Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
kṣatratejā brahmacārī kaumārādapi pāṇḍavaḥ |
tena saṃyugameṣyanti mandā vilapato mama || 1 ||
[Analyze grammar]

duryodhana nivartasva yuddhādbharatasattama |
na hi yuddhaṃ praśaṃsanti sarvāvasthamariṃdama || 2 ||
[Analyze grammar]

alamardhaṃ pṛthivyāste sahāmātyasya jīvitum |
prayaccha pāṇḍuputrāṇāṃ yathocitamariṃdama || 3 ||
[Analyze grammar]

etaddhi kuravaḥ sarve manyante dharmasaṃhitam |
yattvaṃ praśāntimicchethāḥ pāṇḍuputrairmahātmabhiḥ || 4 ||
[Analyze grammar]

aṅgemāṃ samavekṣasva putra svāmeva vāhinīm |
jāta eva tava srāvastvaṃ tu mohānna budhyase || 5 ||
[Analyze grammar]

na hyahaṃ yuddhamicchāmi naitadicchati bāhlikaḥ |
na ca bhīṣmo na ca droṇo nāśvatthāmā na saṃjayaḥ || 6 ||
[Analyze grammar]

na somadatto na śalyo na kṛpo yuddhamicchati |
satyavrataḥ purumitro jayo bhūriśravāstathā || 7 ||
[Analyze grammar]

yeṣu saṃpratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ |
te yuddhaṃ nābhinandanti tattubhyaṃ tāta rocatām || 8 ||
[Analyze grammar]

na tvaṃ karoṣi kāmena karṇaḥ kārayitā tava |
duḥśāsanaśca pāpātmā śakuniścāpi saubalaḥ || 9 ||
[Analyze grammar]

duryodhana uvāca |
nāhaṃ bhavati na droṇe nāśvatthāmni na saṃjaye |
na vikarṇe na kāmboje na kṛpe na ca bāhlike || 10 ||
[Analyze grammar]

satyavrate purumitre bhūriśravasi vā punaḥ |
anyeṣu vā tāvakeṣu bhāraṃ kṛtvā samāhvaye || 11 ||
[Analyze grammar]

ahaṃ ca tāta karṇaśca raṇayajñaṃ vitatya vai |
yudhiṣṭhiraṃ paśuṃ kṛtvā dīkṣitau bharatarṣabha || 12 ||
[Analyze grammar]

ratho vedī sruvaḥ khaḍgo gadā srukkavacaṃ sadaḥ |
cāturhotraṃ ca dhuryā me śarā darbhā haviryaśaḥ || 13 ||
[Analyze grammar]

ātmayajñena nṛpate iṣṭvā vaivasvataṃ raṇe |
vijitya svayameṣyāvo hatāmitrau śriyā vṛtau || 14 ||
[Analyze grammar]

ahaṃ ca tāta karṇaśca bhrātā duḥśāsanaśca me |
ete vayaṃ haniṣyāmaḥ pāṇḍavānsamare trayaḥ || 15 ||
[Analyze grammar]

ahaṃ hi pāṇḍavānhatvā praśāstā pṛthivīmimām |
māṃ vā hatvā pāṇḍuputrā bhoktāraḥ pṛthivīmimām || 16 ||
[Analyze grammar]

tyaktaṃ me jīvitaṃ rājandhanaṃ rājyaṃ ca pārthiva |
na jātu pāṇḍavaiḥ sārdhaṃ vaseyamahamacyuta || 17 ||
[Analyze grammar]

yāvaddhi sūcyāstīkṣṇāyā vidhyedagreṇa māriṣa |
tāvadapyaparityājyaṃ bhūmernaḥ pāṇḍavānprati || 18 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
sarvānvastāta śocāmi tyakto duryodhano mayā |
ye mandamanuyāsyadhvaṃ yāntaṃ vaivasvatakṣayam || 19 ||
[Analyze grammar]

rurūṇāmiva yūtheṣu vyāghrāḥ praharatāṃ varāḥ |
varānvarānhaniṣyanti sametā yudhi pāṇḍavāḥ || 20 ||
[Analyze grammar]

pratīpamiva me bhāti yuyudhānena bhāratī |
vyastā sīmantinī trastā pramṛṣṭā dīrghabāhunā || 21 ||
[Analyze grammar]

saṃpūrṇaṃ pūrayanbhūyo balaṃ pārthasya mādhavaḥ |
śaineyaḥ samare sthātā bījavatpravapañśarān || 22 ||
[Analyze grammar]

senāmukhe prayuddhānāṃ bhīmaseno bhaviṣyati |
taṃ sarve saṃśrayiṣyanti prākāramakutobhayam || 23 ||
[Analyze grammar]

yadā drakṣyasi bhīmena kuñjarānvinipātitān |
viśīrṇadantāngiryābhānbhinnakumbhānsaśoṇitān || 24 ||
[Analyze grammar]

tānabhiprekṣya saṃgrāme viśīrṇāniva parvatān |
bhīto bhīmasya saṃsparśātsmartāsi vacanasya me || 25 ||
[Analyze grammar]

nirdagdhaṃ bhīmasenena sainyaṃ hatarathadvipam |
gatimagneriva prekṣya smartāsi vacanasya me || 26 ||
[Analyze grammar]

mahadvo bhayamāgāmi na cecchāmyatha pāṇḍavaiḥ |
gadayā bhīmasenena hatāḥ śamamupaiṣyatha || 27 ||
[Analyze grammar]

mahāvanamiva chinnaṃ yadā drakṣyasi pātitam |
balaṃ kurūṇāṃ saṃgrāme tadā smartāsi me vacaḥ || 28 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etāvaduktvā rājā tu sa sarvānpṛthivīpatīn |
anubhāṣya mahārāja punaḥ papraccha saṃjayam || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 57

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: