Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
kalāṃśāstāta yujyante muhūrtāśca dināni ca |
ardhamāsāśca māsāśca nakṣatrāṇi grahāstathā || 1 ||
[Analyze grammar]

ṛtavaścāpi yujyante tathā saṃvatsarā api |
evaṃ kālavibhāgena kālacakraṃ pravartate || 2 ||
[Analyze grammar]

teṣāṃ kālātirekeṇa jyotiṣāṃ ca vyatikramāt |
pañcame pañcame varṣe dvau māsāvupajāyataḥ || 3 ||
[Analyze grammar]

teṣāmabhyadhikā māsāḥ pañca dvādaśa ca kṣapāḥ |
trayodaśānāṃ varṣāṇāmiti me vartate matiḥ || 4 ||
[Analyze grammar]

sarvaṃ yathāvaccaritaṃ yadyadebhiḥ pariśrutam |
evametaddhruvaṃ jñātvā tato bībhatsurāgataḥ || 5 ||
[Analyze grammar]

sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ |
yeṣāṃ yudhiṣṭhiro rājā kasmāddharme'parādhnuyuḥ || 6 ||
[Analyze grammar]

alubdhāścaiva kaunteyāḥ kṛtavantaśca duṣkaram |
na cāpi kevalaṃ rājyamiccheyuste'nupāyataḥ || 7 ||
[Analyze grammar]

tadaiva te hi vikrāntumīṣuḥ kauravanandanāḥ |
dharmapāśanibaddhāstu na celuḥ kṣatriyavratāt || 8 ||
[Analyze grammar]

yaccānṛta iti khyāyedyacca gacchetparābhavam |
vṛṇuyurmaraṇaṃ pārthā nānṛtatvaṃ kathaṃcana || 9 ||
[Analyze grammar]

prāpte tu kāle prāptavyaṃ notsṛjeyurnararṣabhāḥ |
api vajrabhṛtā guptaṃ tathāvīryā hi pāṇḍavāḥ || 10 ||
[Analyze grammar]

pratiyudhyāma samare sarvaśastrabhṛtāṃ varam |
tasmādyadatra kalyāṇaṃ loke sadbhiranuṣṭhitam |
tatsaṃvidhīyatāṃ kṣipraṃ mā no hyartho'tigātparān || 11 ||
[Analyze grammar]

na hi paśyāmi saṃgrāme kadācidapi kaurava |
ekāntasiddhiṃ rājendra saṃprāptaśca dhanaṃjayaḥ || 12 ||
[Analyze grammar]

saṃpravṛtte tu saṃgrāme bhāvābhāvau jayājayau |
avaśyamekaṃ spṛśato dṛṣṭametadasaṃśayam || 13 ||
[Analyze grammar]

tasmādyuddhāvacarikaṃ karma vā dharmasaṃhitam |
kriyatāmāśu rājendra saṃprāpto hi dhanaṃjayaḥ || 14 ||
[Analyze grammar]

duryodhana uvāca |
nāhaṃ rājyaṃ pradāsyāmi pāṇḍavānāṃ pitāmaha |
yuddhāvacārikaṃ yattu tacchīghraṃ saṃvidhīyatām || 15 ||
[Analyze grammar]

bhīṣma uvāca |
atra yā māmakī buddhiḥ śrūyatāṃ yadi rocate |
kṣipraṃ balacaturbhāgaṃ gṛhya gaccha puraṃ prati |
tato'paraścaturbhāgo gāḥ samādāya gacchatu || 16 ||
[Analyze grammar]

vayaṃ tvardhena sainyena pratiyotsyāma pāṇḍavam |
matsyaṃ vā punarāyātamatha vāpi śatakratum || 17 ||
[Analyze grammar]

ācāryo madhyatastiṣṭhatvaśvatthāmā tu savyataḥ |
kṛpaḥ śāradvato dhīmānpārśvaṃ rakṣatu dakṣiṇam || 18 ||
[Analyze grammar]

agrataḥ sūtaputrastu karṇastiṣṭhatu daṃśitaḥ |
ahaṃ sarvasya sainyasya paścātsthāsyāmi pālayan || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 47

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: