiraḥ || 12 ||
[Analyze grammar]

dhvajāṅkuśapatākāṅkaṃ dakṣiṇaṃ te sudakṣiṇaḥ |
skandhe nikṣipatāṃ bāhuṃ śāntaye bharatarṣabha || 13 ||
[Analyze grammar]

ratnauṣadhisametena ratnāṅgulitalena ca |
upaviṣṭasya pṛṣṭhaṃ te pāṇinā parimārjatu || 14 ||
[Analyze grammar]

śālaskandho mahābāhustvāṃ svajāno vṛkodaraḥ |
sāmnābhivadatāṃ cāpi śāntaye bharatarṣabha || 15 ||
[Analyze grammar]

arjunena yamābhyāṃ ca tribhistairabhivāditaḥ |
mūrdhni tānsamupāghrāya premṇābhivada pārthiva || 16 ||
[Analyze grammar]

dṛṣṭvā tvāṃ pāṇḍavairvīrairbhrātṛbhiḥ saha saṃgatam |
yāvadānandajāśrūṇi pramuñcantu narādhipāḥ || 17 ||
[Analyze grammar]

ghuṣyatāṃ rājadhānīṣu sarvasaṃpanmahīkṣitām |
pṛthivī bhrātṛbhāvena bhujyatāṃ vijvaro bhava || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 124

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: