Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
vasamāneṣu pārtheṣu vane tasminmahātmasu |
dhārtarāṣṭrā maheṣvāsāḥ kimakurvanta sattama || 1 ||
[Analyze grammar]

karṇo vaikartanaścāpi śakuniśca mahābalaḥ |
bhīṣmadroṇakṛpāścaiva tanme śaṃsitumarhasi || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ gateṣu pārtheṣu visṛṣṭe ca suyodhane |
āgate hāstinapuraṃ mokṣite pāṇḍunandanaiḥ |
bhīṣmo'bravīnmahārāja dhārtarāṣṭramidaṃ vacaḥ || 3 ||
[Analyze grammar]

uktaṃ tāta mayā pūrvaṃ gacchataste tapovanam |
gamanaṃ me na rucitaṃ tava tanna kṛtaṃ ca te || 4 ||
[Analyze grammar]

tataḥ prāptaṃ tvayā vīra grahaṇaṃ śatrubhirbalāt |
mokṣitaścāsi dharmajñaiḥ pāṇḍavairna ca lajjase || 5 ||
[Analyze grammar]

pratyakṣaṃ tava gāndhāre sasainyasya viśāṃ pate |
sūtaputro'payādbhīto gandharvāṇāṃ tadā raṇāt |
krośatastava rājendra sasainyasya nṛpātmaja || 6 ||
[Analyze grammar]

dṛṣṭaste vikramaścaiva pāṇḍavānāṃ mahātmanām |
karṇasya ca mahābāho sūtaputrasya durmateḥ || 7 ||
[Analyze grammar]

na cāpi pādabhākkarṇaḥ pāṇḍavānāṃ nṛpottama |
dhanurvede ca śaurye ca dharme vā dharmavatsala || 8 ||
[Analyze grammar]

tasya te'haṃ kṣamaṃ manye pāṇḍavaistairmahātmabhiḥ |
saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye || 9 ||
[Analyze grammar]

evamuktastu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ |
prahasya sahasā rājanvipratasthe sasaubalaḥ || 10 ||
[Analyze grammar]

taṃ tu prasthitamājñāya karṇaduḥśāsanādayaḥ |
anujagmurmaheṣvāsā dhārtarāṣṭraṃ mahābalam || 11 ||
[Analyze grammar]

tāṃstu saṃprasthitāndṛṣṭvā bhīṣmaḥ kurupitāmahaḥ |
lajjayā vrīḍito rājañjagāma svaṃ niveśanam || 12 ||
[Analyze grammar]

gate bhīṣme mahārāja dhārtarāṣṭro janādhipaḥ |
punarāgamya taṃ deśamamantrayata mantribhiḥ || 13 ||
[Analyze grammar]

kimasmākaṃ bhavecchreyaḥ kiṃ kāryamavaśiṣyate |
kathaṃ nu sukṛtaṃ ca syānmantrayāmāsa bhārata || 14 ||
[Analyze grammar]

karṇa uvāca |
duryodhana nibodhedaṃ yattvā vakṣyāmi kaurava |
śrutvā ca tattathā sarvaṃ kartumarhasyariṃdama || 15 ||
[Analyze grammar]

tavādya pṛthivī vīra niḥsapatnā nṛpottama |
tāṃ pālaya yathā śakro hataśatrurmahāmanāḥ || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu karṇena karṇaṃ rājābravītpunaḥ |
na kiṃciddurlabhaṃ tasya yasya tvaṃ puruṣarṣabha || 17 ||
[Analyze grammar]

sahāyaścānuraktaśca madarthaṃ ca samudyataḥ |
abhiprāyastu me kaścittaṃ vai śṛṇu yathātatham || 18 ||
[Analyze grammar]

rājasūyaṃ pāṇḍavasya dṛṣṭvā kratuvaraṃ tadā |
mama spṛhā samutpannā tāṃ saṃpādaya sūtaja || 19 ||
[Analyze grammar]

evamuktastataḥ karṇo rājānamidamabravīt |
tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama || 20 ||
[Analyze grammar]

āhūyantāṃ dvijavarāḥ saṃbhārāśca yathāvidhi |
saṃbhriyantāṃ kuruśreṣṭha yajñopakaraṇāni ca || 21 ||
[Analyze grammar]

ṛtvijaśca samāhūtā yathoktaṃ vedapāragāḥ |
kriyāṃ kurvantu te rājanyathāśāstramariṃdama || 22 ||
[Analyze grammar]

bahvannapānasaṃyuktaḥ susamṛddhaguṇānvitaḥ |
pravartatāṃ mahāyajñastavāpi bharatarṣabha || 23 ||
[Analyze grammar]

evamuktastu karṇena dhārtarāṣṭro viśāṃ pate |
purohitaṃ samānāyya idaṃ vacanamabravīt || 24 ||
[Analyze grammar]

rājasūyaṃ kratuśreṣṭhaṃ samāptavaradakṣiṇam |
āhara tvaṃ mama kṛte yathānyāyaṃ yathākramam || 25 ||
[Analyze grammar]

sa evamukto nṛpatimuvāca dvijapuṃgavaḥ |
na sa śakyaḥ kratuśreṣṭho jīvamāne yudhiṣṭhire |
āhartuṃ kauravaśreṣṭha kule tava nṛpottama || 26 ||
[Analyze grammar]

dīrghāyurjīvati ca vai dhṛtarāṣṭraḥ pitā tava |
ataścāpi viruddhaste kratureṣa nṛpottama || 27 ||
[Analyze grammar]

asti tvanyanmahatsatraṃ rājasūyasamaṃ prabho |
tena tvaṃ yaja rājendra śṛṇu cedaṃ vaco mama || 28 ||
[Analyze grammar]

ya ime pṛthivīpālāḥ karadāstava pārthiva |
te karānsaṃprayacchantu suvarṇaṃ ca kṛtākṛtam || 29 ||
[Analyze grammar]

tena te kriyatāmadya lāṅgalaṃ nṛpasattama |
yajñavāṭasya te bhūmiḥ kṛṣyatāṃ tena bhārata || 30 ||
[Analyze grammar]

tatra yajño nṛpaśreṣṭha prabhūtānnaḥ susaṃskṛtaḥ |
pravartatāṃ yathānyāyaṃ sarvato hyanivāritaḥ || 31 ||
[Analyze grammar]

eṣa te vaiṣṇavo nāma yajñaḥ satpuruṣocitaḥ |
etena neṣṭavānkaścidṛte viṣṇuṃ purātanam || 32 ||
[Analyze grammar]

rājasūyaṃ kratuśreṣṭhaṃ spardhatyeṣa mahākratuḥ |
asmākaṃ rocate caiva śreyaśca tava bhārata |
avighnaśca bhavedeṣa saphalā syātspṛhā tava || 33 ||
[Analyze grammar]

evamuktastu tairviprairdhārtarāṣṭro mahīpatiḥ |
karṇaṃ ca saubalaṃ caiva bhrātṝṃścaivedamabravīt || 34 ||
[Analyze grammar]

rocate me vacaḥ kṛtsnaṃ brāhmaṇānāṃ na saṃśayaḥ |
rocate yadi yuṣmākaṃ tanmā prabrūta māciram || 35 ||
[Analyze grammar]

evamuktāstu te sarve tathetyūcurnarādhipam |
saṃdideśa tato rājā vyāpārasthānyathākramam || 36 ||
[Analyze grammar]

halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ |
yathoktaṃ ca nṛpaśreṣṭha kṛtaṃ sarvaṃ yathākramam || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 241

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: