Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
āhūyamānastu sa tena saṃkhye mahāmanā dhṛtarāṣṭrasya putraḥ |
nivartitastasya girāṅkuśena gajo yathā matta ivāṅkuśena || 1 ||
[Analyze grammar]

so'mṛṣyamāṇo vacasābhimṛṣṭo mahārathenātirathastarasvī |
paryāvavartātha rathena vīro bhogī yathā pādatalābhimṛṣṭaḥ || 2 ||
[Analyze grammar]

taṃ prekṣya karṇaḥ parivartamānaṃ nivartya saṃstabhya ca viddhagātraḥ |
duryodhanaṃ dakṣiṇato'bhyagacchatpārthaṃ nṛvīro yudhi hemamālī || 3 ||
[Analyze grammar]

bhīṣmastataḥ śāṃtanavo nivṛtya hiraṇyakakṣyāṃstvarayaṃsturaṃgān |
duryodhanaṃ paścimato'bhyarakṣatpārthānmahābāhuradhijyadhanvā || 4 ||
[Analyze grammar]

droṇaḥ kṛpaścaiva viviṃśatiśca duḥśāsanaścaiva nivṛtya śīghram |
sarve purastādvitateṣucāpā duryodhanārthaṃ tvaritābhyupeyuḥ || 5 ||
[Analyze grammar]

sa tānyanīkāni nivartamānānyālokya pūrṇaughanibhāni pārthaḥ |
haṃso yathā meghamivāpatantaṃ dhanaṃjayaḥ pratyapatattarasvī || 6 ||
[Analyze grammar]

te sarvataḥ saṃparivārya pārthamastrāṇi divyāni samādadānāḥ |
vavarṣurabhyetya śaraiḥ samantānmeghā yathā bhūdharamambuvegaiḥ || 7 ||
[Analyze grammar]

tato'stramastreṇa nivārya teṣāṃ gāṇḍīvadhanvā kurupuṃgavānām |
saṃmohanaṃ śatrusaho'nyadastraṃ prāduścakāraindrirapāraṇīyam || 8 ||
[Analyze grammar]

tato diśaścānudiśo vivṛtya śaraiḥ sudhārairniśitaiḥ supuṅkhaiḥ |
gāṇḍīvaghoṣeṇa manāṃsi teṣāṃ mahābalaḥ pravyathayāṃ cakāra || 9 ||
[Analyze grammar]

tataḥ punarbhīmaravaṃ pragṛhya dorbhyāṃ mahāśaṅkhamudāraghoṣam |
vyanādayatsa pradiśo diśaḥ khaṃ bhuvaṃ ca pārtho dviṣatāṃ nihantā || 10 ||
[Analyze grammar]

te śaṅkhanādena kurupravīrāḥ saṃmohitāḥ pārthasamīritena |
utsṛjya cāpāni durāsadāni sarve tadā śāntiparā babhūvuḥ || 11 ||
[Analyze grammar]

tathā visaṃjñeṣu pareṣu pārthaḥ smṛtvā tu vākyāni tathottarāyāḥ |
niryāhi madhyāditi matsyaputramuvāca yāvatkuravo visaṃjñāḥ || 12 ||
[Analyze grammar]

ācārya śāradvatayoḥ suśukle karṇasya pītaṃ ruciraṃ ca vastram |
drauṇeśca rājñaśca tathaiva nīle vastre samādatsva narapravīra || 13 ||
[Analyze grammar]

bhīṣmasya saṃjñāṃ tu tathaiva manye jānāti me'strapratighātameṣaḥ |
etasya vāhānkuru savyatastvamevaṃ hi yātavyamamūḍhasaṃjñaiḥ || 14 ||
[Analyze grammar]

raśmīnsamutsṛjya tato mahātmā rathādavaplutya virāṭaputraḥ |
vastrāṇyupādāya mahārathānāṃ tūrṇaṃ punaḥ svaṃ rathamāruroha || 15 ||
[Analyze grammar]

tato'nvaśāsaccaturaḥ sadaśvānputro virāṭasya hiraṇyakakṣyān |
te tadvyatīyurdhvajināmanīkaṃ śvetā vahanto'rjunamājimadhyāt || 16 ||
[Analyze grammar]

tathā tu yāntaṃ puruṣapravīraṃ bhīṣmaḥ śarairabhyahanattarasvī |
sa cāpi bhīṣmasya hayānnihatya vivyādha pārśve daśabhiḥ pṛṣatkaiḥ || 17 ||
[Analyze grammar]

tato'rjuno bhīṣmamapāsya yuddhe viddhvāsya yantāramariṣṭadhanvā |
tasthau vimukto rathavṛndamadhyādrāhuṃ vidāryeva sahasraraśmiḥ || 18 ||
[Analyze grammar]

labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam |
raṇādvimuktaṃ sthitamekamājau sa dhārtarāṣṭrastvarito babhāṣe || 19 ||
[Analyze grammar]

ayaṃ kathaṃ svidbhavatāṃ vimuktastaṃ vai prabadhnīta yathā na mucyet |
tamabravīcchāṃtanavaḥ prahasya kva te gatā buddhirabhūtkva vīryam || 20 ||
[Analyze grammar]

śāntiṃ parāśvasya yathā sthito'bhūrutsṛjya bāṇāṃśca dhanuśca citram |
na tveva bībhatsuralaṃ nṛśaṃsaṃ kartuṃ na pāpe'sya mano niviṣṭam || 21 ||
[Analyze grammar]

trailokyahetorna jahetsvadharmaṃ tasmānna sarve nihatā raṇe'smin |
kṣipraṃ kurūnyāhi kurupravīra vijitya gāśca pratiyātu pārthaḥ || 22 ||
[Analyze grammar]

duryodhanastasya tu tanniśamya pitāmahasyātmahitaṃ vaco'tha |
atītakāmo yudhi so'tyamarṣī rājā viniḥśvasya babhūva tūṣṇīm || 23 ||
[Analyze grammar]

tadbhīṣmavākyaṃ hitamīkṣya sarve dhanaṃjayāgniṃ ca vivardhamānam |
nivartanāyaiva mano nidadhyurduryodhanaṃ te parirakṣamāṇāḥ || 24 ||
[Analyze grammar]

tānprasthitānprītamanāḥ sa pārtho dhanaṃjayaḥ prekṣya kurupravīrān |
ābhāṣamāṇo'nuyayau muhūrtaṃ saṃpūjayaṃstatra gurūnmahātmā || 25 ||
[Analyze grammar]

pitāmahaṃ śāṃtanavaṃ sa vṛddhaṃ droṇaṃ guruṃ ca pratipūjya mūrdhnā |
drauṇiṃ kṛpaṃ caiva gurūṃśca sarvāñśarairvicitrairabhivādya caiva || 26 ||
[Analyze grammar]

duryodhanasyottamaratnacitraṃ ciccheda pārtho mukuṭaṃ śareṇa |
āmantrya vīrāṃśca tathaiva mānyāngāṇḍīvaghoṣeṇa vinādya lokān || 27 ||
[Analyze grammar]

sa devadattaṃ sahasā vinādya vidārya vīro dviṣatāṃ manāṃsi |
dhvajena sarvānabhibhūya śatrūnsa hemajālena virājamānaḥ || 28 ||
[Analyze grammar]

dṛṣṭvā prayātāṃstu kurūnkirīṭī hṛṣṭo'bravīttatra sa matsyaputram |
āvartayāśvānpaśavo jitāste yātāḥ pare yāhi puraṃ prahṛṣṭaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 61

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: