Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
yuyudhānastato vīraḥ sātvatānāṃ mahārathaḥ |
mahatā caturaṅgeṇa balenāgādyudhiṣṭhiram || 1 ||
[Analyze grammar]

tasya yodhā mahāvīryā nānādeśasamāgatāḥ |
nānāpraharaṇā vīrāḥ śobhayāṃ cakrire balam || 2 ||
[Analyze grammar]

paraśvadhairbhiṇḍipālaiḥ śaktitomaramudgaraiḥ |
śaktyṛṣṭiparaśuprāsaiḥ karavālaiśca nirmalaiḥ || 3 ||
[Analyze grammar]

khaḍgakārmukaniryūhaiḥ śaraiśca vividhairapi |
tailadhautaiḥ prakāśadbhistadaśobhata vai balam || 4 ||
[Analyze grammar]

tasya meghaprakāśasya śastraistaiḥ śobhitasya ca |
babhūva rūpaṃ sainyasya meghasyeva savidyutaḥ || 5 ||
[Analyze grammar]

akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṃ balam |
praviśyāntardadhe rājansāgaraṃ kunadī yathā || 6 ||
[Analyze grammar]

tathaivākṣauhiṇīṃ gṛhya cedīnāmṛṣabho balī |
dhṛṣṭaketurupāgacchatpāṇḍavānamitaujasaḥ || 7 ||
[Analyze grammar]

māgadhaśca jayatseno jārāsaṃdhirmahābalaḥ |
akṣauhiṇyaiva sainyasya dharmarājamupāgamat || 8 ||
[Analyze grammar]

tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ |
vṛto bahuvidhairyodhairyudhiṣṭhiramupāgamat || 9 ||
[Analyze grammar]

tasya sainyamatīvāsīttasminbalasamāgame |
prekṣaṇīyataraṃ rājansuveṣaṃ balavattadā || 10 ||
[Analyze grammar]

drupadasyāpyabhūtsenā nānādeśasamāgataiḥ |
śobhitā puruṣaiḥ śūraiḥ putraiścāsya mahārathaiḥ || 11 ||
[Analyze grammar]

tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ |
pārvatīyairmahīpālaiḥ sahitaḥ pāṇḍavāniyāt || 12 ||
[Analyze grammar]

itaścetaśca pāṇḍūnāṃ samājagmurmahātmanām |
akṣauhiṇyastu saptaiva vividhadhvajasaṃkulāḥ |
yuyutsamānāḥ kurubhiḥ pāṇḍavānsamaharṣayan || 13 ||
[Analyze grammar]

tathaiva dhārtarāṣṭrasya harṣaṃ samabhivardhayan |
bhagadatto mahīpālaḥ senāmakṣauhiṇīṃ dadau || 14 ||
[Analyze grammar]

tasya cīnaiḥ kirātaiśca kāñcanairiva saṃvṛtam |
babhau balamanādhṛṣyaṃ karṇikāravanaṃ yathā || 15 ||
[Analyze grammar]

tathā bhūriśravāḥ śūraḥ śalyaśca kurunandana |
duryodhanamupāyātāvakṣauhiṇyā pṛthakpṛthak || 16 ||
[Analyze grammar]

kṛtavarmā ca hārdikyo bhojāndhakabalaiḥ saha |
akṣauhiṇyaiva senāyā duryodhanamupāgamat || 17 ||
[Analyze grammar]

tasya taiḥ puruṣavyāghrairvanamālādharairbalam |
aśobhata yathā mattairvanaṃ prakrīḍitairgajaiḥ || 18 ||
[Analyze grammar]

jayadrathamukhāścānye sindhusauvīravāsinaḥ |
ājagmuḥ pṛthivīpālāḥ kampayanta ivācalān || 19 ||
[Analyze grammar]

teṣāmakṣauhiṇī senā bahulā vibabhau tadā |
vidhūyamānā vātena bahurūpā ivāmbudāḥ || 20 ||
[Analyze grammar]

sudakṣiṇaśca kāmbojo yavanaiśca śakaistathā |
upājagāma kauravyamakṣauhiṇyā viśāṃ pate || 21 ||
[Analyze grammar]

tasya senāsamāvāyaḥ śalabhānāmivābabhau |
sa ca saṃprāpya kauravyaṃ tatraivāntardadhe tadā || 22 ||
[Analyze grammar]

tathā māhiṣmatīvāsī nīlo nīlāyudhaiḥ saha |
mahīpālo mahāvīryairdakṣiṇāpathavāsibhiḥ || 23 ||
[Analyze grammar]

āvantyau ca mahīpālau mahābalasusaṃvṛtau |
pṛthagakṣauhiṇībhyāṃ tāvabhiyātau suyodhanam || 24 ||
[Analyze grammar]

kekayāśca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ |
saṃharṣayantaḥ kauravyamakṣauhiṇyā samādravan || 25 ||
[Analyze grammar]

itaścetaśca sarveṣāṃ bhūmipānāṃ mahātmanām |
tisro'nyāḥ samavartanta vāhinyo bharatarṣabha || 26 ||
[Analyze grammar]

evamekādaśāvṛttāḥ senā duryodhanasya tāḥ |
yuyutsamānāḥ kaunteyānnānādhvajasamākulāḥ || 27 ||
[Analyze grammar]

na hāstinapure rājannavakāśo'bhavattadā |
rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata || 28 ||
[Analyze grammar]

tataḥ pañcanadaṃ caiva kṛtsnaṃ ca kurujāṅgalam |
tathā rohitakāraṇyaṃ marubhūmiśca kevalā || 29 ||
[Analyze grammar]

ahicchatraṃ kālakūṭaṃ gaṅgākūlaṃ ca bhārata |
vāraṇā vāṭadhānaṃ ca yāmunaścaiva parvataḥ || 30 ||
[Analyze grammar]

eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān |
babhūva kauraveyāṇāṃ balena susamākulaḥ || 31 ||
[Analyze grammar]

tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ |
yaḥ sa pāñcālarājena preṣitaḥ kauravānprati || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 19

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: