Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

drupada uvāca |
evametanmahābāho bhaviṣyati na saṃśayaḥ |
na hi duryodhano rājyaṃ madhureṇa pradāsyati || 1 ||
[Analyze grammar]

anuvartsyati taṃ cāpi dhṛtarāṣṭraḥ sutapriyaḥ |
bhīṣmadroṇau ca kārpaṇyānmaurkhyādrādheyasaubalau || 2 ||
[Analyze grammar]

baladevasya vākyaṃ tu mama jñāne na yujyate |
etaddhi puruṣeṇāgre kāryaṃ sunayamicchatā || 3 ||
[Analyze grammar]

na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṃcana |
na hi mārdavasādhyo'sau pāpabuddhirmato mama || 4 ||
[Analyze grammar]

gardabhe mārdavaṃ kuryādgoṣu tīkṣṇaṃ samācaret |
mṛdu duryodhane vākyaṃ yo brūyātpāpacetasi || 5 ||
[Analyze grammar]

mṛdu vai manyate pāpo bhāṣyamāṇamaśaktijam |
jitamarthaṃ vijānīyādabudho mārdave sati || 6 ||
[Analyze grammar]

etaccaiva kariṣyāmo yatnaśca kriyatāmiha |
prasthāpayāma mitrebhyo balānyudyojayantu naḥ || 7 ||
[Analyze grammar]

śalyasya dhṛṣṭaketośca jayatsenasya cābhibhoḥ |
kekayānāṃ ca sarveṣāṃ dūtā gacchantu śīghragāḥ || 8 ||
[Analyze grammar]

sa tu duryodhano nūnaṃ preṣayiṣyati sarvaśaḥ |
pūrvābhipannāḥ santaśca bhajante pūrvacodakam || 9 ||
[Analyze grammar]

tattvaradhvaṃ narendrāṇāṃ pūrvameva pracodane |
mahaddhi kāryaṃ voḍhavyamiti me vartate matiḥ || 10 ||
[Analyze grammar]

śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ |
bhagadattāya rājñe ca pūrvasāgaravāsine || 11 ||
[Analyze grammar]

amitaujase tathogrāya hārdikyāyāhukāya ca |
dīrghaprajñāya mallāya rocamānāya cābhibho || 12 ||
[Analyze grammar]

ānīyatāṃ bṛhantaśca senābinduśca pārthivaḥ |
pāpajitprativindhyaśca citravarmā suvāstukaḥ || 13 ||
[Analyze grammar]

bāhlīko muñjakeśaśca caidyādhipatireva ca |
supārśvaśca subāhuśca pauravaśca mahārathaḥ || 14 ||
[Analyze grammar]

śakānāṃ pahlavānāṃ ca daradānāṃ ca ye nṛpāḥ |
kāmbojā ṛṣikā ye ca paścimānūpakāśca ye || 15 ||
[Analyze grammar]

jayatsenaśca kāśyaśca tathā pañcanadā nṛpāḥ |
krāthaputraśca durdharṣaḥ pārvatīyāśca ye nṛpāḥ || 16 ||
[Analyze grammar]

jānakiśca suśarmā ca maṇimānpautimatsyakaḥ |
pāṃsurāṣṭrādhipaścaiva dhṛṣṭaketuśca vīryavān || 17 ||
[Analyze grammar]

auḍraśca daṇḍadhāraśca bṛhatsenaśca vīryavān |
aparājito niṣādaśca śreṇimānvasumānapi || 18 ||
[Analyze grammar]

bṛhadbalo mahaujāśca bāhuḥ parapuraṃjayaḥ |
samudraseno rājā ca saha putreṇa vīryavān || 19 ||
[Analyze grammar]

adāriśca nadījaśca karṇaveṣṭaśca pārthivaḥ |
samarthaśca suvīraśca mārjāraḥ kanyakastathā || 20 ||
[Analyze grammar]

mahāvīraśca kadruśca nikarastumulaḥ krathaḥ |
nīlaśca vīradharmā ca bhūmipālaśca vīryavān || 21 ||
[Analyze grammar]

durjayo dantavaktraśca rukmī ca janamejayaḥ |
āṣāḍho vāyuvegaśca pūrvapālī ca pārthivaḥ || 22 ||
[Analyze grammar]

bhūritejā devakaśca ekalavyasya cātmajaḥ |
kārūṣakāśca rājānaḥ kṣemadhūrtiśca vīryavān || 23 ||
[Analyze grammar]

udbhavaḥ kṣemakaścaiva vāṭadhānaśca pārthivaḥ |
śrutāyuśca dṛḍhāyuśca śālvaputraśca vīryavān || 24 ||
[Analyze grammar]

kumāraśca kaliṅgānāmīśvaro yuddhadurmadaḥ |
eteṣāṃ preṣyatāṃ śīghrametaddhi mama rocate || 25 ||
[Analyze grammar]

ayaṃ ca brāhmaṇaḥ śīghraṃ mama rājanpurohitaḥ |
preṣyatāṃ dhṛtarāṣṭrāya vākyamasminsamarpyatām || 26 ||
[Analyze grammar]

yathā duryodhano vācyo yathā śāṃtanavo nṛpaḥ |
dhṛtarāṣṭro yathā vācyo droṇaśca viduṣāṃ varaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: