Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
tato niviśamānāṃstānsainikānrāvaṇānugāḥ |
abhijagmurgaṇāneke piśācakṣudrarakṣasām || 1 ||
[Analyze grammar]

parvaṇaḥ pūtano jambhaḥ kharaḥ krodhavaśo hariḥ |
prarujaścārujaścaiva praghasaścaivamādayaḥ || 2 ||
[Analyze grammar]

tato'bhipatatāṃ teṣāmadṛśyānāṃ durātmanām |
antardhānavadhaṃ tajjñaścakāra sa vibhīṣaṇaḥ || 3 ||
[Analyze grammar]

te dṛśyamānā haribhirbalibhirdūrapātibhiḥ |
nihatāḥ sarvaśo rājanmahīṃ jagmurgatāsavaḥ || 4 ||
[Analyze grammar]

amṛṣyamāṇaḥ sabalo rāvaṇo niryayāvatha |
vyūhya cauśanasaṃ vyūhaṃ harīnsarvānahārayat || 5 ||
[Analyze grammar]

rāghavastvabhiniryāya vyūḍhānīkaṃ daśānanam |
bārhaspatyaṃ vidhiṃ kṛtvā pratyavyūhanniśācaram || 6 ||
[Analyze grammar]

sametya yuyudhe tatra tato rāmeṇa rāvaṇaḥ |
yuyudhe lakṣmaṇaścaiva tathaivendrajitā saha || 7 ||
[Analyze grammar]

virūpākṣeṇa sugrīvastāreṇa ca nikharvaṭaḥ |
tuṇḍena ca nalastatra paṭuśaḥ panasena ca || 8 ||
[Analyze grammar]

viṣahyaṃ yaṃ hi yo mene sa sa tena sameyivān |
yuyudhe yuddhavelāyāṃ svabāhubalamāśritaḥ || 9 ||
[Analyze grammar]

sa saṃprahāro vavṛdhe bhīrūṇāṃ bhayavardhanaḥ |
lomasaṃharṣaṇo ghoraḥ purā devāsure yathā || 10 ||
[Analyze grammar]

rāvaṇo rāmamānarchacchaktiśūlāsivṛṣṭibhiḥ |
niśitairāyasaistīkṣṇai rāvaṇaṃ cāpi rāghavaḥ || 11 ||
[Analyze grammar]

tathaivendrajitaṃ yattaṃ lakṣmaṇo marmabhedibhiḥ |
indrajiccāpi saumitriṃ bibheda bahubhiḥ śaraiḥ || 12 ||
[Analyze grammar]

vibhīṣaṇaḥ prahastaṃ ca prahastaśca vibhīṣaṇam |
khagapatraiḥ śaraistīkṣṇairabhyavarṣadgatavyathaḥ || 13 ||
[Analyze grammar]

teṣāṃ balavatāmāsīnmahāstrāṇāṃ samāgamaḥ |
vivyathuḥ sakalā yena trayo lokāścarācarāḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 269

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: