Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śalya uvāca |
tataḥ śakraḥ stūyamāno gandharvāpsarasāṃ gaṇaiḥ |
airāvataṃ samāruhya dvipendraṃ lakṣaṇairyutam || 1 ||
[Analyze grammar]

pāvakaśca mahātejā maharṣiśca bṛhaspatiḥ |
yamaśca varuṇaścaiva kuberaśca dhaneśvaraḥ || 2 ||
[Analyze grammar]

sarvairdevaiḥ parivṛtaḥ śakro vṛtraniṣūdanaḥ |
gandharvairapsarobhiśca yātastribhuvanaṃ prabhuḥ || 3 ||
[Analyze grammar]

sa sametya mahendrāṇyā devarājaḥ śatakratuḥ |
mudā paramayā yuktaḥ pālayāmāsa devarāṭ || 4 ||
[Analyze grammar]

tataḥ sa bhagavāṃstatra aṅgirāḥ samadṛśyata |
atharvavedamantraiśca devendraṃ samapūjayat || 5 ||
[Analyze grammar]

tatastu bhagavānindraḥ prahṛṣṭaḥ samapadyata |
varaṃ ca pradadau tasmai atharvāṅgirase tadā || 6 ||
[Analyze grammar]

atharvāṅgirasaṃ nāma asminvede bhaviṣyati |
udāharaṇametaddhi yajñabhāgaṃ ca lapsyase || 7 ||
[Analyze grammar]

evaṃ saṃpūjya bhagavānatharvāṅgirasaṃ tadā |
vyasarjayanmahārāja devarājaḥ śatakratuḥ || 8 ||
[Analyze grammar]

saṃpūjya sarvāṃstridaśānṛṣīṃścāpi tapodhanān |
indraḥ pramudito rājandharmeṇāpālayatprajāḥ || 9 ||
[Analyze grammar]

evaṃ duḥkhamanuprāptamindreṇa saha bhāryayā |
ajñātavāsaśca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā || 10 ||
[Analyze grammar]

nātra manyustvayā kāryo yatkliṣṭo'si mahāvane |
draupadyā saha rājendra bhrātṛbhiśca mahātmabhiḥ || 11 ||
[Analyze grammar]

evaṃ tvamapi rājendra rājyaṃ prāpsyasi bhārata |
vṛtraṃ hatvā yathā prāptaḥ śakraḥ kauravanandana || 12 ||
[Analyze grammar]

durācāraśca nahuṣo brahmadviṭpāpacetanaḥ |
agastyaśāpābhihato vinaṣṭaḥ śāśvatīḥ samāḥ || 13 ||
[Analyze grammar]

evaṃ tava durātmānaḥ śatravaḥ śatrusūdana |
kṣipraṃ nāśaṃ gamiṣyanti karṇaduryodhanādayaḥ || 14 ||
[Analyze grammar]

tataḥ sāgaraparyantāṃ bhokṣyase medinīmimām |
bhrātṛbhiḥ sahito vīra draupadyā ca sahābhibho || 15 ||
[Analyze grammar]

upākhyānamidaṃ śakravijayaṃ vedasaṃmitam |
rājñā vyūḍheṣvanīkeṣu śrotavyaṃ jayamicchatā || 16 ||
[Analyze grammar]

tasmātsaṃśrāvayāmi tvāṃ vijayaṃ jayatāṃ vara |
saṃstūyamānā vardhante mahātmāno yudhiṣṭhira || 17 ||
[Analyze grammar]

kṣatriyāṇāmabhāvo'yaṃ yudhiṣṭhira mahātmanām |
duryodhanāparādhena bhīmārjunabalena ca || 18 ||
[Analyze grammar]

ākhyānamindravijayaṃ ya idaṃ niyataḥ paṭhet |
dhūtapāpmā jitasvargaḥ sa pretyeha ca modate || 19 ||
[Analyze grammar]

na cārijaṃ bhayaṃ tasya na cāputro bhavennaraḥ |
nāpadaṃ prāpnuyātkāṃciddīrghamāyuśca vindati |
sarvatra jayamāpnoti na kadācitparājayam || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamāśvāsito rājā śalyena bharatarṣabha |
pūjayāmāsa vidhivacchalyaṃ dharmabhṛtāṃ varaḥ || 21 ||
[Analyze grammar]

śrutvā śalyasya vacanaṃ kuntīputro yudhiṣṭhiraḥ |
pratyuvāca mahābāhurmadrarājamidaṃ vacaḥ || 22 ||
[Analyze grammar]

bhavānkarṇasya sārathyaṃ kariṣyati na saṃśayaḥ |
tatra tejovadhaḥ kāryaḥ karṇasya mama saṃstavaiḥ || 23 ||
[Analyze grammar]

śalya uvāca |
evametatkariṣyāmi yathā māṃ saṃprabhāṣase |
yaccānyadapi śakṣyāmi tatkariṣyāmyahaṃ tava || 24 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tata āmantrya kaunteyāñśalyo madrādhipastadā |
jagāma sabalaḥ śrīmānduryodhanamariṃdamaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 18

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: