Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
saṃjayasya vacaḥ śrutvā prajñācakṣurnareśvaraḥ |
tataḥ saṃkhyātumārebhe tadvaco guṇadoṣataḥ || 1 ||
[Analyze grammar]

prasaṃkhyāya ca saukṣmyeṇa guṇadoṣānvicakṣaṇaḥ |
yathāvanmatitattvena jayakāmaḥ sutānprati || 2 ||
[Analyze grammar]

balābale viniścitya yāthātathyena buddhimān |
śaktiṃ saṃkhyātumārebhe tadā vai manujādhipaḥ || 3 ||
[Analyze grammar]

devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān |
kurūñśaktyālpatarayā duryodhanamathābravīt || 4 ||
[Analyze grammar]

duryodhaneyaṃ cintā me śaśvannāpyupaśāmyati |
satyaṃ hyetadahaṃ manye pratyakṣaṃ nānumānataḥ || 5 ||
[Analyze grammar]

ātmajeṣu paraṃ snehaṃ sarvabhūtāni kurvate |
priyāṇi caiṣāṃ kurvanti yathāśakti hitāni ca || 6 ||
[Analyze grammar]

evamevopakartṝṇāṃ prāyaśo lakṣayāmahe |
icchanti bahulaṃ santaḥ pratikartuṃ mahatpriyam || 7 ||
[Analyze grammar]

agniḥ sācivyakartā syātkhāṇḍave tatkṛtaṃ smaran |
arjunasyātibhīme'sminkurupāṇḍusamāgame || 8 ||
[Analyze grammar]

jātagṛdhyābhipannāśca pāṇḍavānāmanekaśaḥ |
dharmādayo bhaviṣyanti samāhūtā divaukasaḥ || 9 ||
[Analyze grammar]

bhīṣmadroṇakṛpādīnāṃ bhayādaśanisaṃmitam |
rirakṣiṣantaḥ saṃrambhaṃ gamiṣyantīti me matiḥ || 10 ||
[Analyze grammar]

te devasahitāḥ pārthā na śakyāḥ prativīkṣitum |
mānuṣeṇa naravyāghrā vīryavanto'strapāragāḥ || 11 ||
[Analyze grammar]

durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanuruttamam |
vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī || 12 ||
[Analyze grammar]

vānaraśca dhvajo divyo niḥsaṅgo dhūmavadgatiḥ |
rathaśca caturantāyāṃ yasya nāsti samastviṣā || 13 ||
[Analyze grammar]

mahāmeghanibhaścāpi nirghoṣaḥ śrūyate janaiḥ |
mahāśanisamaḥ śabdaḥ śātravāṇāṃ bhayaṃkaraḥ || 14 ||
[Analyze grammar]

yaṃ cātimānuṣaṃ vīrye kṛtsno loko vyavasyati |
devānāmapi jetāraṃ yaṃ viduḥ pārthivā raṇe || 15 ||
[Analyze grammar]

śatāni pañca caiveṣūnudvapanniva dṛśyate |
nimeṣāntaramātreṇa muñcandūraṃ ca pātayan || 16 ||
[Analyze grammar]

yamāha bhīṣmo droṇaśca kṛpo drauṇistathaiva ca |
madrarājastathā śalyo madhyasthā ye ca mānavāḥ || 17 ||
[Analyze grammar]

yuddhāyāvasthitaṃ pārthaṃ pārthivairatimānuṣaiḥ |
aśakyaṃ rathaśārdūlaṃ parājetumariṃdamam || 18 ||
[Analyze grammar]

kṣipatyekena vegena pañca bāṇaśatāni yaḥ |
sadṛśaṃ bāhuvīryeṇa kārtavīryasya pāṇḍavam || 19 ||
[Analyze grammar]

tamarjunaṃ maheṣvāsaṃ mahendropendrarakṣitam |
nighnantamiva paśyāmi vimarde'sminmahāmṛdhe || 20 ||
[Analyze grammar]

ityevaṃ cintayankṛtsnamahorātrāṇi bhārata |
anidro niḥsukhaścāsmi kurūṇāṃ śamacintayā || 21 ||
[Analyze grammar]

kṣayodayo'yaṃ sumahānkurūṇāṃ pratyupasthitaḥ |
asya cetkalahasyāntaḥ śamādanyo na vidyate || 22 ||
[Analyze grammar]

śamo me rocate nityaṃ pārthaistāta na vigrahaḥ |
kurubhyo hi sadā manye pāṇḍavāñśaktimattarān || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 59

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: