Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
tataḥ prahastaḥ sahasā samabhyetya vibhīṣaṇam |
gadayā tāḍayāmāsa vinadya raṇakarkaśaḥ || 1 ||
[Analyze grammar]

sa tayābhihato dhīmāngadayā bhīmavegayā |
nākampata mahābāhurhimavāniva susthiraḥ || 2 ||
[Analyze grammar]

tataḥ pragṛhya vipulāṃ śataghaṇṭāṃ vibhīṣaṇaḥ |
abhimantrya mahāśaktiṃ cikṣepāsya śiraḥ prati || 3 ||
[Analyze grammar]

patantyā sa tayā vegādrākṣaso'śaninādayā |
hṛtottamāṅgo dadṛśe vātarugṇa iva drumaḥ || 4 ||
[Analyze grammar]

taṃ dṛṣṭvā nihataṃ saṃkhye prahastaṃ kṣaṇadācaram |
abhidudrāva dhūmrākṣo vegena mahatā kapīn || 5 ||
[Analyze grammar]

tasya meghopamaṃ sainyamāpatadbhīmadarśanam |
dṛṣṭvaiva sahasā dīrṇā raṇe vānarapuṃgavāḥ || 6 ||
[Analyze grammar]

tatastānsahasā dīrṇāndṛṣṭvā vānarapuṃgavān |
niryāya kapiśārdūlo hanūmānparyavasthitaḥ || 7 ||
[Analyze grammar]

taṃ dṛṣṭvāvasthitaṃ saṃkhye harayaḥ pavanātmajam |
vegena mahatā rājansaṃnyavartanta sarvaśaḥ || 8 ||
[Analyze grammar]

tataḥ śabdo mahānāsīttumulo lomaharṣaṇaḥ |
rāmarāvaṇasainyānāmanyonyamabhidhāvatām || 9 ||
[Analyze grammar]

tasminpravṛtte saṃgrāme ghore rudhirakardame |
dhūmrākṣaḥ kapisainyaṃ taddrāvayāmāsa patribhiḥ || 10 ||
[Analyze grammar]

taṃ rākṣasamahāmātramāpatantaṃ sapatnajit |
tarasā pratijagrāha hanūmānpavanātmajaḥ || 11 ||
[Analyze grammar]

tayoryuddhamabhūdghoraṃ harirākṣasavīrayoḥ |
jigīṣatoryudhānyonyamindraprahlādayoriva || 12 ||
[Analyze grammar]

gadābhiḥ parighaiścaiva rākṣaso jaghnivānkapim |
kapiśca jaghnivānrakṣaḥ saskandhaviṭapairdrumaiḥ || 13 ||
[Analyze grammar]

tatastamatikāyena sāśvaṃ sarathasārathim |
dhūmrākṣamavadhīddhīmānhanūmānmārutātmajaḥ || 14 ||
[Analyze grammar]

tatastaṃ nihataṃ dṛṣṭvā dhūmrākṣaṃ rākṣasottamam |
harayo jātavisrambhā jaghnurabhyetya sainikān || 15 ||
[Analyze grammar]

te vadhyamānā balibhirharibhirjitakāśibhiḥ |
rākṣasā bhagnasaṃkalpā laṅkāmabhyapatanbhayāt || 16 ||
[Analyze grammar]

te'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ |
sarvaṃ rājñe yathāvṛttaṃ rāvaṇāya nyavedayan || 17 ||
[Analyze grammar]

śrutvā tu rāvaṇastebhyaḥ prahastaṃ nihataṃ yudhi |
dhūmrākṣaṃ ca maheṣvāsaṃ sasainyaṃ vānararṣabhaiḥ || 18 ||
[Analyze grammar]

sudīrghamiva niḥśvasya samutpatya varāsanāt |
uvāca kumbhakarṇasya karmakālo'yamāgataḥ || 19 ||
[Analyze grammar]

ityevamuktvā vividhairvāditraiḥ sumahāsvanaiḥ |
śayānamatinidrāluṃ kumbhakarṇamabodhayat || 20 ||
[Analyze grammar]

prabodhya mahatā cainaṃ yatnenāgatasādhvasaḥ |
svasthamāsīnamavyagraṃ vinidraṃ rākṣasādhipaḥ |
tato'bravīddaśagrīvaḥ kumbhakarṇaṃ mahābalam || 21 ||
[Analyze grammar]

dhanyo'si yasya te nidrā kumbhakarṇeyamīdṛśī |
ya imaṃ dāruṇaṃ kālaṃ na jānīṣe mahābhayam || 22 ||
[Analyze grammar]

eṣa tīrtvārṇavaṃ rāmaḥ setunā haribhiḥ saha |
avamanyeha naḥ sarvānkaroti kadanaṃ mahat || 23 ||
[Analyze grammar]

mayā hyapahṛtā bhāryā sītā nāmāsya jānakī |
tāṃ mokṣayiṣurāyāto baddhvā setuṃ mahārṇave || 24 ||
[Analyze grammar]

tena caiva prahastādirmahānnaḥ svajano hataḥ |
tasya nānyo nihantāsti tvadṛte śatrukarśana || 25 ||
[Analyze grammar]

sa daṃśito'bhiniryāya tvamadya balināṃ vara |
rāmādīnsamare sarvāñjahi śatrūnariṃdama || 26 ||
[Analyze grammar]

dūṣaṇāvarajau caiva vajravegapramāthinau |
tau tvāṃ balena mahatā sahitāvanuyāsyataḥ || 27 ||
[Analyze grammar]

ityuktvā rākṣasapatiḥ kumbhakarṇaṃ tarasvinam |
saṃdideśetikartavye vajravegapramāthinau || 28 ||
[Analyze grammar]

tathetyuktvā tu tau vīrau rāvaṇaṃ dūṣaṇānujau |
kumbhakarṇaṃ puraskṛtya tūrṇaṃ niryayatuḥ purāt || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 270

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: