Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
upapannamidaṃ vākyaṃ somakānāṃ dhuraṃdhare |
arthasiddhikaraṃ rājñaḥ pāṇḍavasya mahaujasaḥ || 1 ||
[Analyze grammar]

etacca pūrvakāryaṃ naḥ sunītamabhikāṅkṣatām |
anyathā hyācarankarma puruṣaḥ syātsubāliśaḥ || 2 ||
[Analyze grammar]

kiṃ tu saṃbandhakaṃ tulyamasmākaṃ kurupāṇḍuṣu |
yatheṣṭaṃ vartamāneṣu pāṇḍaveṣu ca teṣu ca || 3 ||
[Analyze grammar]

te vivāhārthamānītā vayaṃ sarve yathā bhavān |
kṛte vivāhe muditā gamiṣyāmo gṛhānprati || 4 ||
[Analyze grammar]

bhavānvṛddhatamo rājñāṃ vayasā ca śrutena ca |
śiṣyavatte vayaṃ sarve bhavāmeha na saṃśayaḥ || 5 ||
[Analyze grammar]

bhavantaṃ dhṛtarāṣṭraśca satataṃ bahu manyate |
ācāryayoḥ sakhā cāsi droṇasya ca kṛpasya ca || 6 ||
[Analyze grammar]

sa bhavānpreṣayatvadya pāṇḍavārthakaraṃ vacaḥ |
sarveṣāṃ niścitaṃ tannaḥ preṣayiṣyati yadbhavān || 7 ||
[Analyze grammar]

yadi tāvacchamaṃ kuryānnyāyena kurupuṃgavaḥ |
na bhavetkurupāṇḍūnāṃ saubhrātreṇa mahānkṣayaḥ || 8 ||
[Analyze grammar]

atha darpānvito mohānna kuryāddhṛtarāṣṭrajaḥ |
anyeṣāṃ preṣayitvā ca paścādasmānsamāhvayeḥ || 9 ||
[Analyze grammar]

tato duryodhano mandaḥ sahāmātyaḥ sabāndhavaḥ |
niṣṭhāmāpatsyate mūḍhaḥ kruddhe gāṇḍīvadhanvani || 10 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ |
gṛhānprasthāpayāmāsa sagaṇaṃ sahabāndhavam || 11 ||
[Analyze grammar]

dvārakāṃ tu gate kṛṣṇe yudhiṣṭhirapurogamāḥ |
cakruḥ sāṃgrāmikaṃ sarvaṃ virāṭaśca mahīpatiḥ || 12 ||
[Analyze grammar]

tataḥ saṃpreṣayāmāsa virāṭaḥ saha bāndhavaiḥ |
sarveṣāṃ bhūmipālānāṃ drupadaśca mahīpatiḥ || 13 ||
[Analyze grammar]

vacanātkurusiṃhānāṃ matsyapāñcālayośca te |
samājagmurmahīpālāḥ saṃprahṛṣṭā mahābalāḥ || 14 ||
[Analyze grammar]

tacchrutvā pāṇḍuputrāṇāṃ samāgacchanmahadbalam |
dhṛtarāṣṭrasutaścāpi samāninye mahīpatīn || 15 ||
[Analyze grammar]

samākulā mahī rājankurupāṇḍavakāraṇāt |
tadā samabhavatkṛtsnā saṃprayāṇe mahīkṣitām || 16 ||
[Analyze grammar]

balāni teṣāṃ vīrāṇāmāgacchanti tatastataḥ |
cālayantīva gāṃ devīṃ saparvatavanāmimām || 17 ||
[Analyze grammar]

tataḥ prajñāvayovṛddhaṃ pāñcālyaḥ svapurohitam |
kurubhyaḥ preṣayāmāsa yudhiṣṭhiramate tadā || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 5

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: