Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasya tadvacanaṃ śrutvā prajñāvṛddho mahādyutiḥ |
saṃpūjyainaṃ yathākālaṃ bhīṣmo vacanamabravīt || 1 ||
[Analyze grammar]

diṣṭyā kuśalinaḥ sarve pāṇḍavāḥ saha bāndhavaiḥ |
diṣṭyā sahāyavantaśca diṣṭyā dharme ca te ratāḥ || 2 ||
[Analyze grammar]

diṣṭyā ca saṃdhikāmāste bhrātaraḥ kurunandanāḥ |
diṣṭyā na yuddhamanasaḥ saha dāmodareṇa te || 3 ||
[Analyze grammar]

bhavatā satyamuktaṃ ca sarvametanna saṃśayaḥ |
atitīkṣṇaṃ tu te vākyaṃ brāhmaṇyāditi me matiḥ || 4 ||
[Analyze grammar]

asaṃśayaṃ kleśitāste vane ceha ca pāṇḍavāḥ |
prāptāśca dharmataḥ sarvaṃ piturdhanamasaṃśayam || 5 ||
[Analyze grammar]

kirīṭī balavānpārthaḥ kṛtāstraśca mahābalaḥ |
ko hi pāṇḍusutaṃ yuddhe viṣaheta dhanaṃjayam || 6 ||
[Analyze grammar]

api vajradharaḥ sākṣātkimutānye dhanurbhṛtaḥ |
trayāṇāmapi lokānāṃ samartha iti me matiḥ || 7 ||
[Analyze grammar]

bhīṣme bruvati tadvākyaṃ dhṛṣṭamākṣipya manyumān |
duryodhanaṃ samālokya karṇo vacanamabravīt || 8 ||
[Analyze grammar]

na tanna viditaṃ brahmaṃlloke bhūtena kenacit |
punaruktena kiṃ tena bhāṣitena punaḥ punaḥ || 9 ||
[Analyze grammar]

duryodhanārthe śakunirdyūte nirjitavānpurā |
samayena gato'raṇyaṃ pāṇḍuputro yudhiṣṭhiraḥ || 10 ||
[Analyze grammar]

na taṃ samayamādṛtya rājyamicchati paitṛkam |
balamāśritya matsyānāṃ pāñcālānāṃ ca pārthivaḥ || 11 ||
[Analyze grammar]

duryodhano bhayādvidvanna dadyātpadamantataḥ |
dharmatastu mahīṃ kṛtsnāṃ pradadyācchatrave'pi ca || 12 ||
[Analyze grammar]

yadi kāṅkṣanti te rājyaṃ pitṛpaitāmahaṃ punaḥ |
yathāpratijñaṃ kālaṃ taṃ carantu vanamāśritāḥ || 13 ||
[Analyze grammar]

tato duryodhanasyāṅke vartantāmakutobhayāḥ |
adhārmikāmimāṃ buddhiṃ kuryurmaurkhyāddhi kevalam || 14 ||
[Analyze grammar]

atha te dharmamutsṛjya yuddhamicchanti pāṇḍavāḥ |
āsādyemānkuruśreṣṭhānsmariṣyanti vaco mama || 15 ||
[Analyze grammar]

bhīṣma uvāca |
kiṃ nu rādheya vācā te karma tatsmartumarhasi |
eka eva yadā pārthaḥ ṣaḍrathāñjitavānyudhi || 16 ||
[Analyze grammar]

na cedevaṃ kariṣyāmo yadayaṃ brāhmaṇo'bravīt |
dhruvaṃ yudhi hatāstena bhakṣayiṣyāma pāṃsukān || 17 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
dhṛtarāṣṭrastato bhīṣmamanumānya prasādya ca |
avabhartsya ca rādheyamidaṃ vacanamabravīt || 18 ||
[Analyze grammar]

asmaddhitamidaṃ vākyaṃ bhīṣmaḥ śāṃtanavo'bravīt |
pāṇḍavānāṃ hitaṃ caiva sarvasya jagatastathā || 19 ||
[Analyze grammar]

cintayitvā tu pārthebhyaḥ preṣayiṣyāmi saṃjayam |
sa bhavānpratiyātvadya pāṇḍavāneva māciram || 20 ||
[Analyze grammar]

sa taṃ satkṛtya kauravyaḥ preṣayāmāsa pāṇḍavān |
sabhāmadhye samāhūya saṃjayaṃ vākyamabravīt || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 21

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: