Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

kuntyuvāca |
brāhmaṇaṃ yantritā rājanupasthāsyāmi pūjayā |
yathāpratijñaṃ rājendra na ca mithyā bravīmyaham || 1 ||
[Analyze grammar]

eṣa caiva svabhāvo me pūjayeyaṃ dvijāniti |
tava caiva priyaṃ kāryaṃ śreyaścaitatparaṃ mama || 2 ||
[Analyze grammar]

yadyevaiṣyati sāyāhne yadi prātaratho niśi |
yadyardharātre bhagavānna me kopaṃ kariṣyati || 3 ||
[Analyze grammar]

lābho mamaiṣa rājendra yadvai pūjayatī dvijān |
ādeśe tava tiṣṭhantī hitaṃ kuryāṃ narottama || 4 ||
[Analyze grammar]

visrabdho bhava rājendra na vyalīkaṃ dvijottamaḥ |
vasanprāpsyati te gehe satyametadbravīmi te || 5 ||
[Analyze grammar]

yatpriyaṃ ca dvijasyāsya hitaṃ caiva tavānagha |
yatiṣyāmi tathā rājanvyetu te mānaso jvaraḥ || 6 ||
[Analyze grammar]

brāhmaṇā hi mahābhāgāḥ pūjitāḥ pṛthivīpate |
tāraṇāya samarthāḥ syurviparīte vadhāya ca || 7 ||
[Analyze grammar]

sāhametadvijānantī toṣayiṣye dvijottamam |
na matkṛte vyathāṃ rājanprāpsyasi dvijasattamāt || 8 ||
[Analyze grammar]

aparādhe hi rājendra rājñāmaśreyase dvijāḥ |
bhavanti cyavano yadvatsukanyāyāḥ kṛte purā || 9 ||
[Analyze grammar]

niyamena pareṇāhamupasthāsye dvijottamam |
yathā tvayā narendredaṃ bhāṣitaṃ brāhmaṇaṃ prati || 10 ||
[Analyze grammar]

rājovāca |
evametattvayā bhadre kartavyamaviśaṅkayā |
maddhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini || 11 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā tu tāṃ kanyāṃ kuntibhojo mahāyaśāḥ |
pṛthāṃ paridadau tasmai dvijāya sutavatsalaḥ || 12 ||
[Analyze grammar]

iyaṃ brahmanmama sutā bālā sukhavivardhitā |
aparādhyeta yatkiṃcinna tatkāryaṃ hṛdi tvayā || 13 ||
[Analyze grammar]

dvijātayo mahābhāgā vṛddhabālatapasviṣu |
bhavantyakrodhanāḥ prāyo viruddheṣvapi nityadā || 14 ||
[Analyze grammar]

sumahatyaparādhe'pi kṣāntiḥ kāryā dvijātibhiḥ |
yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama || 15 ||
[Analyze grammar]

tatheti brāhmaṇenokte sa rājā prītamānasaḥ |
haṃsacandrāṃśusaṃkāśaṃ gṛhamasya nyavedayat || 16 ||
[Analyze grammar]

tatrāgniśaraṇe kḷptamāsanaṃ tasya bhānumat |
āhārādi ca sarvaṃ tattathaiva pratyavedayat || 17 ||
[Analyze grammar]

nikṣipya rājaputrī tu tandrīṃ mānaṃ tathaiva ca |
ātasthe paramaṃ yatnaṃ brāhmaṇasyābhirādhane || 18 ||
[Analyze grammar]

tatra sā brāhmaṇaṃ gatvā pṛthā śaucaparā satī |
vidhivatparicārārhaṃ devavatparyatoṣayat || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 288

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: