Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tatastu śilpinaḥ sarve amātyapravarāśca ha |
viduraśca mahāprājño dhārtarāṣṭre nyavedayat || 1 ||
[Analyze grammar]

sajjaṃ kratuvaraṃ rājankālaprāptaṃ ca bhārata |
sauvarṇaṃ ca kṛtaṃ divyaṃ lāṅgalaṃ sumahādhanam || 2 ||
[Analyze grammar]

etacchrutvā nṛpaśreṣṭho dhārtarāṣṭro viśāṃ pate |
ājñāpayāmāsa nṛpaḥ kraturājapravartanam || 3 ||
[Analyze grammar]

tataḥ pravavṛte yajñaḥ prabhūtānnaḥ susaṃskṛtaḥ |
dīkṣitaścāpi gāndhāriryathāśāstraṃ yathākramam || 4 ||
[Analyze grammar]

prahṛṣṭo dhṛtarāṣṭro'bhūdviduraśca mahāyaśāḥ |
bhīṣmo droṇaḥ kṛpaḥ karṇo gāndhārī ca yaśasvinī || 5 ||
[Analyze grammar]

nimantraṇārthaṃ dūtāṃśca preṣayāmāsa śīghragān |
pārthivānāṃ ca rājendra brāhmaṇānāṃ tathaiva ca |
te prayātā yathoddiṣṭaṃ dūtāstvaritavāhanāḥ || 6 ||
[Analyze grammar]

tatra kaṃcitprayātaṃ tu dūtaṃ duḥśāsano'bravīt |
gaccha dvaitavanaṃ śīghraṃ pāṇḍavānpāpapūruṣān |
nimantraya yathānyāyaṃ viprāṃstasminmahāvane || 7 ||
[Analyze grammar]

sa gatvā pāṇḍavāvāsamuvācābhipraṇamya tān |
duryodhano mahārāja yajate nṛpasattamaḥ || 8 ||
[Analyze grammar]

svavīryārjitamarthaughamavāpya kurunandanaḥ |
tatra gacchanti rājāno brāhmaṇāśca tatastataḥ || 9 ||
[Analyze grammar]

ahaṃ tu preṣito rājankauraveṇa mahātmanā |
āmantrayati vo rājā dhārtarāṣṭro janeśvaraḥ |
mano'bhilaṣitaṃ rājñastaṃ kratuṃ draṣṭumarhatha || 10 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā tacchrutvā dūtabhāṣitam |
abravīnnṛpaśārdūlo diṣṭyā rājā suyodhanaḥ |
yajate kratumukhyena pūrveṣāṃ kīrtivardhanaḥ || 11 ||
[Analyze grammar]

vayamapyupayāsyāmo na tvidānīṃ kathaṃcana |
samayaḥ paripālyo no yāvadvarṣaṃ trayodaśam || 12 ||
[Analyze grammar]

śrutvaitaddharmarājasya bhīmo vacanamabravīt |
tadā tu nṛpatirgantā dharmarājo yudhiṣṭhiraḥ || 13 ||
[Analyze grammar]

astraśastrapradīpte'gnau yadā taṃ pātayiṣyati |
varṣāttrayodaśādūrdhvaṃ raṇasatre narādhipaḥ || 14 ||
[Analyze grammar]

yadā krodhahavirmoktā dhārtarāṣṭreṣu pāṇḍavaḥ |
āgantārastadā smeti vācyaste sa suyodhanaḥ || 15 ||
[Analyze grammar]

śeṣāstu pāṇḍavā rājannaivocuḥ kiṃcidapriyam |
dūtaścāpi yathāvṛttaṃ dhārtarāṣṭre nyavedayat || 16 ||
[Analyze grammar]

athājagmurnaraśreṣṭhā nānājanapadeśvarāḥ |
brāhmaṇāśca mahābhāgā dhārtarāṣṭrapuraṃ prati || 17 ||
[Analyze grammar]

te tvarcitā yathāśāstraṃ yathāvarṇaṃ yathākramam |
mudā paramayā yuktāḥ prītyā cāpi nareśvara || 18 ||
[Analyze grammar]

dhṛtarāṣṭro'pi rājendra saṃvṛtaḥ sarvakauravaiḥ |
harṣeṇa mahatā yukto viduraṃ pratyabhāṣata || 19 ||
[Analyze grammar]

yathā sukhī janaḥ sarvaḥ kṣattaḥ syādannasaṃyutaḥ |
tuṣyecca yajñasadane tathā kṣipraṃ vidhīyatām || 20 ||
[Analyze grammar]

vidurastvevamājñaptaḥ sarvavarṇānariṃdama |
yathāpramāṇato vidvānpūjayāmāsa dharmavit || 21 ||
[Analyze grammar]

bhakṣyabhojyānnapānena mālyaiścāpi sugandhibhiḥ |
vāsobhirvividhaiścaiva yojayāmāsa hṛṣṭavat || 22 ||
[Analyze grammar]

kṛtvā hyavabhṛthaṃ vīro yathāśāstraṃ yathākramam |
sāntvayitvā ca rājendro dattvā ca vividhaṃ vasu |
visarjayāmāsa nṛpānbrāhmaṇāṃśca sahasraśaḥ || 23 ||
[Analyze grammar]

visarjayitvā sa nṛpānbhrātṛbhiḥ parivāritaḥ |
viveśa hāstinapuraṃ sahitaḥ karṇasaubalaiḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 242

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: