Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
yadabrūtāṃ mahātmānau vāsudevadhanaṃjayau |
tanme brūhi mahāprājña śuśrūṣe vacanaṃ tava || 1 ||
[Analyze grammar]

saṃjaya uvāca |
śṛṇu rājanyathā dṛṣṭau mayā kṛṣṇadhanaṃjayau |
ūcatuścāpi yadvīrau tatte vakṣyāmi bhārata || 2 ||
[Analyze grammar]

pādāṅgulīrabhiprekṣanprayato'haṃ kṛtāñjaliḥ |
śuddhāntaṃ prāviśaṃ rājannākhyātuṃ naradevayoḥ || 3 ||
[Analyze grammar]

naivābhimanyurna yamau taṃ deśamabhiyānti vai |
yatra kṛṣṇau ca kṛṣṇā ca satyabhāmā ca bhāminī || 4 ||
[Analyze grammar]

ubhau madhvāsavakṣībāvubhau candanarūṣitau |
sragviṇau varavastrau tau divyābharaṇabhūṣitau || 5 ||
[Analyze grammar]

naikaratnavicitraṃ tu kāñcanaṃ mahadāsanam |
vividhāstaraṇāstīrṇaṃ yatrāsātāmariṃdamau || 6 ||
[Analyze grammar]

arjunotsaṅgagau pādau keśavasyopalakṣaye |
arjunasya ca kṛṣṇāyāṃ satyāyāṃ ca mahātmanaḥ || 7 ||
[Analyze grammar]

kāñcanaṃ pādapīṭhaṃ tu pārtho me prādiśattadā |
tadahaṃ pāṇinā spṛṣṭvā tato bhūmāvupāviśam || 8 ||
[Analyze grammar]

ūrdhvarekhatalau pādau pārthasya śubhalakṣaṇau |
pādapīṭhādapahṛtau tatrāpaśyamahaṃ śubhau || 9 ||
[Analyze grammar]

śyāmau bṛhantau taruṇau śālaskandhāvivodgatau |
ekāsanagatau dṛṣṭvā bhayaṃ māṃ mahadāviśat || 10 ||
[Analyze grammar]

indraviṣṇusamāvetau mandātmā nāvabudhyate |
saṃśrayāddroṇabhīṣmābhyāṃ karṇasya ca vikatthanāt || 11 ||
[Analyze grammar]

nideśasthāvimau yasya mānasastasya setsyate |
saṃkalpo dharmarājasya niścayo me tadābhavat || 12 ||
[Analyze grammar]

satkṛtaścānnapānābhyāmācchanno labdhasatkriyaḥ |
añjaliṃ mūrdhni saṃdhāya tau saṃdeśamacodayam || 13 ||
[Analyze grammar]

dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam |
pādamānamayanpārthaḥ keśavaṃ samacodayat || 14 ||
[Analyze grammar]

indraketurivotthāya sarvābharaṇabhūṣitaḥ |
indravīryopamaḥ kṛṣṇaḥ saṃviṣṭo mābhyabhāṣata || 15 ||
[Analyze grammar]

vācaṃ sa vadatāṃ śreṣṭho hlādinīṃ vacanakṣamām |
trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām || 16 ||
[Analyze grammar]

vācaṃ tāṃ vacanārhasya śikṣākṣarasamanvitām |
aśrauṣamahamiṣṭārthāṃ paścāddhṛdayaśoṣiṇīm || 17 ||
[Analyze grammar]

vāsudeva uvāca |
saṃjayedaṃ vaco brūyā dhṛtarāṣṭraṃ manīṣiṇam |
śṛṇvataḥ kurumukhyasya droṇasyāpi ca śṛṇvataḥ || 18 ||
[Analyze grammar]

yajadhvaṃ vipulairyajñairviprebhyo datta dakṣiṇāḥ |
putrairdāraiśca modadhvaṃ mahadvo bhayamāgatam || 19 ||
[Analyze grammar]

arthāṃstyajata pātrebhyaḥ sutānprāpnuta kāmajān |
priyaṃ priyebhyaścarata rājā hi tvarate jaye || 20 ||
[Analyze grammar]

ṛṇametatpravṛddhaṃ me hṛdayānnāpasarpati |
yadgovindeti cukrośa kṛṣṇā māṃ dūravāsinam || 21 ||
[Analyze grammar]

tejomayaṃ durādharṣaṃ gāṇḍīvaṃ yasya kārmukam |
maddvitīyena teneha vairaṃ vaḥ savyasācinā || 22 ||
[Analyze grammar]

maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitumicchati |
yo na kālaparīto vāpyapi sākṣātpuraṃdaraḥ || 23 ||
[Analyze grammar]

bāhubhyāmudvahedbhūmiṃ dahetkruddha imāḥ prajāḥ |
pātayettridivāddevānyo'rjunaṃ samare jayet || 24 ||
[Analyze grammar]

devāsuramanuṣyeṣu yakṣagandharvabhogiṣu |
na taṃ paśyāmyahaṃ yuddhe pāṇḍavaṃ yo'bhyayādraṇe || 25 ||
[Analyze grammar]

yattadvirāṭanagare śrūyate mahadadbhutam |
ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam || 26 ||
[Analyze grammar]

ekena pāṇḍuputreṇa virāṭanagare yadā |
bhagnāḥ palāyanta diśaḥ paryāptaṃ tannidarśanam || 27 ||
[Analyze grammar]

balaṃ vīryaṃ ca tejaśca śīghratā laghuhastatā |
aviṣādaśca dhairyaṃ ca pārthānnānyatra vidyate || 28 ||
[Analyze grammar]

saṃjaya uvāca |
ityabravīddhṛṣīkeśaḥ pārthamuddharṣayangirā |
garjansamayavarṣīva gagane pākaśāsanaḥ || 29 ||
[Analyze grammar]

keśavasya vacaḥ śrutvā kirīṭī śvetavāhanaḥ |
arjunastanmahadvākyamabravīllomaharṣaṇam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 58

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: