Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
atha madrādhipo rājā nāradena samāgataḥ |
upaviṣṭaḥ sabhāmadhye kathāyogena bhārata || 1 ||
[Analyze grammar]

tato'bhigamya tīrthāni sarvāṇyevāśramāṃstathā |
ājagāma piturveśma sāvitrī saha mantribhiḥ || 2 ||
[Analyze grammar]

nāradena sahāsīnaṃ dṛṣṭvā sā pitaraṃ śubhā |
ubhayoreva śirasā cakre pādābhivandanam || 3 ||
[Analyze grammar]

nārada uvāca |
kva gatābhūtsuteyaṃ te kutaścaivāgatā nṛpa |
kimarthaṃ yuvatīṃ bhartre na caināṃ saṃprayacchasi || 4 ||
[Analyze grammar]

aśvapatiruvāca |
kāryeṇa khalvanenaiva preṣitādyaiva cāgatā |
tadasyāḥ śṛṇu devarṣe bhartāraṃ yo'nayā vṛtaḥ || 5 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
sā brūhi vistareṇeti pitrā saṃcoditā śubhā |
daivatasyeva vacanaṃ pratigṛhyedamabravīt || 6 ||
[Analyze grammar]

āsīcchālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ |
dyumatsena iti khyātaḥ paścādandho babhūva ha || 7 ||
[Analyze grammar]

vinaṣṭacakṣuṣastasya bālaputrasya dhīmataḥ |
sāmīpyena hṛtaṃ rājyaṃ chidre'sminpūrvavairiṇā || 8 ||
[Analyze grammar]

sa bālavatsayā sārdhaṃ bhāryayā prasthito vanam |
mahāraṇyagataścāpi tapastepe mahāvrataḥ || 9 ||
[Analyze grammar]

tasya putraḥ pure jātaḥ saṃvṛddhaśca tapovane |
satyavānanurūpo me bharteti manasā vṛtaḥ || 10 ||
[Analyze grammar]

nārada uvāca |
aho bata mahatpāpaṃ sāvitryā nṛpate kṛtam |
ajānantyā yadanayā guṇavānsatyavānvṛtaḥ || 11 ||
[Analyze grammar]

satyaṃ vadatyasya pitā satyaṃ mātā prabhāṣate |
tato'sya brāhmaṇāścakrurnāmaitatsatyavāniti || 12 ||
[Analyze grammar]

bālasyāśvāḥ priyāścāsya karotyaśvāṃśca mṛnmayān |
citre'pi ca likhatyaśvāṃścitrāśva iti cocyate || 13 ||
[Analyze grammar]

rājovāca |
apīdānīṃ sa tejasvī buddhimānvā nṛpātmajaḥ |
kṣamāvānapi vā śūraḥ satyavānpitṛnandanaḥ || 14 ||
[Analyze grammar]

nārada uvāca |
vivasvāniva tejasvī bṛhaspatisamo matau |
mahendra iva śūraśca vasudheva kṣamānvitaḥ || 15 ||
[Analyze grammar]

aśvapatiruvāca |
api rājātmajo dātā brahmaṇyo vāpi satyavān |
rūpavānapyudāro vāpyatha vā priyadarśanaḥ || 16 ||
[Analyze grammar]

nārada uvāca |
sāṅkṛte rantidevasya sa śaktyā dānataḥ samaḥ |
brahmaṇyaḥ satyavādī ca śibirauśīnaro yathā || 17 ||
[Analyze grammar]

yayātiriva codāraḥ somavatpriyadarśanaḥ |
rūpeṇānyatamo'śvibhyāṃ dyumatsenasuto balī || 18 ||
[Analyze grammar]

sa dāntaḥ sa mṛduḥ śūraḥ sa satyaḥ sa jitendriyaḥ |
sa maitraḥ so'nasūyaśca sa hrīmāndhṛtimāṃśca saḥ || 19 ||
[Analyze grammar]

nityaśaścārjavaṃ tasminsthitistasyaiva ca dhruvā |
saṃkṣepatastapovṛddhaiḥ śīlavṛddhaiśca kathyate || 20 ||
[Analyze grammar]

aśvapatiruvāca |
guṇairupetaṃ sarvaistaṃ bhagavanprabravīṣi me |
doṣānapyasya me brūhi yadi santīha kecana || 21 ||
[Analyze grammar]

nārada uvāca |
eko doṣo'sya nānyo'sti so'dya prabhṛti satyavān |
saṃvatsareṇa kṣīṇāyurdehanyāsaṃ kariṣyati || 22 ||
[Analyze grammar]

rājovāca |
ehi sāvitri gaccha tvamanyaṃ varaya śobhane |
tasya doṣo mahāneko guṇānākramya tiṣṭhati || 23 ||
[Analyze grammar]

yathā me bhagavānāha nārado devasatkṛtaḥ |
saṃvatsareṇa so'lpāyurdehanyāsaṃ kariṣyati || 24 ||
[Analyze grammar]

sāvitryuvāca |
sakṛdaṃśo nipatati sakṛtkanyā pradīyate |
sakṛdāha dadānīti trīṇyetāni sakṛtsakṛt || 25 ||
[Analyze grammar]

dīrghāyuratha vālpāyuḥ saguṇo nirguṇo'pi vā |
sakṛdvṛto mayā bhartā na dvitīyaṃ vṛṇomyaham || 26 ||
[Analyze grammar]

manasā niścayaṃ kṛtvā tato vācābhidhīyate |
kriyate karmaṇā paścātpramāṇaṃ me manastataḥ || 27 ||
[Analyze grammar]

nārada uvāca |
sthirā buddhirnaraśreṣṭha sāvitryā duhitustava |
naiṣā cālayituṃ śakyā dharmādasmātkathaṃcana || 28 ||
[Analyze grammar]

nānyasminpuruṣe santi ye satyavati vai guṇāḥ |
pradānameva tasmānme rocate duhitustava || 29 ||
[Analyze grammar]

rājovāca |
avicāryametaduktaṃ hi tathyaṃ bhagavatā vacaḥ |
kariṣyāmyetadevaṃ ca gururhi bhagavānmama || 30 ||
[Analyze grammar]

nārada uvāca |
avighnamastu sāvitryāḥ pradāne duhitustava |
sādhayiṣyāmahe tāvatsarveṣāṃ bhadramastu vaḥ || 31 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamuktvā khamutpatya nāradastridivaṃ gataḥ |
rājāpi duhituḥ sarvaṃ vaivāhikamakārayat || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 278

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: