Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
devarājamanuprāptaṃ brāhmaṇacchadmanā vṛṣaḥ |
dṛṣṭvā svāgatamityāha na bubodhāsya mānasam || 1 ||
[Analyze grammar]

hiraṇyakaṇṭhīḥ pramadā grāmānvā bahugokulān |
kiṃ dadānīti taṃ vipramuvācādhirathistataḥ || 2 ||
[Analyze grammar]

brāhmaṇa uvāca |
hiraṇyakaṇṭhyaḥ pramadā yaccānyatprītivardhanam |
nāhaṃ dattamihecchāmi tadarthibhyaḥ pradīyatām || 3 ||
[Analyze grammar]

yadetatsahajaṃ varma kuṇḍale ca tavānagha |
etadutkṛtya me dehi yadi satyavrato bhavān || 4 ||
[Analyze grammar]

etadicchāmyahaṃ kṣipraṃ tvayā dattaṃ paraṃtapa |
eṣa me sarvalābhānāṃ lābhaḥ paramako mataḥ || 5 ||
[Analyze grammar]

karṇa uvāca |
avaniṃ pramadā gāśca nirvāpaṃ bahuvārṣikam |
tatte vipra pradāsyāmi na tu varma na kuṇḍale || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ bahuvidhairvākyairyācyamānaḥ sa tu dvijaḥ |
karṇena bharataśreṣṭha nānyaṃ varamayācata || 7 ||
[Analyze grammar]

sāntvitaśca yathāśakti pūjitaśca yathāvidhi |
naivānyaṃ sa dvijaśreṣṭhaḥ kāmayāmāsa vai varam || 8 ||
[Analyze grammar]

yadā nānyaṃ pravṛṇute varaṃ vai dvijasattamaḥ |
tadainamabravīdbhūyo rādheyaḥ prahasanniva || 9 ||
[Analyze grammar]

sahajaṃ varma me vipra kuṇḍale cāmṛtodbhave |
tenāvadhyo'smi lokeṣu tato naitaddadāmyaham || 10 ||
[Analyze grammar]

viśālaṃ pṛthivīrājyaṃ kṣemaṃ nihatakaṇṭakam |
pratigṛhṇīṣva mattastvaṃ sādhu brāhmaṇapuṃgava || 11 ||
[Analyze grammar]

kuṇḍalābhyāṃ vimukto'haṃ varmaṇā sahajena ca |
gamanīyo bhaviṣyāmi śatrūṇāṃ dvijasattama || 12 ||
[Analyze grammar]

yadā nānyaṃ varaṃ vavre bhagavānpākaśāsanaḥ |
tataḥ prahasya karṇastaṃ punarityabravīdvacaḥ || 13 ||
[Analyze grammar]

vidito devadeveśa prāgevāsi mama prabho |
na tu nyāyyaṃ mayā dātuṃ tava śakra vṛthā varam || 14 ||
[Analyze grammar]

tvaṃ hi deveśvaraḥ sākṣāttvayā deyo varo mama |
anyeṣāṃ caiva bhūtānāmīśvaro hyasi bhūtakṛt || 15 ||
[Analyze grammar]

yadi dāsyāmi te deva kuṇḍale kavacaṃ tathā |
vadhyatāmupayāsyāmi tvaṃ ca śakrāvahāsyatām || 16 ||
[Analyze grammar]

tasmādvinimayaṃ kṛtvā kuṇḍale varma cottamam |
harasva śakra kāmaṃ me na dadyāmahamanyathā || 17 ||
[Analyze grammar]

śakra uvāca |
vidito'haṃ raveḥ pūrvamāyanneva tavāntikam |
tena te sarvamākhyātamevametanna saṃśayaḥ || 18 ||
[Analyze grammar]

kāmamastu tathā tāta tava karṇa yathecchasi |
varjayitvā tu me vajraṃ pravṛṇīṣva yadicchasi || 19 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ karṇaḥ prahṛṣṭastu upasaṃgamya vāsavam |
amoghāṃ śaktimabhyetya vavre saṃpūrṇamānasaḥ || 20 ||
[Analyze grammar]

karṇa uvāca |
varmaṇā kuṇḍalābhyāṃ ca śaktiṃ me dehi vāsava |
amoghāṃ śatrusaṃghānāṃ ghātanīṃ pṛtanāmukhe || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ saṃcintya manasā muhūrtamiva vāsavaḥ |
śaktyarthaṃ pṛthivīpāla karṇaṃ vākyamathābravīt || 22 ||
[Analyze grammar]

kuṇḍale me prayacchasva varma caiva śarīrajam |
gṛhāṇa karṇa śaktiṃ tvamanena samayena me || 23 ||
[Analyze grammar]

amoghā hanti śataśaḥ śatrūnmama karacyutā |
punaśca pāṇimabhyeti mama daityānvinighnataḥ || 24 ||
[Analyze grammar]

seyaṃ tava karaṃ prāpya hatvaikaṃ ripumūrjitam |
garjantaṃ pratapantaṃ ca māmevaiṣyati sūtaja || 25 ||
[Analyze grammar]

karṇa uvāca |
ekamevāhamicchāmi ripuṃ hantuṃ mahāhave |
garjantaṃ pratapantaṃ ca yato mama bhayaṃ bhavet || 26 ||
[Analyze grammar]

indra uvāca |
ekaṃ haniṣyasi ripuṃ garjantaṃ balinaṃ raṇe |
tvaṃ tu yaṃ prārthayasyekaṃ rakṣyate sa mahātmanā || 27 ||
[Analyze grammar]

yamāhurvedavidvāṃso varāhamajitaṃ harim |
nārāyaṇamacintyaṃ ca tena kṛṣṇena rakṣyate || 28 ||
[Analyze grammar]

karṇa uvāca |
evamapyastu bhagavannekavīravadhe mama |
amoghā pravarā śaktiryena hanyāṃ pratāpinam || 29 ||
[Analyze grammar]

utkṛtya tu pradāsyāmi kuṇḍale kavacaṃ ca te |
nikṛtteṣu ca gātreṣu na me bībhatsatā bhavet || 30 ||
[Analyze grammar]

indra uvāca |
na te bībhatsatā karṇa bhaviṣyati kathaṃcana |
vraṇaścāpi na gātreṣu yastvaṃ nānṛtamicchasi || 31 ||
[Analyze grammar]

yādṛśaste piturvarṇastejaśca vadatāṃ vara |
tādṛśenaiva varṇena tvaṃ karṇa bhavitā punaḥ || 32 ||
[Analyze grammar]

vidyamāneṣu śastreṣu yadyamoghāmasaṃśaye |
pramatto mokṣyase cāpi tvayyevaiṣā patiṣyati || 33 ||
[Analyze grammar]

karṇa uvāca |
saṃśayaṃ paramaṃ prāpya vimokṣye vāsavīmimām |
yathā māmāttha śakra tvaṃ satyametadbravīmi te || 34 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ śaktiṃ prajvalitāṃ pratigṛhya viśāṃ pate |
śastraṃ gṛhītvā niśitaṃ sarvagātrāṇyakṛntata || 35 ||
[Analyze grammar]

tato devā mānavā dānavāśca nikṛntantaṃ karṇamātmānamevam |
dṛṣṭvā sarve siddhasaṃghāśca nedurna hyasyāsīdduḥkhajo vai vikāraḥ || 36 ||
[Analyze grammar]

tato divyā dundubhayaḥ praṇeduḥ papātoccaiḥ puṣpavarṣaṃ ca divyam |
dṛṣṭvā karṇaṃ śastrasaṃkṛttagātraṃ muhuścāpi smayamānaṃ nṛvīram || 37 ||
[Analyze grammar]

tataśchittvā kavacaṃ divyamaṅgāttathaivārdraṃ pradadau vāsavāya |
tathotkṛtya pradadau kuṇḍale te vaikartanaḥ karmaṇā tena karṇaḥ || 38 ||
[Analyze grammar]

tataḥ śakraḥ prahasanvañcayitvā karṇaṃ loke yaśasā yojayitvā |
kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene tataḥ paścāddivamevotpapāta || 39 ||
[Analyze grammar]

śrutvā karṇaṃ muṣitaṃ dhārtarāṣṭrā dīnāḥ sarve bhagnadarpā ivāsan |
tāṃ cāvasthāṃ gamitaṃ sūtaputraṃ śrutvā pārthā jahṛṣuḥ kānanasthāḥ || 40 ||
[Analyze grammar]

janamejaya uvāca |
kvasthā vīrāḥ pāṇḍavāste babhūvuḥ kutaścaitacchrutavantaḥ priyaṃ te |
kiṃ vākārṣurdvādaśe'bde vyatīte tanme sarvaṃ bhagavānvyākarotu || 41 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
labdhvā kṛṣṇāṃ saindhavaṃ drāvayitvā vipraiḥ sārdhaṃ kāmyakādāśramātte |
mārkaṇḍeyācchrutavantaḥ purāṇaṃ devarṣīṇāṃ caritaṃ vistareṇa || 42 ||
[Analyze grammar]

pratyājagmuḥ sarathāḥ sānuyātrāḥ sarvaiḥ sārdhaṃ sūdapaurogavaiśca |
tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā nistīryograṃ vanavāsaṃ samagram || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 294

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: