Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
śrutvā duryodhano vākyamapriyaṃ kurusaṃsadi |
pratyuvāca mahābāhuṃ vāsudevaṃ yaśasvinam || 1 ||
[Analyze grammar]

prasamīkṣya bhavānetadvaktumarhati keśava |
māmeva hi viśeṣeṇa vibhāṣya parigarhase || 2 ||
[Analyze grammar]

bhaktivādena pārthānāmakasmānmadhusūdana |
bhavāngarhayate nityaṃ kiṃ samīkṣya balābalam || 3 ||
[Analyze grammar]

bhavānkṣattā ca rājā ca ācāryo vā pitāmahaḥ |
māmeva parigarhante nānyaṃ kaṃcana pārthivam || 4 ||
[Analyze grammar]

na cāhaṃ lakṣaye kaṃcidvyabhicāramihātmanaḥ |
atha sarve bhavanto māṃ vidviṣanti sarājakāḥ || 5 ||
[Analyze grammar]

na cāhaṃ kaṃcidatyarthamaparādhamariṃdama |
vicintayanprapaśyāmi susūkṣmamapi keśava || 6 ||
[Analyze grammar]

priyābhyupagate dyūte pāṇḍavā madhusūdana |
jitāḥ śakuninā rājyaṃ tatra kiṃ mama duṣkṛtam || 7 ||
[Analyze grammar]

yatpunardraviṇaṃ kiṃcittatrājīyanta pāṇḍavāḥ |
tebhya evābhyanujñātaṃ tattadā madhusūdana || 8 ||
[Analyze grammar]

aparādho na cāsmākaṃ yatte hyakṣaparājitāḥ |
ajeyā jayatāṃ śreṣṭha pārthāḥ pravrājitā vanam || 9 ||
[Analyze grammar]

kena cāpyapavādena virudhyante'ribhiḥ saha |
aśaktāḥ pāṇḍavāḥ kṛṣṇa prahṛṣṭāḥ pratyamitravat || 10 ||
[Analyze grammar]

kimasmābhiḥ kṛtaṃ teṣāṃ kasminvā punarāgasi |
dhārtarāṣṭrāñjighāṃsanti pāṇḍavāḥ sṛñjayaiḥ saha || 11 ||
[Analyze grammar]

na cāpi vayamugreṇa karmaṇā vacanena vā |
vitrastāḥ praṇamāmeha bhayādapi śatakratoḥ || 12 ||
[Analyze grammar]

na ca taṃ kṛṣṇa paśyāmi kṣatradharmamanuṣṭhitam |
utsaheta yudhā jetuṃ yo naḥ śatrunibarhaṇa || 13 ||
[Analyze grammar]

na hi bhīṣmakṛpadroṇāḥ sagaṇā madhusūdana |
devairapi yudhā jetuṃ śakyāḥ kimuta pāṇḍavaiḥ || 14 ||
[Analyze grammar]

svadharmamanutiṣṭhanto yadi mādhava saṃyuge |
śastreṇa nidhanaṃ kāle prāpsyāmaḥ svargameva tat || 15 ||
[Analyze grammar]

mukhyaścaivaiṣa no dharmaḥ kṣatriyāṇāṃ janārdana |
yacchayīmahi saṃgrāme śaratalpagatā vayam || 16 ||
[Analyze grammar]

te vayaṃ vīraśayanaṃ prāpsyāmo yadi saṃyuge |
apraṇamyaiva śatrūṇāṃ na nastapsyati mādhava || 17 ||
[Analyze grammar]

kaśca jātu kule jātaḥ kṣatradharmeṇa vartayan |
bhayādvṛttiṃ samīkṣyaivaṃ praṇamediha kasyacit || 18 ||
[Analyze grammar]

udyacchedeva na namedudyamo hyeva pauruṣam |
apyaparvaṇi bhajyeta na namediha kasyacit || 19 ||
[Analyze grammar]

iti mātaṅgavacanaṃ parīpsanti hitepsavaḥ |
dharmāya caiva praṇamedbrāhmaṇebhyaśca madvidhaḥ || 20 ||
[Analyze grammar]

acintayankaṃcidanyaṃ yāvajjīvaṃ tathācaret |
eṣa dharmaḥ kṣatriyāṇāṃ matametacca me sadā || 21 ||
[Analyze grammar]

rājyāṃśaścābhyanujñāto yo me pitrā purābhavat |
na sa labhyaḥ punarjātu mayi jīvati keśava || 22 ||
[Analyze grammar]

yāvacca rājā dhriyate dhṛtarāṣṭro janārdana |
nyastaśastrā vayaṃ te vāpyupajīvāma mādhava || 23 ||
[Analyze grammar]

yadyadeyaṃ purā dattaṃ rājyaṃ paravato mama |
ajñānādvā bhayādvāpi mayi bāle janārdana || 24 ||
[Analyze grammar]

na tadadya punarlabhyaṃ pāṇḍavairvṛṣṇinandana |
dhriyamāṇe mahābāho mayi saṃprati keśava || 25 ||
[Analyze grammar]

yāvaddhi sūcyāstīkṣṇāyā vidhyedagreṇa mādhava |
tāvadapyaparityājyaṃ bhūmernaḥ pāṇḍavānprati || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 125

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: