Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
teṣvāsīneṣu sarveṣu tūṣṇīṃbhūteṣu rājasu |
vākyamabhyādade kṛṣṇaḥ sudaṃṣṭro dundubhisvanaḥ || 1 ||
[Analyze grammar]

jīmūta iva gharmānte sarvāṃ saṃśrāvayansabhām |
dhṛtarāṣṭramabhiprekṣya samabhāṣata mādhavaḥ || 2 ||
[Analyze grammar]

kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syāditi bhārata |
aprayatnena vīrāṇāmetadyatitumāgataḥ || 3 ||
[Analyze grammar]

rājannānyatpravaktavyaṃ tava niḥśreyasaṃ vacaḥ |
viditaṃ hyeva te sarvaṃ veditavyamariṃdama || 4 ||
[Analyze grammar]

idamadya kulaṃ śreṣṭhaṃ sarvarājasu pārthiva |
śrutavṛttopasaṃpannaṃ sarvaiḥ samuditaṃ guṇaiḥ || 5 ||
[Analyze grammar]

kṛpānukampā kāruṇyamānṛśaṃsyaṃ ca bhārata |
tathārjavaṃ kṣamā satyaṃ kuruṣvetadviśiṣyate || 6 ||
[Analyze grammar]

tasminnevaṃvidhe rājankule mahati tiṣṭhati |
tvannimittaṃ viśeṣeṇa neha yuktamasāṃpratam || 7 ||
[Analyze grammar]

tvaṃ hi vārayitā śreṣṭhaḥ kurūṇāṃ kurusattama |
mithyā pracaratāṃ tāta bāhyeṣvābhyantareṣu ca || 8 ||
[Analyze grammar]

te putrāstava kauravya duryodhanapurogamāḥ |
dharmārthau pṛṣṭhataḥ kṛtvā pracaranti nṛśaṃsavat || 9 ||
[Analyze grammar]

aśiṣṭā gatamaryādā lobhena hṛtacetasaḥ |
sveṣu bandhuṣu mukhyeṣu tadvettha bharatarṣabha || 10 ||
[Analyze grammar]

seyamāpanmahāghorā kuruṣveva samutthitā |
upekṣyamāṇā kauravya pṛthivīṃ ghātayiṣyati || 11 ||
[Analyze grammar]

śakyā ceyaṃ śamayituṃ tvaṃ cedicchasi bhārata |
na duṣkaro hyatra śamo mato me bharatarṣabha || 12 ||
[Analyze grammar]

tvayyadhīnaḥ śamo rājanmayi caiva viśāṃ pate |
putrānsthāpaya kauravya sthāpayiṣyāmyahaṃ parān || 13 ||
[Analyze grammar]

ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ |
hitaṃ balavadapyeṣāṃ tiṣṭhatāṃ tava śāsane || 14 ||
[Analyze grammar]

tava caiva hitaṃ rājanpāṇḍavānāmatho hitam |
śame prayatamānasya mama śāsanakāṅkṣiṇām || 15 ||
[Analyze grammar]

svayaṃ niṣkalamālakṣya saṃvidhatsva viśāṃ pate |
sahabhūtāstu bharatāstavaiva syurjaneśvara || 16 ||
[Analyze grammar]

dharmārthayostiṣṭha rājanpāṇḍavairabhirakṣitaḥ |
na hi śakyāstathābhūtā yatnādapi narādhipa || 17 ||
[Analyze grammar]

na hi tvāṃ pāṇḍavairjetuṃ rakṣyamāṇaṃ mahātmabhiḥ |
indro'pi devaiḥ sahitaḥ prasaheta kuto nṛpāḥ || 18 ||
[Analyze grammar]

yatra bhīṣmaśca droṇaśca kṛpaḥ karṇo viviṃśatiḥ |
aśvatthāmā vikarṇaśca somadatto'tha bāhlikaḥ || 19 ||
[Analyze grammar]

saindhavaśca kaliṅgaśca kāmbojaśca sudakṣiṇaḥ |
yudhiṣṭhiro bhīmasenaḥ savyasācī yamau tathā || 20 ||
[Analyze grammar]

sātyakiśca mahātejā yuyutsuśca mahārathaḥ |
ko nu tānviparītātmā yudhyeta bharatarṣabha || 21 ||
[Analyze grammar]

lokasyeśvaratāṃ bhūyaḥ śatrubhiścāpradhṛṣyatām |
prāpsyasi tvamamitraghna sahitaḥ kurupāṇḍavaiḥ || 22 ||
[Analyze grammar]

tasya te pṛthivīpālāstvatsamāḥ pṛthivīpate |
śreyāṃsaścaiva rājānaḥ saṃdhāsyante paraṃtapa || 23 ||
[Analyze grammar]

sa tvaṃ putraiśca pautraiśca bhrātṛbhiḥ pitṛbhistathā |
suhṛdbhiḥ sarvato guptaḥ sukhaṃ śakṣyasi jīvitum || 24 ||
[Analyze grammar]

etāneva purodhāya satkṛtya ca yathā purā |
akhilāṃ bhokṣyase sarvāṃ pṛthivīṃ pṛthivīpate || 25 ||
[Analyze grammar]

etairhi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiśca bhārata |
anyānvijeṣyase śatrūneṣa svārthastavākhilaḥ || 26 ||
[Analyze grammar]

tairevopārjitāṃ bhūmiṃ bhokṣyase ca paraṃtapa |
yadi saṃpatsyase putraiḥ sahāmātyairnarādhipa || 27 ||
[Analyze grammar]

saṃyuge vai mahārāja dṛśyate sumahānkṣayaḥ |
kṣaye cobhayato rājankaṃ dharmamanupaśyasi || 28 ||
[Analyze grammar]

pāṇḍavairnihataiḥ saṃkhye putrairvāpi mahābalaiḥ |
yadvindethāḥ sukhaṃ rājaṃstadbrūhi bharatarṣabha || 29 ||
[Analyze grammar]

śūrāśca hi kṛtāstrāśca sarve yuddhābhikāṅkṣiṇaḥ |
pāṇḍavāstāvakāścaiva tānrakṣa mahato bhayāt || 30 ||
[Analyze grammar]

na paśyema kurūnsarvānpāṇḍavāṃścaiva saṃyuge |
kṣīṇānubhayataḥ śūrānrathebhyo rathibhirhatān || 31 ||
[Analyze grammar]

samavetāḥ pṛthivyāṃ hi rājāno rājasattama |
amarṣavaśamāpannā nāśayeyurimāḥ prajāḥ || 32 ||
[Analyze grammar]

trāhi rājannimaṃ lokaṃ na naśyeyurimāḥ prajāḥ |
tvayi prakṛtimāpanne śeṣaṃ syātkurunandana || 33 ||
[Analyze grammar]

śuklā vadānyā hrīmanta āryāḥ puṇyābhijātayaḥ |
anyonyasacivā rājaṃstānpāhi mahato bhayāt || 34 ||
[Analyze grammar]

śiveneme bhūmipālāḥ samāgamya parasparam |
saha bhuktvā ca pītvā ca pratiyāntu yathāgṛham || 35 ||
[Analyze grammar]

suvāsasaḥ sragviṇaśca satkṛtya bharatarṣabha |
amarṣāṃśca nirākṛtya vairāṇi ca paraṃtapa || 36 ||
[Analyze grammar]

hārdaṃ yatpāṇḍaveṣvāsītprāpte'sminnāyuṣaḥ kṣaye |
tadeva te bhavatvadya śaśvacca bharatarṣabha || 37 ||
[Analyze grammar]

bālā vihīnāḥ pitrā te tvayaiva parivardhitāḥ |
tānpālaya yathānyāyaṃ putrāṃśca bharatarṣabha || 38 ||
[Analyze grammar]

bhavataiva hi rakṣyāste vyasaneṣu viśeṣataḥ |
mā te dharmastathaivārtho naśyeta bharatarṣabha || 39 ||
[Analyze grammar]

āhustvāṃ pāṇḍavā rājannabhivādya prasādya ca |
bhavataḥ śāsanādduḥkhamanubhūtaṃ sahānugaiḥ || 40 ||
[Analyze grammar]

dvādaśemāni varṣāṇi vane nirvyuṣitāni naḥ |
trayodaśaṃ tathājñātaiḥ sajane parivatsaram || 41 ||
[Analyze grammar]

sthātā naḥ samaye tasminpiteti kṛtaniścayāḥ |
nāhāsma samayaṃ tāta tacca no brāhmaṇā viduḥ || 42 ||
[Analyze grammar]

tasminnaḥ samaye tiṣṭha sthitānāṃ bharatarṣabha |
nityaṃ saṃkleśitā rājansvarājyāṃśaṃ labhemahi || 43 ||
[Analyze grammar]

tvaṃ dharmamarthaṃ yuñjānaḥ samyaṅnastrātumarhasi |
gurutvaṃ bhavati prekṣya bahūnkleśāṃstitikṣmahe || 44 ||
[Analyze grammar]

sa bhavānmātṛpitṛvadasmāsu pratipadyatām |
gurorgarīyasī vṛttiryā ca śiṣyasya bhārata || 45 ||
[Analyze grammar]

pitrā sthāpayitavyā hi vayamutpathamāsthitāḥ |
saṃsthāpaya pathiṣvasmāṃstiṣṭha rājansvavartmani || 46 ||
[Analyze grammar]

āhuścemāṃ pariṣadaṃ putrāste bharatarṣabha |
dharmajñeṣu sabhāsatsu neha yuktamasāṃpratam || 47 ||
[Analyze grammar]

yatra dharmo hyadharmeṇa satyaṃ yatrānṛtena ca |
hanyate prekṣamāṇānāṃ hatāstatra sabhāsadaḥ || 48 ||
[Analyze grammar]

viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate |
na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ |
dharma etānārujati yathā nadyanukūlajān || 49 ||
[Analyze grammar]

ye dharmamanupaśyantastūṣṇīṃ dhyāyanta āsate |
te satyamāhurdharmaṃ ca nyāyyaṃ ca bharatarṣabha || 50 ||
[Analyze grammar]

śakyaṃ kimanyadvaktuṃ te dānādanyajjaneśvara |
bruvantu vā mahīpālāḥ sabhāyāṃ ye samāsate |
dharmārthau saṃpradhāryaiva yadi satyaṃ bravīmyaham || 51 ||
[Analyze grammar]

pramuñcemānmṛtyupāśātkṣatriyānkṣatriyarṣabha |
praśāmya bharataśreṣṭha mā manyuvaśamanvagāḥ || 52 ||
[Analyze grammar]

pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam |
tataḥ saputraḥ siddhārtho bhuṅkṣva bhogānparaṃtapa || 53 ||
[Analyze grammar]

ajātaśatruṃ jānīṣe sthitaṃ dharme satāṃ sadā |
saputre tvayi vṛttiṃ ca vartate yāṃ narādhipa || 54 ||
[Analyze grammar]

dāhitaśca nirastaśca tvāmevopāśritaḥ punaḥ |
indraprasthaṃ tvayaivāsau saputreṇa vivāsitaḥ || 55 ||
[Analyze grammar]

sa tatra nivasansarvānvaśamānīya pārthivān |
tvanmukhānakarodrājanna ca tvāmatyavartata || 56 ||
[Analyze grammar]

tasyaivaṃ vartamānasya saubalena jihīrṣatā |
rāṣṭrāṇi dhanadhānyaṃ ca prayuktaḥ paramopadhiḥ || 57 ||
[Analyze grammar]

sa tāmavasthāṃ saṃprāpya kṛṣṇāṃ prekṣya sabhāgatām |
kṣatradharmādameyātmā nākampata yudhiṣṭhiraḥ || 58 ||
[Analyze grammar]

ahaṃ tu tava teṣāṃ ca śreya icchāmi bhārata |
dharmādarthātsukhāccaiva mā rājannīnaśaḥ prajāḥ || 59 ||
[Analyze grammar]

anarthamarthaṃ manvānā arthaṃ vānarthamātmanaḥ |
lobhe'tiprasṛtānputrānnigṛhṇīṣva viśāṃ pate || 60 ||
[Analyze grammar]

sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhumariṃdamāḥ |
yatte pathyatamaṃ rājaṃstasmiṃstiṣṭha paraṃtapa || 61 ||
[Analyze grammar]

tadvākyaṃ pārthivāḥ sarve hṛdayaiḥ samapūjayan |
na tatra kaścidvaktuṃ hi vācaṃ prākrāmadagrataḥ || 62 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 93

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: