Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
prātarutthāya kṛṣṇastu kṛtavānsarvamāhnikam |
brāhmaṇairabhyanujñātaḥ prayayau nagaraṃ prati || 1 ||
[Analyze grammar]

taṃ prayāntaṃ mahābāhumanujñāpya tato nṛpa |
paryavartanta te sarve vṛkasthalanivāsinaḥ || 2 ||
[Analyze grammar]

dhārtarāṣṭrāstamāyāntaṃ pratyujjagmuḥ svalaṃkṛtāḥ |
duryodhanamṛte sarve bhīṣmadroṇakṛpādayaḥ || 3 ||
[Analyze grammar]

paurāśca bahulā rājanhṛṣīkeśaṃ didṛkṣavaḥ |
yānairbahuvidhairanye padbhireva tathāpare || 4 ||
[Analyze grammar]

sa vai pathi samāgamya bhīṣmeṇākliṣṭakarmaṇā |
droṇena dhārtarāṣṭraiśca tairvṛto nagaraṃ yayau || 5 ||
[Analyze grammar]

kṛṣṇasaṃmānanārthaṃ ca nagaraṃ samalaṃkṛtam |
babhūvū rājamārgāśca bahuratnasamācitāḥ || 6 ||
[Analyze grammar]

na sma kaścidgṛhe rājaṃstadāsīdbharatarṣabha |
na strī na vṛddho na śiśurvāsudevadidṛkṣayā || 7 ||
[Analyze grammar]

rājamārge narā na sma saṃbhavantyavaniṃ gatāḥ |
tathā hi sumahadrājanhṛṣīkeśapraveśane || 8 ||
[Analyze grammar]

āvṛtāni varastrībhirgṛhāṇi sumahāntyapi |
pracalantīva bhāreṇa dṛśyante sma mahītale || 9 ||
[Analyze grammar]

tathā ca gatimantaste vāsudevasya vājinaḥ |
pranaṣṭagatayo'bhūvanrājamārge narairvṛte || 10 ||
[Analyze grammar]

sa gṛhaṃ dhṛtarāṣṭrasya prāviśacchatrukarśanaḥ |
pāṇḍuraṃ puṇḍarīkākṣaḥ prāsādairupaśobhitam || 11 ||
[Analyze grammar]

tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ |
vaicitravīryaṃ rājānamabhyagacchadariṃdamaḥ || 12 ||
[Analyze grammar]

abhyāgacchati dāśārhe prajñācakṣurnareśvaraḥ |
sahaiva droṇabhīṣmābhyāmudatiṣṭhanmahāyaśāḥ || 13 ||
[Analyze grammar]

kṛpaśca somadattaśca mahārājaśca bāhlikaḥ |
āsanebhyo'calansarve pūjayanto janārdanam || 14 ||
[Analyze grammar]

tato rājānamāsādya dhṛtarāṣṭraṃ yaśasvinam |
sa bhīṣmaṃ pūjayāmāsa vārṣṇeyo vāgbhirañjasā || 15 ||
[Analyze grammar]

teṣu dharmānupūrvīṃ tāṃ prayujya madhusūdanaḥ |
yathāvayaḥ samīyāya rājabhistatra mādhavaḥ || 16 ||
[Analyze grammar]

atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam |
kṛpaṃ ca somadattaṃ ca samīyāya janārdanaḥ || 17 ||
[Analyze grammar]

tatrāsīdūrjitaṃ mṛṣṭaṃ kāñcanaṃ mahadāsanam |
śāsanāddhṛtarāṣṭrasya tatropāviśadacyutaḥ || 18 ||
[Analyze grammar]

atha gāṃ madhuparkaṃ cāpyudakaṃ ca janārdane |
upajahruryathānyāyaṃ dhṛtarāṣṭrapurohitāḥ || 19 ||
[Analyze grammar]

kṛtātithyastu govindaḥ sarvānparihasankurūn |
āste saṃbandhakaṃ kurvankurubhiḥ parivāritaḥ || 20 ||
[Analyze grammar]

so'rcito dhṛtarāṣṭreṇa pūjitaśca mahāyaśāḥ |
rājānaṃ samanujñāpya nirākrāmadariṃdamaḥ || 21 ||
[Analyze grammar]

taiḥ sametya yathānyāyaṃ kurubhiḥ kurusaṃsadi |
vidurāvasathaṃ ramyamupātiṣṭhata mādhavaḥ || 22 ||
[Analyze grammar]

viduraḥ sarvakalyāṇairabhigamya janārdanam |
arcayāmāsa dāśārhaṃ sarvakāmairupasthitam || 23 ||
[Analyze grammar]

kṛtātithyaṃ tu govindaṃ viduraḥ sarvadharmavit |
kuśalaṃ pāṇḍuputrāṇāmapṛcchanmadhusūdanam || 24 ||
[Analyze grammar]

prīyamāṇasya suhṛdo viduṣo buddhisattamaḥ |
dharmanityasya ca tadā gatadoṣasya dhīmataḥ || 25 ||
[Analyze grammar]

tasya sarvaṃ savistāraṃ pāṇḍavānāṃ viceṣṭitam |
kṣatturācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 87

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: