Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tathā kathayatoreva tayorbuddhimatostadā |
śivā nakṣatrasaṃpannā sā vyatīyāya śarvarī || 1 ||
[Analyze grammar]

dharmārthakāmayuktāśca vicitrārthapadākṣarāḥ |
śṛṇvato vividhā vāco vidurasya mahātmanaḥ || 2 ||
[Analyze grammar]

kathābhiranurūpābhiḥ kṛṣṇasyāmitatejasaḥ |
akāmasyeva kṛṣṇasya sā vyatīyāya śarvarī || 3 ||
[Analyze grammar]

tatastu svarasaṃpannā bahavaḥ sūtamāgadhāḥ |
śaṅkhadundubhinirghoṣaiḥ keśavaṃ pratyabodhayan || 4 ||
[Analyze grammar]

tata utthāya dāśārha ṛṣabhaḥ sarvasātvatām |
sarvamāvaśyakaṃ cakre prātaḥkāryaṃ janārdanaḥ || 5 ||
[Analyze grammar]

kṛtodakāryajapyaḥ sa hutāgniḥ samalaṃkṛtaḥ |
tata ādityamudyantamupātiṣṭhata mādhavaḥ || 6 ||
[Analyze grammar]

atha duryodhanaḥ kṛṣṇaṃ śakuniścāpi saubalaḥ |
saṃdhyāṃ tiṣṭhantamabhyetya dāśārhamaparājitam || 7 ||
[Analyze grammar]

ācakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhāgatam |
kurūṃśca bhīṣmapramukhānrājñaḥ sarvāṃśca pārthivān || 8 ||
[Analyze grammar]

tvāmarthayante govinda divi śakramivāmarāḥ |
tāvabhyanandadgovindaḥ sāmnā paramavalgunā || 9 ||
[Analyze grammar]

tato vimala āditye brāhmaṇebhyo janārdanaḥ |
dadau hiraṇyaṃ vāsāṃsi gāścāśvāṃśca paraṃtapaḥ || 10 ||
[Analyze grammar]

visṛṣṭavantaṃ ratnāni dāśārhamaparājitam |
tiṣṭhantamupasaṃgamya vavande sārathistadā || 11 ||
[Analyze grammar]

tamupasthitamājñāya rathaṃ divyaṃ mahāmanāḥ |
mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam || 12 ||
[Analyze grammar]

agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃśca janārdanaḥ |
kaustubhaṃ maṇimāmucya śriyā paramayā jvalan || 13 ||
[Analyze grammar]

kurubhiḥ saṃvṛtaḥ kṛṣṇo vṛṣṇibhiścābhirakṣitaḥ |
ātiṣṭhata rathaṃ śauriḥ sarvayādavanandanaḥ || 14 ||
[Analyze grammar]

anvāruroha dāśārhaṃ viduraḥ sarvadharmavit |
sarvaprāṇabhṛtāṃ śreṣṭhaṃ sarvadharmabhṛtāṃ varam || 15 ||
[Analyze grammar]

tato duryodhanaḥ kṛṣṇaṃ śakuniścāpi saubalaḥ |
dvitīyena rathenainamanvayātāṃ paraṃtapam || 16 ||
[Analyze grammar]

sātyakiḥ kṛtavarmā ca vṛṣṇīnāṃ ca mahārathāḥ |
pṛṣṭhato'nuyayuḥ kṛṣṇaṃ rathairaśvairgajairapi || 17 ||
[Analyze grammar]

teṣāṃ hemapariṣkārā yuktāḥ paramavājibhiḥ |
gacchatāṃ ghoṣiṇaścitrāścāru babhrājire rathāḥ || 18 ||
[Analyze grammar]

saṃmṛṣṭasaṃsiktarajaḥ pratipede mahāpatham |
rājarṣicaritaṃ kāle kṛṣṇo dhīmāñśriyā jvalan || 19 ||
[Analyze grammar]

tataḥ prayāte dāśārhe prāvādyantaikapuṣkarāḥ |
śaṅkhāśca dadhmire tatra vādyānyanyāni yāni ca || 20 ||
[Analyze grammar]

pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ |
parivārya rathaṃ śaureragacchanta paraṃtapāḥ || 21 ||
[Analyze grammar]

tato'nye bahusāhasrā vicitrādbhutavāsasaḥ |
asiprāsāyudhadharāḥ kṛṣṇasyāsanpuraḥsarāḥ || 22 ||
[Analyze grammar]

gajāḥ paraḥśatāstatra varāścāśvāḥ sahasraśaḥ |
prayāntamanvayurvīraṃ dāśārhamaparājitam || 23 ||
[Analyze grammar]

puraṃ kurūṇāṃ saṃvṛttaṃ draṣṭukāmaṃ janārdanam |
savṛddhabālaṃ sastrīkaṃ rathyāgatamariṃdamam || 24 ||
[Analyze grammar]

vedikāpāśritābhiśca samākrāntānyanekaśaḥ |
pracalantīva bhāreṇa yoṣidbhirbhavanānyuta || 25 ||
[Analyze grammar]

saṃpūjyamānaḥ kurubhiḥ saṃśṛṇvanvividhāḥ kathāḥ |
yathārhaṃ pratisatkurvanprekṣamāṇaḥ śanairyayau || 26 ||
[Analyze grammar]

tataḥ sabhāṃ samāsādya keśavasyānuyāyinaḥ |
saśaṅkhairveṇunirghoṣairdiśaḥ sarvā vyanādayan || 27 ||
[Analyze grammar]

tataḥ sā samitiḥ sarvā rājñāmamitatejasām |
saṃprākampata harṣeṇa kṛṣṇāgamanakāṅkṣayā || 28 ||
[Analyze grammar]

tato'bhyāśagate kṛṣṇe samahṛṣyannarādhipāḥ |
śrutvā taṃ rathanirghoṣaṃ parjanyaninadopamam || 29 ||
[Analyze grammar]

āsādya tu sabhādvāramṛṣabhaḥ sarvasātvatām |
avatīrya rathācchauriḥ kailāsaśikharopamāt || 30 ||
[Analyze grammar]

nagameghapratīkāśāṃ jvalantīmiva tejasā |
mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ || 31 ||
[Analyze grammar]

pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ |
jyotīṃṣyādityavadrājankurūnpracchādayañśriyā || 32 ||
[Analyze grammar]

agrato vāsudevasya karṇaduryodhanāvubhau |
vṛṣṇayaḥ kṛtavarmā ca āsankṛṣṇasya pṛṣṭhataḥ || 33 ||
[Analyze grammar]

dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayastataḥ |
āsanebhyo'calansarve pūjayanto janārdanam || 34 ||
[Analyze grammar]

abhyāgacchati dāśārhe prajñācakṣurmahāmanāḥ |
sahaiva bhīṣmadroṇābhyāmudatiṣṭhanmahāyaśāḥ || 35 ||
[Analyze grammar]

uttiṣṭhati mahārāje dhṛtarāṣṭre janeśvare |
tāni rājasahasrāṇi samuttasthuḥ samantataḥ || 36 ||
[Analyze grammar]

āsanaṃ sarvatobhadraṃ jāmbūnadapariṣkṛtam |
kṛṣṇārthe kalpitaṃ tatra dhṛtarāṣṭrasya śāsanāt || 37 ||
[Analyze grammar]

smayamānastu rājānaṃ bhīṣmadroṇau ca mādhavaḥ |
abhyabhāṣata dharmātmā rājñaścānyānyathāvayaḥ || 38 ||
[Analyze grammar]

tatra keśavamānarcuḥ samyagabhyāgataṃ sabhām |
rājānaḥ pārthivāḥ sarve kuravaśca janārdanam || 39 ||
[Analyze grammar]

tatra tiṣṭhansa dāśārho rājamadhye paraṃtapaḥ |
apaśyadantarikṣasthānṛṣīnparapuraṃjayaḥ || 40 ||
[Analyze grammar]

tatastānabhisaṃprekṣya nāradapramukhānṛṣīn |
abhyabhāṣata dāśārho bhīṣmaṃ śāṃtanavaṃ śanaiḥ || 41 ||
[Analyze grammar]

pārthivīṃ samitiṃ draṣṭumṛṣayo'bhyāgatā nṛpa |
nimantryantāmāsanaiśca satkāreṇa ca bhūyasā || 42 ||
[Analyze grammar]

naiteṣvanupaviṣṭeṣu śakyaṃ kenacidāsitum |
pūjā prayujyatāmāśu munīnāṃ bhāvitātmanām || 43 ||
[Analyze grammar]

ṛṣīñśāṃtanavo dṛṣṭvā sabhādvāramupasthitān |
tvaramāṇastato bhṛtyānāsanānītyacodayat || 44 ||
[Analyze grammar]

āsanānyatha mṛṣṭāni mahānti vipulāni ca |
maṇikāñcanacitrāṇi samājahrustatastataḥ || 45 ||
[Analyze grammar]

teṣu tatropaviṣṭeṣu gṛhītārgheṣu bhārata |
niṣasādāsane kṛṣṇo rājānaśca yathāsanam || 46 ||
[Analyze grammar]

duḥśāsanaḥ sātyakaye dadāvāsanamuttamam |
viviṃśatirdadau pīṭhaṃ kāñcanaṃ kṛtavarmaṇe || 47 ||
[Analyze grammar]

avidūre'tha kṛṣṇasya karṇaduryodhanāvubhau |
ekāsane mahātmānau niṣīdaturamarṣaṇau || 48 ||
[Analyze grammar]

gāndhārarājaḥ śakunirgāndhārairabhirakṣitaḥ |
niṣasādāsane rājā sahaputro viśāṃ pate || 49 ||
[Analyze grammar]

viduro maṇipīṭhe tu śuklaspardhyājinottare |
saṃspṛśannāsanaṃ śaurermahāmatirupāviśat || 50 ||
[Analyze grammar]

cirasya dṛṣṭvā dāśārhaṃ rājānaḥ sarvapārthivāḥ |
amṛtasyeva nātṛpyanprekṣamāṇā janārdanam || 51 ||
[Analyze grammar]

atasīpuṣpasaṃkāśaḥ pītavāsā janārdanaḥ |
vyabhrājata sabhāmadhye hemnīvopahito maṇiḥ || 52 ||
[Analyze grammar]

tatastūṣṇīṃ sarvamāsīdgovindagatamānasam |
na tatra kaścitkiṃciddhi vyājahāra pumānkvacit || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 92

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: