Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dānavā ūcuḥ |
bhoḥ suyodhana rājendra bharatānāṃ kulodvaha |
śūraiḥ parivṛto nityaṃ tathaiva ca mahātmabhiḥ || 1 ||
[Analyze grammar]

akārṣīḥ sāhasamidaṃ kasmātprāyopaveśanam |
ātmatyāgī hyavāgyāti vācyatāṃ cāyaśaskarīm || 2 ||
[Analyze grammar]

na hi kāryaviruddheṣu bahvapāyeṣu karmasu |
mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ || 3 ||
[Analyze grammar]

niyacchaitāṃ matiṃ rājandharmārthasukhanāśinīm |
yaśaḥpratāpadhairyaghnīṃ śatrūṇāṃ harṣavardhanīm || 4 ||
[Analyze grammar]

śrūyatāṃ ca prabho tattvaṃ divyatāṃ cātmano nṛpa |
nirmāṇaṃ ca śarīrasya tato dhairyamavāpnuhi || 5 ||
[Analyze grammar]

purā tvaṃ tapasāsmābhirlabdho devānmaheśvarāt |
pūrvakāyaśca sarvaste nirmito vajrasaṃcayaiḥ || 6 ||
[Analyze grammar]

astrairabhedyaḥ śastraiścāpyadhaḥkāyaśca te'nagha |
kṛtaḥ puṣpamayo devyā rūpataḥ strīmanoharaḥ || 7 ||
[Analyze grammar]

evamīśvarasaṃyuktastava deho nṛpottama |
devyā ca rājaśārdūla divyastvaṃ hi na mānuṣaḥ || 8 ||
[Analyze grammar]

kṣatriyāśca mahāvīryā bhagadattapurogamāḥ |
divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn || 9 ||
[Analyze grammar]

tadalaṃ te viṣādena bhayaṃ tava na vidyate |
sāhyārthaṃ ca hi te vīrāḥ saṃbhūtā bhuvi dānavāḥ || 10 ||
[Analyze grammar]

bhīṣmadroṇakṛpādīṃśca pravekṣyantyapare'surāḥ |
yairāviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ || 11 ||
[Analyze grammar]

naiva putrānna ca bhrātṝnna pitṝnna ca bāndhavān |
naiva śiṣyānna ca jñātīnna bālānsthavirānna ca || 12 ||
[Analyze grammar]

yudhi saṃprahariṣyanto mokṣyanti kurusattama |
niḥsnehā dānavāviṣṭāḥ samākrānte'ntarātmani || 13 ||
[Analyze grammar]

prahariṣyanti bandhubhyaḥ snehamutsṛjya dūrataḥ |
hṛṣṭāḥ puruṣaśārdūlāḥ kaluṣīkṛtamānasāḥ |
avijñānavimūḍhāśca daivācca vidhinirmitāt || 14 ||
[Analyze grammar]

vyābhāṣamāṇāścānyonyaṃ na me jīvanvimokṣyase |
sarvaśastrāstramokṣeṇa pauruṣe samavasthitāḥ |
ślāghamānāḥ kuruśreṣṭha kariṣyanti janakṣayam || 15 ||
[Analyze grammar]

te'pi śaktyā mahātmānaḥ pratiyotsyanti pāṇḍavāḥ |
vadhaṃ caiṣāṃ kariṣyanti daivayuktā mahābalāḥ || 16 ||
[Analyze grammar]

daityarakṣogaṇāścāpi saṃbhūtāḥ kṣatrayoniṣu |
yotsyanti yudhi vikramya śatrubhistava pārthiva |
gadābhirmusalaiḥ khaḍgaiḥ śastrairuccāvacaistathā || 17 ||
[Analyze grammar]

yacca te'ntargataṃ vīra bhayamarjunasaṃbhavam |
tatrāpi vihito'smābhirvadhopāyo'rjunasya vai || 18 ||
[Analyze grammar]

hatasya narakasyātmā karṇamūrtimupāśritaḥ |
tadvairaṃ saṃsmaranvīra yotsyate keśavārjunau || 19 ||
[Analyze grammar]

sa te vikramaśauṇḍīro raṇe pārthaṃ vijeṣyati |
karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃścārīnmahārathaḥ || 20 ||
[Analyze grammar]

jñātvaitacchadmanā vajrī rakṣārthaṃ savyasācinaḥ |
kuṇḍale kavacaṃ caiva karṇasyāpahariṣyati || 21 ||
[Analyze grammar]

tasmādasmābhirapyatra daityāḥ śatasahasraśaḥ |
niyuktā rākṣasāścaiva ye te saṃśaptakā iti |
prakhyātāste'rjunaṃ vīraṃ nihaniṣyanti mā śucaḥ || 22 ||
[Analyze grammar]

asapatnā tvayā hīyaṃ bhoktavyā vasudhā nṛpa |
mā viṣādaṃ nayasvāsmānnaitattvayyupapadyate |
vinaṣṭe tvayi cāsmākaṃ pakṣo hīyeta kaurava || 23 ||
[Analyze grammar]

gaccha vīra na te buddhiranyā kāryā kathaṃcana |
tvamasmākaṃ gatirnityaṃ devatānāṃ ca pāṇḍavāḥ || 24 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā pariṣvajya daityāstaṃ rājakuñjaram |
samāśvāsya ca durdharṣaṃ putravaddānavarṣabhāḥ || 25 ||
[Analyze grammar]

sthirāṃ kṛtvā buddhimasya priyāṇyuktvā ca bhārata |
gamyatāmityanujñāya jayamāpnuhi cetyatha || 26 ||
[Analyze grammar]

tairvisṛṣṭaṃ mahābāhuṃ kṛtyā saivānayatpunaḥ |
tameva deśaṃ yatrāsau tadā prāyamupāviśat || 27 ||
[Analyze grammar]

pratinikṣipya taṃ vīraṃ kṛtyā samabhipūjya ca |
anujñātā ca rājñā sā tatraivāntaradhīyata || 28 ||
[Analyze grammar]

gatāyāmatha tasyāṃ tu rājā duryodhanastadā |
svapnabhūtamidaṃ sarvamacintayata bhārata |
vijeṣyāmi raṇe pāṇḍūniti tasyābhavanmatiḥ || 29 ||
[Analyze grammar]

karṇaṃ saṃśaptakāṃścaiva pārthasyāmitraghātinaḥ |
amanyata vadhe yuktānsamarthāṃśca suyodhanaḥ || 30 ||
[Analyze grammar]

evamāśā dṛḍhā tasya dhārtarāṣṭrasya durmateḥ |
vinirjaye pāṇḍavānāmabhavadbharatarṣabha || 31 ||
[Analyze grammar]

karṇo'pyāviṣṭacittātmā narakasyāntarātmanā |
arjunasya vadhe krūrāmakarotsa matiṃ tadā || 32 ||
[Analyze grammar]

saṃśaptakāśca te vīrā rākṣasāviṣṭacetasaḥ |
rajastamobhyāmākrāntāḥ phalgunasya vadhaiṣiṇaḥ || 33 ||
[Analyze grammar]

bhīṣmadroṇakṛpādyāśca dānavākrāntacetasaḥ |
na tathā pāṇḍuputrāṇāṃ snehavanto viśāṃ pate |
na cācacakṣe kasmaicidetadrājā suyodhanaḥ || 34 ||
[Analyze grammar]

duryodhanaṃ niśānte ca karṇo vaikartano'bravīt |
smayannivāñjaliṃ kṛtvā pārthivaṃ hetumadvacaḥ || 35 ||
[Analyze grammar]

na mṛto jayate śatrūñjīvanbhadrāṇi paśyati |
mṛtasya bhadrāṇi kutaḥ kauraveya kuto jayaḥ |
na kālo'dya viṣādasya bhayasya maraṇasya vā || 36 ||
[Analyze grammar]

pariṣvajyābravīccainaṃ bhujābhyāṃ sa mahābhujaḥ |
uttiṣṭha rājankiṃ śeṣe kasmācchocasi śatruhan |
śatrūnpratāpya vīryeṇa sa kathaṃ martumicchasi || 37 ||
[Analyze grammar]

atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam |
satyaṃ te pratijānāmi vadhiṣyāmi raṇe'rjunam || 38 ||
[Analyze grammar]

gate trayodaśe varṣe satyenāyudhamālabhe |
ānayiṣyāmyahaṃ pārthānvaśaṃ tava janādhipa || 39 ||
[Analyze grammar]

evamuktastu karṇena daityānāṃ vacanāttathā |
praṇipātena cānyeṣāmudatiṣṭhatsuyodhanaḥ |
daityānāṃ tadvacaḥ śrutvā hṛdi kṛtvā sthirāṃ matim || 40 ||
[Analyze grammar]

tato manujaśārdūlo yojayāmāsa vāhinīm |
rathanāgāśvakalilāṃ padātijanasaṃkulām || 41 ||
[Analyze grammar]

gaṅgaughapratimā rājanprayātā sā mahācamūḥ |
śvetacchatraiḥ patākābhiścāmaraiśca supāṇḍuraiḥ || 42 ||
[Analyze grammar]

rathairnāgaiḥ padātaiśca śuśubhe'tīva saṃkulā |
vyapetābhraghane kāle dyaurivāvyaktaśāradī || 43 ||
[Analyze grammar]

jayāśīrbhirdvijendraistu stūyamāno'dhirājavat |
gṛhṇannañjalimālāśca dhārtarāṣṭro janādhipaḥ || 44 ||
[Analyze grammar]

suyodhano yayāvagre śriyā paramayā jvalan |
karṇena sārdhaṃ rājendra saubalena ca devinā || 45 ||
[Analyze grammar]

duḥśāsanādayaścāsya bhrātaraḥ sarva eva te |
bhūriśravāḥ somadatto mahārājaśca bāhlikaḥ || 46 ||
[Analyze grammar]

rathairnānāvidhākārairhayairgajavaraistathā |
prayāntaṃ nṛpasiṃhaṃ tamanujagmuḥ kurūdvahāḥ |
kālenālpena rājaṃste viviśuḥ svapuraṃ tadā || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 240

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: