Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa tu kauravyamāsādya drupadasya purohitaḥ |
satkṛto dhṛtarāṣṭreṇa bhīṣmeṇa vidureṇa ca || 1 ||
[Analyze grammar]

sarvaṃ kauśalyamuktvādau pṛṣṭvā caivamanāmayam |
sarvasenāpraṇetṝṇāṃ madhye vākyamuvāca ha || 2 ||
[Analyze grammar]

sarvairbhavadbhirvidito rājadharmaḥ sanātanaḥ |
vākyopādānahetostu vakṣyāmi vidite sati || 3 ||
[Analyze grammar]

dhṛtarāṣṭraśca pāṇḍuśca sutāvekasya viśrutau |
tayoḥ samānaṃ draviṇaṃ paitṛkaṃ nātra saṃśayaḥ || 4 ||
[Analyze grammar]

dhṛtarāṣṭrasya ye putrāste prāptāḥ paitṛkaṃ vasu |
pāṇḍuputrāḥ kathaṃ nāma na prāptāḥ paitṛkaṃ vasu || 5 ||
[Analyze grammar]

evaṃ gate pāṇḍaveyairviditaṃ vaḥ purā yathā |
na prāptaṃ paitṛkaṃ dravyaṃ dhārtarāṣṭreṇa saṃvṛtam || 6 ||
[Analyze grammar]

prāṇāntikairapyupāyaiḥ prayatadbhiranekaśaḥ |
śeṣavanto na śakitā nayituṃ yamasādanam || 7 ||
[Analyze grammar]

punaśca vardhitaṃ rājyaṃ svabalena mahātmabhiḥ |
chadmanāpahṛtaṃ kṣudrairdhārtarāṣṭraiḥ sasaubalaiḥ || 8 ||
[Analyze grammar]

tadapyanumataṃ karma tathāyuktamanena vai |
vāsitāśca mahāraṇye varṣāṇīha trayodaśa || 9 ||
[Analyze grammar]

sabhāyāṃ kleśitairvīraiḥ sahabhāryaistathā bhṛśam |
araṇye vividhāḥ kleśāḥ saṃprāptāstaiḥ sudāruṇāḥ || 10 ||
[Analyze grammar]

tathā virāṭanagare yonyantaragatairiva |
prāptaḥ paramasaṃkleśo yathā pāpairmahātmabhiḥ || 11 ||
[Analyze grammar]

te sarve pṛṣṭhataḥ kṛtvā tatsarvaṃ pūrvakilbiṣam |
sāmaiva kurubhiḥ sārdhamicchanti kurupuṃgavāḥ || 12 ||
[Analyze grammar]

teṣāṃ ca vṛttamājñāya vṛttaṃ duryodhanasya ca |
anunetumihārhanti dhṛtarāṣṭraṃ suhṛjjanāḥ || 13 ||
[Analyze grammar]

na hi te vigrahaṃ vīrāḥ kurvanti kurubhiḥ saha |
avināśena lokasya kāṅkṣante pāṇḍavāḥ svakam || 14 ||
[Analyze grammar]

yaścāpi dhārtarāṣṭrasya hetuḥ syādvigrahaṃ prati |
sa ca heturna mantavyo balīyāṃsastathā hi te || 15 ||
[Analyze grammar]

akṣauhiṇyo hi saptaiva dharmaputrasya saṃgatāḥ |
yuyutsamānāḥ kurubhiḥ pratīkṣante'sya śāsanam || 16 ||
[Analyze grammar]

apare puruṣavyāghrāḥ sahasrākṣauhiṇīsamāḥ |
sātyakirbhīmasenaśca yamau ca sumahābalau || 17 ||
[Analyze grammar]

ekādaśaitāḥ pṛtanā ekataśca samāgatāḥ |
ekataśca mahābāhurbahurūpo dhanaṃjayaḥ || 18 ||
[Analyze grammar]

yathā kirīṭī senābhyaḥ sarvābhyo vyatiricyate |
evameva mahābāhurvāsudevo mahādyutiḥ || 19 ||
[Analyze grammar]

bahulatvaṃ ca senānāṃ vikramaṃ ca kirīṭinaḥ |
buddhimattāṃ ca kṛṣṇasya buddhvā yudhyeta ko naraḥ || 20 ||
[Analyze grammar]

te bhavanto yathādharmaṃ yathāsamayameva ca |
prayacchantu pradātavyaṃ mā vaḥ kālo'tyagādayam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 20

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: