Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sātyakiruvāca |
yādṛśaḥ puruṣasyātmā tādṛśaṃ saṃprabhāṣate |
yathārūpo'ntarātmā te tathārūpaṃ prabhāṣase || 1 ||
[Analyze grammar]

santi vai puruṣāḥ śūrāḥ santi kāpuruṣāstathā |
ubhāvetau dṛḍhau pakṣau dṛśyete puruṣānprati || 2 ||
[Analyze grammar]

ekasminneva jāyete kule klībamahārathau |
phalāphalavatī śākhe yathaikasminvanaspatau || 3 ||
[Analyze grammar]

nābhyasūyāmi te vākyaṃ bruvato lāṅgaladhvaja |
ye tu śṛṇvanti te vākyaṃ tānasūyāmi mādhava || 4 ||
[Analyze grammar]

kathaṃ hi dharmarājasya doṣamalpamapi bruvan |
labhate pariṣanmadhye vyāhartumakutobhayaḥ || 5 ||
[Analyze grammar]

samāhūya mahātmānaṃ jitavanto'kṣakovidāḥ |
anakṣajñaṃ yathāśraddhaṃ teṣu dharmajayaḥ kutaḥ || 6 ||
[Analyze grammar]

yadi kuntīsutaṃ gehe krīḍantaṃ bhrātṛbhiḥ saha |
abhigamya jayeyuste tatteṣāṃ dharmato bhavet || 7 ||
[Analyze grammar]

samāhūya tu rājānaṃ kṣatradharmarataṃ sadā |
nikṛtyā jitavantaste kiṃ nu teṣāṃ paraṃ śubham || 8 ||
[Analyze grammar]

kathaṃ praṇipateccāyamiha kṛtvā paṇaṃ param |
vanavāsādvimuktastu prāptaḥ paitāmahaṃ padam || 9 ||
[Analyze grammar]

yadyayaṃ paravittāni kāmayeta yudhiṣṭhiraḥ |
evamapyayamatyantaṃ parānnārhati yācitum || 10 ||
[Analyze grammar]

kathaṃ ca dharmayuktāste na ca rājyaṃ jihīrṣavaḥ |
nivṛttavāsānkaunteyānya āhurviditā iti || 11 ||
[Analyze grammar]

anunītā hi bhīṣmeṇa droṇena ca mahātmanā |
na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu || 12 ||
[Analyze grammar]

ahaṃ tu tāñśitairbāṇairanunīya raṇe balāt |
pādayoḥ pātayiṣyāmi kaunteyasya mahātmanaḥ || 13 ||
[Analyze grammar]

atha te na vyavasyanti praṇipātāya dhīmataḥ |
gamiṣyanti sahāmātyā yamasya sadanaṃ prati || 14 ||
[Analyze grammar]

na hi te yuyudhānasya saṃrabdhasya yuyutsataḥ |
vegaṃ samarthāḥ saṃsoḍhuṃ vajrasyeva mahīdharāḥ || 15 ||
[Analyze grammar]

ko hi gāṇḍīvadhanvānaṃ kaśca cakrāyudhaṃ yudhi |
māṃ cāpi viṣahetko nu kaśca bhīmaṃ durāsadam || 16 ||
[Analyze grammar]

yamau ca dṛḍhadhanvānau yamakalpau mahādyutī |
ko jijīviṣurāsīdeddhṛṣṭadyumnaṃ ca pārṣatam || 17 ||
[Analyze grammar]

pañcemānpāṇḍaveyāṃśca draupadyāḥ kīrtivardhanān |
samapramāṇānpāṇḍūnāṃ samavīryānmadotkaṭān || 18 ||
[Analyze grammar]

saubhadraṃ ca maheṣvāsamamarairapi duḥsaham |
gadapradyumnasāmbāṃśca kālavajrānalopamān || 19 ||
[Analyze grammar]

te vayaṃ dhṛtarāṣṭrasya putraṃ śakuninā saha |
karṇena ca nihatyājāvabhiṣekṣyāma pāṇḍavam || 20 ||
[Analyze grammar]

nādharmo vidyate kaścicchatrūnhatvātatāyinaḥ |
adharmyamayaśasyaṃ ca śātravāṇāṃ prayācanam || 21 ||
[Analyze grammar]

hṛdgatastasya yaḥ kāmastaṃ kurudhvamatandritāḥ |
nisṛṣṭaṃ dhṛtarāṣṭreṇa rājyaṃ prāpnotu pāṇḍavaḥ || 22 ||
[Analyze grammar]

adya pāṇḍusuto rājyaṃ labhatāṃ vā yudhiṣṭhiraḥ |
nihatā vā raṇe sarve svapsyanti vasudhātale || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: