Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
tato viniryāya purātkumbhakarṇaḥ sahānugaḥ |
apaśyatkapisainyaṃ tajjitakāśyagrataḥ sthitam || 1 ||
[Analyze grammar]

tamabhyetyāśu harayaḥ parivārya samantataḥ |
abhyaghnaṃśca mahākāyairbahubhirjagatīruhaiḥ |
karajairatudaṃścānye vihāya bhayamuttamam || 2 ||
[Analyze grammar]

bahudhā yudhyamānāste yuddhamārgaiḥ plavaṃgamāḥ |
nānāpraharaṇairbhīmaṃ rākṣasendramatāḍayan || 3 ||
[Analyze grammar]

sa tāḍyamānaḥ prahasanbhakṣayāmāsa vānarān |
panasaṃ ca gavākṣaṃ ca vajrabāhuṃ ca vānaram || 4 ||
[Analyze grammar]

taddṛṣṭvā vyathanaṃ karma kumbhakarṇasya rakṣasaḥ |
udakrośanparitrastāstāraprabhṛtayastadā || 5 ||
[Analyze grammar]

taṃ tāramuccaiḥ krośantamanyāṃśca hariyūthapān |
abhidudrāva sugrīvaḥ kumbhakarṇamapetabhīḥ || 6 ||
[Analyze grammar]

tato'bhipatya vegena kumbhakarṇaṃ mahāmanāḥ |
śālena jaghnivānmūrdhni balena kapikuñjaraḥ || 7 ||
[Analyze grammar]

sa mahātmā mahāvegaḥ kumbhakarṇasya mūrdhani |
bibheda śālaṃ sugrīvo na caivāvyathayatkapiḥ || 8 ||
[Analyze grammar]

tato vinadya prahasañśālasparśavibodhitaḥ |
dorbhyāmādāya sugrīvaṃ kumbhakarṇo'haradbalāt || 9 ||
[Analyze grammar]

hriyamāṇaṃ tu sugrīvaṃ kumbhakarṇena rakṣasā |
avekṣyābhyadravadvīraḥ saumitrirmitranandanaḥ || 10 ||
[Analyze grammar]

so'bhipatya mahāvegaṃ rukmapuṅkhaṃ mahāśaram |
prāhiṇotkumbhakarṇāya lakṣmaṇaḥ paravīrahā || 11 ||
[Analyze grammar]

sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ |
jagāma dārayanbhūmiṃ rudhireṇa samukṣitaḥ || 12 ||
[Analyze grammar]

tathā sa bhinnahṛdayaḥ samutsṛjya kapīśvaram |
kumbhakarṇo maheṣvāsaḥ pragṛhītaśilāyudhaḥ |
abhidudrāva saumitrimudyamya mahatīṃ śilām || 13 ||
[Analyze grammar]

tasyābhidravatastūrṇaṃ kṣurābhyāmucchritau karau |
ciccheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ || 14 ||
[Analyze grammar]

tānapyasya bhujānsarvānpragṛhītaśilāyudhān |
kṣuraiściccheda laghvastraṃ saumitriḥ pratidarśayan || 15 ||
[Analyze grammar]

sa babhūvātikāyaśca bahupādaśirobhujaḥ |
taṃ brahmāstreṇa saumitrirdadāhādricayopamam || 16 ||
[Analyze grammar]

sa papāta mahāvīryo divyāstrābhihato raṇe |
mahāśanivinirdagdhaḥ pādapo'ṅkuravāniva || 17 ||
[Analyze grammar]

taṃ dṛṣṭvā vṛtrasaṃkāśaṃ kumbhakarṇaṃ tarasvinam |
gatāsuṃ patitaṃ bhūmau rākṣasāḥ prādravanbhayāt || 18 ||
[Analyze grammar]

tathā tāndravato yodhāndṛṣṭvā tau dūṣaṇānujau |
avasthāpyātha saumitriṃ saṃkruddhāvabhyadhāvatām || 19 ||
[Analyze grammar]

tāvādravantau saṃkruddhau vajravegapramāthinau |
pratijagrāha saumitrirvinadyobhau patatribhiḥ || 20 ||
[Analyze grammar]

tataḥ sutumulaṃ yuddhamabhavallomaharṣaṇam |
dūṣaṇānujayoḥ pārtha lakṣmaṇasya ca dhīmataḥ || 21 ||
[Analyze grammar]

mahatā śaravarṣeṇa rākṣasau so'bhyavarṣata |
tau cāpi vīrau saṃkruddhāvubhau tau samavarṣatām || 22 ||
[Analyze grammar]

muhūrtamevamabhavadvajravegapramāthinoḥ |
saumitreśca mahābāhoḥ saṃprahāraḥ sudāruṇaḥ || 23 ||
[Analyze grammar]

athādriśṛṅgamādāya hanūmānmārutātmajaḥ |
abhidrutyādade prāṇānvajravegasya rakṣasaḥ || 24 ||
[Analyze grammar]

nīlaśca mahatā grāvṇā dūṣaṇāvarajaṃ hariḥ |
pramāthinamabhidrutya pramamātha mahābalaḥ || 25 ||
[Analyze grammar]

tataḥ prāvartata punaḥ saṃgrāmaḥ kaṭukodayaḥ |
rāmarāvaṇasainyānāmanyonyamabhidhāvatām || 26 ||
[Analyze grammar]

śataśo nairṛtānvanyā jaghnurvanyāṃśca nairṛtāḥ |
nairṛtāstatra vadhyante prāyaśo na tu vānarāḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 271

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: