Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 266
mārkaṇḍeya uvāca |
rāghavastu sasaumitriḥ sugrīveṇābhipālitaḥ |
vasanmālyavataḥ pṛṣṭhe dadarśa vimalaṃ nabhaḥ || 1 ||
[Analyze grammar]
sa dṛṣṭvā vimale vyomni nirmalaṃ śaśalakṣaṇam |
grahanakṣatratārābhiranuyātamamitrahā || 2 ||
[Analyze grammar]
kumudotpalapadmānāṃ gandhamādāya vāyunā |
mahīdharasthaḥ śītena sahasā pratibodhitaḥ || 3 ||
[Analyze grammar]
prabhāte lakṣmaṇaṃ vīramabhyabhāṣata durmanāḥ |
sītāṃ saṃsmṛtya dharmātmā ruddhāṃ rākṣasaveśmani || 4 ||
[Analyze grammar]
gaccha lakṣmaṇa jānīhi kiṣkindhāyāṃ kapīśvaram |
pramattaṃ grāmyadharmeṣu kṛtaghnaṃ svārthapaṇḍitam || 5 ||
[Analyze grammar]
yo'sau kulādhamo mūḍho mayā rājye'bhiṣecitaḥ |
sarvavānaragopucchā yamṛkṣāśca bhajanti vai || 6 ||
[Analyze grammar]
yadarthaṃ nihato vālī mayā raghukulodvaha |
tvayā saha mahābāho kiṣkindhopavane tadā || 7 ||
[Analyze grammar]
kṛtaghnaṃ tamahaṃ manye vānarāpasadaṃ bhuvi |
yo māmevaṃgato mūḍho na jānīte'dya lakṣmaṇa || 8 ||
[Analyze grammar]
asau manye na jānīte samayapratipādanam |
kṛtopakāraṃ māṃ nūnamavamanyālpayā dhiyā || 9 ||
[Analyze grammar]
yadi tāvadanudyuktaḥ śete kāmasukhātmakaḥ |
netavyo vālimārgeṇa sarvabhūtagatiṃ tvayā || 10 ||
[Analyze grammar]
athāpi ghaṭate'smākamarthe vānarapuṃgavaḥ |
tamādāyaihi kākutstha tvarāvānbhava mā ciram || 11 ||
[Analyze grammar]
ityukto lakṣmaṇo bhrātrā guruvākyahite rataḥ |
pratasthe ruciraṃ gṛhya samārgaṇaguṇaṃ dhanuḥ |
kiṣkindhādvāramāsādya praviveśānivāritaḥ || 12 ||
[Analyze grammar]
sakrodha iti taṃ matvā rājā pratyudyayau hariḥ |
taṃ sadāro vinītātmā sugrīvaḥ plavagādhipaḥ |
pūjayā pratijagrāha prīyamāṇastadarhayā || 13 ||
[Analyze grammar]
tamabravīdrāmavacaḥ saumitrirakutobhayaḥ |
sa tatsarvamaśeṣeṇa śrutvā prahvaḥ kṛtāñjaliḥ || 14 ||
[Analyze grammar]
sabhṛtyadāro rājendra sugrīvo vānarādhipaḥ |
idamāha vacaḥ prīto lakṣmaṇaṃ narakuñjaram || 15 ||
[Analyze grammar]
nāsmi lakṣmaṇa durmedhā na kṛtaghno na nirghṛṇaḥ |
śrūyatāṃ yaḥ prayatno me sītāparyeṣaṇe kṛtaḥ || 16 ||
[Analyze grammar]
diśaḥ prasthāpitāḥ sarve vinītā harayo mayā |
sarveṣāṃ ca kṛtaḥ kālo māsenāgamanaṃ punaḥ || 17 ||
[Analyze grammar]
yairiyaṃ savanā sādriḥ sapurā sāgarāmbarā |
vicetavyā mahī vīra sagrāmanagarākarā || 18 ||
[Analyze grammar]
sa māsaḥ pañcarātreṇa pūrṇo bhavitumarhati |
tataḥ śroṣyasi rāmeṇa sahitaḥ sumahatpriyam || 19 ||
[Analyze grammar]
ityukto lakṣmaṇastena vānarendreṇa dhīmatā |
tyaktvā roṣamadīnātmā sugrīvaṃ pratyapūjayat || 20 ||
[Analyze grammar]
sa rāmaṃ sahasugrīvo mālyavatpṛṣṭhamāsthitam |
abhigamyodayaṃ tasya kāryasya pratyavedayat || 21 ||
[Analyze grammar]
ityevaṃ vānarendrāste samājagmuḥ sahasraśaḥ |
diśastisro vicityātha na tu ye dakṣiṇāṃ gatāḥ || 22 ||
[Analyze grammar]
ācakhyuste tu rāmāya mahīṃ sāgaramekhalām |
vicitāṃ na tu vaidehyā darśanaṃ rāvaṇasya vā || 23 ||
[Analyze grammar]
gatāstu dakṣiṇāmāśāṃ ye vai vānarapuṃgavāḥ |
āśāvāṃsteṣu kākutsthaḥ prāṇānārto'pyadhārayat || 24 ||
[Analyze grammar]
dvimāsoparame kāle vyatīte plavagāstataḥ |
sugrīvamabhigamyedaṃ tvaritā vākyamabruvan || 25 ||
[Analyze grammar]
rakṣitaṃ vālinā yattatsphītaṃ madhuvanaṃ mahat |
tvayā ca plavagaśreṣṭha tadbhuṅkte pavanātmajaḥ || 26 ||
[Analyze grammar]
vāliputro'ṅgadaścaiva ye cānye plavagarṣabhāḥ |
vicetuṃ dakṣiṇāmāśāṃ rājanprasthāpitāstvayā || 27 ||
[Analyze grammar]
teṣāṃ taṃ praṇayaṃ śrutvā mene sa kṛtakṛtyatām |
kṛtārthānāṃ hi bhṛtyānāmetadbhavati ceṣṭitam || 28 ||
[Analyze grammar]
sa tadrāmāya medhāvī śaśaṃsa plavagarṣabhaḥ |
rāmaścāpyanumānena mene dṛṣṭāṃ tu maithilīm || 29 ||
[Analyze grammar]
hanūmatpramukhāścāpi viśrāntāste plavaṃgamāḥ |
abhijagmurharīndraṃ taṃ rāmalakṣmaṇasaṃnidhau || 30 ||
[Analyze grammar]
gatiṃ ca mukhavarṇaṃ ca dṛṣṭvā rāmo hanūmataḥ |
agamatpratyayaṃ bhūyo dṛṣṭā sīteti bhārata || 31 ||
[Analyze grammar]
hanūmatpramukhāste tu vānarāḥ pūrṇamānasāḥ |
praṇemurvidhivadrāmaṃ sugrīvaṃ lakṣmaṇaṃ tathā || 32 ||
[Analyze grammar]
tānuvācāgatānrāmaḥ pragṛhya saśaraṃ dhanuḥ |
api māṃ jīvayiṣyadhvamapi vaḥ kṛtakṛtyatā || 33 ||
[Analyze grammar]
api rājyamayodhyāyāṃ kārayiṣyāmyahaṃ punaḥ |
nihatya samare śatrūnāhṛtya janakātmajām || 34 ||
[Analyze grammar]
amokṣayitvā vaidehīmahatvā ca ripūnraṇe |
hṛtadāro'vadhūtaśca nāhaṃ jīvitumutsahe || 35 ||
[Analyze grammar]
ityuktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ |
priyamākhyāmi te rāma dṛṣṭā sā jānakī mayā || 36 ||
[Analyze grammar]
vicitya dakṣiṇāmāśāṃ saparvatavanākarām |
śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām || 37 ||
[Analyze grammar]
praviśāmo vayaṃ tāṃ tu bahuyojanamāyatām |
andhakārāṃ suvipināṃ gahanāṃ kīṭasevitām || 38 ||
[Analyze grammar]
gatvā sumahadadhvānamādityasya prabhāṃ tataḥ |
dṛṣṭavantaḥ sma tatraiva bhavanaṃ divyamantarā || 39 ||
[Analyze grammar]
mayasya kila daityasya tadāsīdveśma rāghava |
tatra prabhāvatī nāma tapo'tapyata tāpasī || 40 ||
[Analyze grammar]
tayā dattāni bhojyāni pānāni vividhāni ca |
bhuktvā labdhabalāḥ santastayoktena pathā tataḥ || 41 ||
[Analyze grammar]
niryāya tasmāduddeśātpaśyāmo lavaṇāmbhasaḥ |
samīpe sahyamalayau darduraṃ ca mahāgirim || 42 ||
[Analyze grammar]
tato malayamāruhya paśyanto varuṇālayam |
viṣaṇṇā vyathitāḥ khinnā nirāśā jīvite bhṛśam || 43 ||
[Analyze grammar]
anekaśatavistīrṇaṃ yojanānāṃ mahodadhim |
timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ || 44 ||
[Analyze grammar]
tatrānaśanasaṃkalpaṃ kṛtvāsīnā vayaṃ tadā |
tataḥ kathānte gṛdhrasya jaṭāyorabhavatkathā || 45 ||
[Analyze grammar]
tataḥ parvataśṛṅgābhaṃ ghorarūpaṃ bhayāvaham |
pakṣiṇaṃ dṛṣṭavantaḥ sma vainateyamivāparam || 46 ||
[Analyze grammar]
so'smānatarkayadbhoktumathābhyetya vaco'bravīt |
bhoḥ ka eṣa mama bhrāturjaṭāyoḥ kurute kathām || 47 ||
[Analyze grammar]
saṃpātirnāma tasyāhaṃ jyeṣṭho bhrātā khagādhipaḥ |
anyonyaspardhayārūḍhāvāvāmādityasaṃsadam || 48 ||
[Analyze grammar]
tato dagdhāvimau pakṣau na dagdhau tu jaṭāyuṣaḥ |
tadā me ciradṛṣṭaḥ sa bhrātā gṛdhrapatiḥ priyaḥ |
nirdagdhapakṣaḥ patito hyahamasminmahāgirau || 49 ||
[Analyze grammar]
tasyaivaṃ vadato'smābhirhato bhrātā niveditaḥ |
vyasanaṃ bhavataścedaṃ saṃkṣepādvai niveditam || 50 ||
[Analyze grammar]
sa saṃpātistadā rājañśrutvā sumahadapriyam |
viṣaṇṇacetāḥ papraccha punarasmānariṃdama || 51 ||
[Analyze grammar]
kaḥ sa rāmaḥ kathaṃ sītā jaṭāyuśca kathaṃ hataḥ |
icchāmi sarvamevaitacchrotuṃ plavagasattamāḥ || 52 ||
[Analyze grammar]
tasyāhaṃ sarvamevaitaṃ bhavato vyasanāgamam |
prāyopaveśane caiva hetuṃ vistarato'bruvam || 53 ||
[Analyze grammar]
so'smānutthāpayāmāsa vākyenānena pakṣirāṭ |
rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī || 54 ||
[Analyze grammar]
dṛṣṭā pāre samudrasya trikūṭagirikandare |
bhavitrī tatra vaidehī na me'styatra vicāraṇā || 55 ||
[Analyze grammar]
iti tasya vacaḥ śrutvā vayamutthāya satvarāḥ |
sāgaraplavane mantraṃ mantrayāmaḥ paraṃtapa || 56 ||
[Analyze grammar]
nādhyavasyadyadā kaścitsāgarasya vilaṅghane |
tataḥ pitaramāviśya pupluve'haṃ mahārṇavam |
śatayojanavistīrṇaṃ nihatya jalarākṣasīm || 57 ||
[Analyze grammar]
tatra sītā mayā dṛṣṭā rāvaṇāntaḥpure satī |
upavāsatapaḥśīlā bhartṛdarśanalālasā |
jaṭilā maladigdhāṅgī kṛśā dīnā tapasvinī || 58 ||
[Analyze grammar]
nimittaistāmahaṃ sītāmupalabhya pṛthagvidhaiḥ |
upasṛtyābruvaṃ cāryāmabhigamya rahogatām || 59 ||
[Analyze grammar]
sīte rāmasya dūto'haṃ vānaro mārutātmajaḥ |
tvaddarśanamabhiprepsuriha prāpto vihāyasā || 60 ||
[Analyze grammar]
rājaputrau kuśalinau bhrātarau rāmalakṣmaṇau |
sarvaśākhāmṛgendreṇa sugrīveṇābhipālitau || 61 ||
[Analyze grammar]
kuśalaṃ tvābravīdrāmaḥ sīte saumitriṇā saha |
sakhibhāvācca sugrīvaḥ kuśalaṃ tvānupṛcchati || 62 ||
[Analyze grammar]
kṣiprameṣyati te bhartā sarvaśākhāmṛgaiḥ saha |
pratyayaṃ kuru me devi vānaro'smi na rākṣasaḥ || 63 ||
[Analyze grammar]
muhūrtamiva ca dhyātvā sītā māṃ pratyuvāca ha |
avaimi tvāṃ hanūmantamavindhyavacanādaham || 64 ||
[Analyze grammar]
avindhyo hi mahābāho rākṣaso vṛddhasaṃmataḥ |
kathitastena sugrīvastvadvidhaiḥ sacivairvṛtaḥ || 65 ||
[Analyze grammar]
gamyatāmiti coktvā māṃ sītā prādādimaṃ maṇim |
dhāritā yena vaidehī kālametamaninditā || 66 ||
[Analyze grammar]
pratyayārthaṃ kathāṃ cemāṃ kathayāmāsa jānakī |
kṣiptāmiṣīkāṃ kākasya citrakūṭe mahāgirau |
bhavatā puruṣavyāghra pratyabhijñānakāraṇāt || 67 ||
[Analyze grammar]
śrāvayitvā tadātmānaṃ tato dagdhvā ca tāṃ purīm |
saṃprāpta iti taṃ rāmaḥ priyavādinamarcayat || 68 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 266
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!