Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamuktvā mahāprājño dhṛtarāṣṭraḥ suyodhanam |
punareva mahābhāgaḥ saṃjayaṃ paryapṛcchata || 1 ||
[Analyze grammar]

brūhi saṃjaya yaccheṣaṃ vāsudevādanantaram |
yadarjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me || 2 ||
[Analyze grammar]

saṃjaya uvāca |
vāsudevavacaḥ śrutvā kuntīputro dhanaṃjayaḥ |
uvāca kāle durdharṣo vāsudevasya śṛṇvataḥ || 3 ||
[Analyze grammar]

pitāmahaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca saṃjaya |
droṇaṃ kṛpaṃ ca karṇaṃ ca mahārājaṃ ca bāhlikam || 4 ||
[Analyze grammar]

drauṇiṃ ca somadattaṃ ca śakuniṃ cāpi saubalam |
duḥśāsanaṃ śalaṃ caiva purumitraṃ viviṃśatim || 5 ||
[Analyze grammar]

vikarṇaṃ citrasenaṃ ca jayatsenaṃ ca pārthivam |
vindānuvindāvāvantyau durmukhaṃ cāpi kauravam || 6 ||
[Analyze grammar]

saindhavaṃ duḥsahaṃ caiva bhūriśravasameva ca |
bhagadattaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam || 7 ||
[Analyze grammar]

ye cāpyanye pārthivāstatra yoddhuṃ samāgatāḥ kauravāṇāṃ priyārtham |
mumūrṣavaḥ pāṇḍavāgnau pradīpte samānītā dhārtarāṣṭreṇa sūta || 8 ||
[Analyze grammar]

yathānyāyaṃ kauśalaṃ vandanaṃ ca samāgatā madvacanena vācyāḥ |
idaṃ brūyāḥ saṃjaya rājamadhye suyodhanaṃ pāpakṛtāṃ pradhānam || 9 ||
[Analyze grammar]

amarṣaṇaṃ durmatiṃ rājaputraṃ pāpātmānaṃ dhārtarāṣṭraṃ sulubdham |
sarvaṃ mamaitadvacanaṃ samagraṃ sahāmātyaṃ saṃjaya śrāvayethāḥ || 10 ||
[Analyze grammar]

evaṃ pratiṣṭhāpya dhanaṃjayo māṃ tato'rthavaddharmavaccāpi vākyam |
provācedaṃ vāsudevaṃ samīkṣya pārtho dhīmāṃllohitāntāyatākṣaḥ || 11 ||
[Analyze grammar]

yathā śrutaṃ te vadato mahātmano madhupravīrasya vacaḥ samāhitam |
tathaiva vācyaṃ bhavatā hi madvacaḥ samāgateṣu kṣitipeṣu sarvaśaḥ || 12 ||
[Analyze grammar]

śarāgnidhūme rathaneminādite dhanuḥsruveṇāstrabalāpahāriṇā |
yathā na homaḥ kriyate mahāmṛdhe tathā sametya prayatadhvamādṛtāḥ || 13 ||
[Analyze grammar]

na cetprayacchadhvamamitraghātino yudhiṣṭhirasyāṃśamabhīpsitaṃ svakam |
nayāmi vaḥ svāśvapadātikuñjarāndiśaṃ pitṝṇāmaśivāṃ śitaiḥ śaraiḥ || 14 ||
[Analyze grammar]

tato'hamāmantrya caturbhujaṃ hariṃ dhanaṃjayaṃ caiva namasya satvaraḥ |
javena saṃprāpta ihāmaradyute tavāntikaṃ prāpayituṃ vaco mahat || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 64

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: