Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
tatastatraiva rāmasya samāsīnasya taiḥ saha |
samājagmuḥ kapiśreṣṭhāḥ sugrīvavacanāttadā || 1 ||
[Analyze grammar]

vṛtaḥ koṭisahasreṇa vānarāṇāṃ tarasvinām |
śvaśuro vālinaḥ śrīmānsuṣeṇo rāmamabhyayāt || 2 ||
[Analyze grammar]

koṭīśatavṛtau cāpi gajo gavaya eva ca |
vānarendrau mahāvīryau pṛthakpṛthagadṛśyatām || 3 ||
[Analyze grammar]

ṣaṣṭikoṭisahasrāṇi prakarṣanpratyadṛśyata |
golāṅgūlo mahārāja gavākṣo bhīmadarśanaḥ || 4 ||
[Analyze grammar]

gandhamādanavāsī tu prathito gandhamādanaḥ |
koṭīsahasramugrāṇāṃ harīṇāṃ samakarṣata || 5 ||
[Analyze grammar]

panaso nāma medhāvī vānaraḥ sumahābalaḥ |
koṭīrdaśa dvādaśa ca triṃśatpañca prakarṣati || 6 ||
[Analyze grammar]

śrīmāndadhimukho nāma harivṛddho'pi vīryavān |
pracakarṣa mahatsainyaṃ harīṇāṃ bhīmatejasām || 7 ||
[Analyze grammar]

kṛṣṇānāṃ mukhapuṇḍrāṇāmṛkṣāṇāṃ bhīmakarmaṇām |
koṭīśatasahasreṇa jāmbavānpratyadṛśyata || 8 ||
[Analyze grammar]

ete cānye ca bahavo hariyūthapayūthapāḥ |
asaṃkhyeyā mahārāja samīyū rāmakāraṇāt || 9 ||
[Analyze grammar]

śirīṣakusumābhānāṃ siṃhānāmiva nardatām |
śrūyate tumulaḥ śabdastatra tatra pradhāvatām || 10 ||
[Analyze grammar]

girikūṭanibhāḥ kecitkecinmahiṣasaṃnibhāḥ |
śaradabhrapratīkāśāḥ piṣṭahiṅgulakānanāḥ || 11 ||
[Analyze grammar]

utpatantaḥ patantaśca plavamānāśca vānarāḥ |
uddhunvanto'pare reṇūnsamājagmuḥ samantataḥ || 12 ||
[Analyze grammar]

sa vānaramahālokaḥ pūrṇasāgarasaṃnibhaḥ |
niveśamakarottatra sugrīvānumate tadā || 13 ||
[Analyze grammar]

tatasteṣu harīndreṣu samāvṛtteṣu sarvaśaḥ |
tithau praśaste nakṣatre muhūrte cābhipūjite || 14 ||
[Analyze grammar]

tena vyūḍhena sainyena lokānudvartayanniva |
prayayau rāghavaḥ śrīmānsugrīvasahitastadā || 15 ||
[Analyze grammar]

mukhamāsīttu sainyasya hanūmānmārutātmajaḥ |
jaghanaṃ pālayāmāsa saumitrirakutobhayaḥ || 16 ||
[Analyze grammar]

baddhagodhāṅgulitrāṇau rāghavau tatra rejatuḥ |
vṛtau harimahāmātraiścandrasūryau grahairiva || 17 ||
[Analyze grammar]

prababhau harisainyaṃ tacchālatālaśilāyudham |
sumahacchālibhavanaṃ yathā sūryodayaṃ prati || 18 ||
[Analyze grammar]

nalanīlāṅgadakrāthamaindadvividapālitā |
yayau sumahatī senā rāghavasyārthasiddhaye || 19 ||
[Analyze grammar]

vidhivatsupraśasteṣu bahumūlaphaleṣu ca |
prabhūtamadhumāṃseṣu vārimatsu śiveṣu ca || 20 ||
[Analyze grammar]

nivasantī nirābādhā tathaiva girisānuṣu |
upāyāddharisenā sā kṣārodamatha sāgaram || 21 ||
[Analyze grammar]

dvitīyasāgaranibhaṃ tadbalaṃ bahuladhvajam |
velāvanaṃ samāsādya nivāsamakarottadā || 22 ||
[Analyze grammar]

tato dāśarathiḥ śrīmānsugrīvaṃ pratyabhāṣata |
madhye vānaramukhyānāṃ prāptakālamidaṃ vacaḥ || 23 ||
[Analyze grammar]

upāyaḥ ko nu bhavatāṃ mataḥ sāgaralaṅghane |
iyaṃ ca mahatī senā sāgaraścāpi dustaraḥ || 24 ||
[Analyze grammar]

tatrānye vyāharanti sma vānarāḥ paṭumāninaḥ |
samarthā laṅghane sindhorna tu kṛtsnasya vānarāḥ || 25 ||
[Analyze grammar]

kecinnaubhirvyavasyanti kecicca vividhaiḥ plavaiḥ |
neti rāmaśca tānsarvānsāntvayanpratyabhāṣata || 26 ||
[Analyze grammar]

śatayojanavistāraṃ na śaktāḥ sarvavānarāḥ |
krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ || 27 ||
[Analyze grammar]

nāvo na santi senāyā bahvyastārayituṃ tathā |
vaṇijāmupaghātaṃ ca kathamasmadvidhaścaret || 28 ||
[Analyze grammar]

vistīrṇaṃ caiva naḥ sainyaṃ hanyācchidreṣu vai paraḥ |
plavoḍupapratāraśca naivātra mama rocate || 29 ||
[Analyze grammar]

ahaṃ tvimaṃ jalanidhiṃ samārapsyāmyupāyataḥ |
pratiśeṣyāmyupavasandarśayiṣyati māṃ tataḥ || 30 ||
[Analyze grammar]

na ceddarśayitā mārgaṃ dhakṣyāmyenamahaṃ tataḥ |
mahāstrairapratihatairatyagnipavanojjvalaiḥ || 31 ||
[Analyze grammar]

ityuktvā sahasaumitrirupaspṛśyātha rāghavaḥ |
pratiśiśye jalanidhiṃ vidhivatkuśasaṃstare || 32 ||
[Analyze grammar]

sāgarastu tataḥ svapne darśayāmāsa rāghavam |
devo nadanadībhartā śrīmānyādogaṇairvṛtaḥ || 33 ||
[Analyze grammar]

kausalyāmātarityevamābhāṣya madhuraṃ vacaḥ |
idamityāha ratnānāmākaraiḥ śataśo vṛtaḥ || 34 ||
[Analyze grammar]

brūhi kiṃ te karomyatra sāhāyyaṃ puruṣarṣabha |
ikṣvākurasmi te jñātiriti rāmastamabravīt || 35 ||
[Analyze grammar]

mārgamicchāmi sainyasya dattaṃ nadanadīpate |
yena gatvā daśagrīvaṃ hanyāṃ paulastyapāṃsanam || 36 ||
[Analyze grammar]

yadyevaṃ yācato mārgaṃ na pradāsyati me bhavān |
śaraistvāṃ śoṣayiṣyāmi divyāstrapratimantritaiḥ || 37 ||
[Analyze grammar]

ityevaṃ bruvataḥ śrutvā rāmasya varuṇālayaḥ |
uvāca vyathito vākyamiti baddhāñjaliḥ sthitaḥ || 38 ||
[Analyze grammar]

necchāmi pratighātaṃ te nāsmi vighnakarastava |
śṛṇu cedaṃ vaco rāma śrutvā kartavyamācara || 39 ||
[Analyze grammar]

yadi dāsyāmi te mārgaṃ sainyasya vrajato''jñayā |
anye'pyājñāpayiṣyanti māmevaṃ dhanuṣo balāt || 40 ||
[Analyze grammar]

asti tvatra nalo nāma vānaraḥ śilpisaṃmataḥ |
tvaṣṭurdevasya tanayo balavānviśvakarmaṇaḥ || 41 ||
[Analyze grammar]

sa yatkāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi |
sarvaṃ taddhārayiṣyāmi sa te seturbhaviṣyati || 42 ||
[Analyze grammar]

ityuktvāntarhite tasminrāmo nalamuvāca ha |
kuru setuṃ samudre tvaṃ śakto hyasi mato mama || 43 ||
[Analyze grammar]

tenopāyena kākutsthaḥ setubandhamakārayat |
daśayojanavistāramāyataṃ śatayojanam || 44 ||
[Analyze grammar]

nalaseturiti khyāto yo'dyāpi prathito bhuvi |
rāmasyājñāṃ puraskṛtya dhāryate girisaṃnibhaḥ || 45 ||
[Analyze grammar]

tatrasthaṃ sa tu dharmātmā samāgacchadvibhīṣaṇaḥ |
bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha || 46 ||
[Analyze grammar]

pratijagrāha rāmastaṃ svāgatena mahāmanāḥ |
sugrīvasya tu śaṅkābhūtpraṇidhiḥ syāditi sma ha || 47 ||
[Analyze grammar]

rāghavastasya ceṣṭābhiḥ samyakca cariteṅgitaiḥ |
yadā tattvena tuṣṭo'bhūttata enamapūjayat || 48 ||
[Analyze grammar]

sarvarākṣasarājye cāpyabhyaṣiñcadvibhīṣaṇam |
cakre ca mantrānucaraṃ suhṛdaṃ lakṣmaṇasya ca || 49 ||
[Analyze grammar]

vibhīṣaṇamate caiva so'tyakrāmanmahārṇavam |
sasainyaḥ setunā tena māsenaiva narādhipa || 50 ||
[Analyze grammar]

tato gatvā samāsādya laṅkodyānānyanekaśaḥ |
bhedayāmāsa kapibhirmahānti ca bahūni ca || 51 ||
[Analyze grammar]

tatrāstāṃ rāvaṇāmātyau rākṣasau śukasāraṇau |
cārau vānararūpeṇa tau jagrāha vibhīṣaṇaḥ || 52 ||
[Analyze grammar]

pratipannau yadā rūpaṃ rākṣasaṃ tau niśācarau |
darśayitvā tataḥ sainyaṃ rāmaḥ paścādavāsṛjat || 53 ||
[Analyze grammar]

niveśyopavane sainyaṃ tacchūraḥ prājñavānaram |
preṣayāmāsa dautyena rāvaṇasya tato'ṅgadam || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 267

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: