Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
yadāha viduraḥ kṛṣṇe sarvaṃ tatsatyamucyate |
anurakto hyasaṃhāryaḥ pārthānprati janārdanaḥ || 1 ||
[Analyze grammar]

yattu satkārasaṃyuktaṃ deyaṃ vasu janārdane |
anekarūpaṃ rājendra na taddeyaṃ kadācana || 2 ||
[Analyze grammar]

deśaḥ kālastathāyukto na hi nārhati keśavaḥ |
maṃsyatyadhokṣajo rājanbhayādarcati māmiti || 3 ||
[Analyze grammar]

avamānaśca yatra syātkṣatriyasya viśāṃ pate |
na tatkuryādbudhaḥ kāryamiti me niścitā matiḥ || 4 ||
[Analyze grammar]

sa hi pūjyatamo devaḥ kṛṣṇaḥ kamalalocanaḥ |
trayāṇāmapi lokānāṃ viditaṃ mama sarvathā || 5 ||
[Analyze grammar]

na tu tasminpradeyaṃ syāttathā kāryagatiḥ prabho |
vigrahaḥ samupārabdho na hi śāmyatyavigrahāt || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasya tadvacanaṃ śrutvā bhīṣmaḥ kurupitāmahaḥ |
vaicitravīryaṃ rājānamidaṃ vacanamabravīt || 7 ||
[Analyze grammar]

satkṛto'satkṛto vāpi na krudhyeta janārdanaḥ |
nālamanyamavajñātumavajñāto'pi keśavaḥ || 8 ||
[Analyze grammar]

yattu kāryaṃ mahābāho manasā kāryatāṃ gatam |
sarvopāyairna tacchakyaṃ kenacitkartumanyathā || 9 ||
[Analyze grammar]

sa yadbrūyānmahābāhustatkāryamaviśaṅkayā |
vāsudevena tīrthena kṣipraṃ saṃśāmya pāṇḍavaiḥ || 10 ||
[Analyze grammar]

dharmyamarthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ |
tasminvācyāḥ priyā vāco bhavatā bāndhavaiḥ saha || 11 ||
[Analyze grammar]

duryodhana uvāca |
na paryāyo'sti yadrājañśriyaṃ niṣkevalāmaham |
taiḥ sahemāmupāśnīyāṃ jīvañjīvaiḥ pitāmaha || 12 ||
[Analyze grammar]

idaṃ tu sumahatkāryaṃ śṛṇu me yatsamarthitam |
parāyaṇaṃ pāṇḍavānāṃ niyaṃsyāmi janārdanam || 13 ||
[Analyze grammar]

tasminbaddhe bhaviṣyanti vṛṣṇayaḥ pṛthivī tathā |
pāṇḍavāśca vidheyā me sa ca prātariheṣyati || 14 ||
[Analyze grammar]

atropāyaṃ yathā samyaṅna budhyeta janārdanaḥ |
na cāpāyo bhavetkaścittadbhavānprabravītu me || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasya tadvacanaṃ śrutvā ghoraṃ kṛṣṇābhisaṃhitam |
dhṛtarāṣṭraḥ sahāmātyo vyathito vimanābhavat || 16 ||
[Analyze grammar]

tato duryodhanamidaṃ dhṛtarāṣṭro'bravīdvacaḥ |
maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ || 17 ||
[Analyze grammar]

dūtaśca hi hṛṣīkeśaḥ saṃbandhī ca priyaśca naḥ |
apāpaḥ kauraveyeṣu kathaṃ bandhanamarhati || 18 ||
[Analyze grammar]

bhīṣma uvāca |
parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ |
vṛṇotyanarthaṃ na tvarthaṃ yācyamānaḥ suhṛdgaṇaiḥ || 19 ||
[Analyze grammar]

imamutpathi vartantaṃ pāpaṃ pāpānubandhinam |
vākyāni suhṛdāṃ hitvā tvamapyasyānuvartase || 20 ||
[Analyze grammar]

kṛṣṇamakliṣṭakarmāṇamāsādyāyaṃ sudurmatiḥ |
tava putraḥ sahāmātyaḥ kṣaṇena na bhaviṣyati || 21 ||
[Analyze grammar]

pāpasyāsya nṛśaṃsasya tyaktadharmasya durmateḥ |
notsahe'narthasaṃyuktāṃ vācaṃ śrotuṃ kathaṃcana || 22 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā bharataśreṣṭho vṛddhaḥ paramamanyumān |
utthāya tasmātprātiṣṭhadbhīṣmaḥ satyaparākramaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 86

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: