Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
atha duryodhano rājā tatra tatra vane vasan |
jagāma ghoṣānabhitastatra cakre niveśanam || 1 ||
[Analyze grammar]

ramaṇīye samājñāte sodake samahīruhe |
deśe sarvaguṇopete cakrurāvasathaṃ narāḥ || 2 ||
[Analyze grammar]

tathaiva tatsamīpasthānpṛthagāvasathānbahūn |
karṇasya śakuneścaiva bhrātṝṇāṃ caiva sarvaśaḥ || 3 ||
[Analyze grammar]

dadarśa sa tadā gāvaḥ śataśo'tha sahasraśaḥ |
aṅkairlakṣaiśca tāḥ sarvā lakṣayāmāsa pārthivaḥ || 4 ||
[Analyze grammar]

aṅkayāmāsa vatsāṃśca jajñe copasṛtāstvapi |
bālavatsāśca yā gāvaḥ kālayāmāsa tā api || 5 ||
[Analyze grammar]

atha sa smāraṇaṃ kṛtvā lakṣayitvā trihāyanān |
vṛto gopālakaiḥ prīto vyaharatkurunandanaḥ || 6 ||
[Analyze grammar]

sa ca paurajanaḥ sarvaḥ sainikāśca sahasraśaḥ |
yathopajoṣaṃ cikrīḍurvane tasminyathāmarāḥ || 7 ||
[Analyze grammar]

tato gopāḥ pragātāraḥ kuśalā nṛttavādite |
dhārtarāṣṭramupātiṣṭhankanyāścaiva svalaṃkṛtāḥ || 8 ||
[Analyze grammar]

sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu |
tebhyo yathārhamannāni pānāni vividhāni ca || 9 ||
[Analyze grammar]

tataste sahitāḥ sarve tarakṣūnmahiṣānmṛgān |
gavayarkṣavarāhāṃśca samantātparyakālayan || 10 ||
[Analyze grammar]

sa tāñśarairvinirbhindangajānbadhnanmahāvane |
ramaṇīyeṣu deśeṣu grāhayāmāsa vai mṛgān || 11 ||
[Analyze grammar]

gorasānupayuñjāna upabhogāṃśca bhārata |
paśyansuramaṇīyāni puṣpitāni vanāni ca || 12 ||
[Analyze grammar]

mattabhramarajuṣṭāni barhiṇābhirutāni ca |
agacchadānupūrvyeṇa puṇyaṃ dvaitavanaṃ saraḥ |
ṛddhyā paramayā yukto mahendra iva vajrabhṛt || 13 ||
[Analyze grammar]

yadṛcchayā ca tadaho dharmaputro yudhiṣṭhiraḥ |
īje rājarṣiyajñena sadyaskena viśāṃ pate |
divyena vidhinā rājā vanyena kurusattamaḥ || 14 ||
[Analyze grammar]

kṛtvā niveśamabhitaḥ sarasastasya kauravaḥ |
draupadyā sahito dhīmāndharmapatnyā narādhipaḥ || 15 ||
[Analyze grammar]

tato duryodhanaḥ preṣyānādideśa sahānujaḥ |
ākrīḍāvasathāḥ kṣipraṃ kriyantāmiti bhārata || 16 ||
[Analyze grammar]

te tathetyeva kauravyamuktvā vacanakāriṇaḥ |
cikīrṣantastadākrīḍāñjagmurdvaitavanaṃ saraḥ || 17 ||
[Analyze grammar]

senāgraṃ dhārtarāṣṭrasya prāptaṃ dvaitavanaṃ saraḥ |
praviśantaṃ vanadvāri gandharvāḥ samavārayan || 18 ||
[Analyze grammar]

tatra gandharvarājo vai pūrvameva viśāṃ pate |
kuberabhavanādrājannājagāma gaṇāvṛtaḥ || 19 ||
[Analyze grammar]

gaṇairapsarasāṃ caiva tridaśānāṃ tathātmajaiḥ |
vihāraśīlaḥ krīḍārthaṃ tena tatsaṃvṛtaṃ saraḥ || 20 ||
[Analyze grammar]

tena tatsaṃvṛtaṃ dṛṣṭvā te rājaparicārakāḥ |
pratijagmustato rājanyatra duryodhano nṛpaḥ || 21 ||
[Analyze grammar]

sa tu teṣāṃ vacaḥ śrutvā sainikānyuddhadurmadān |
preṣayāmāsa kauravya utsārayata tāniti || 22 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rājñaḥ senāgrayāyinaḥ |
saro dvaitavanaṃ gatvā gandharvānidamabruvan || 23 ||
[Analyze grammar]

rājā duryodhano nāma dhṛtarāṣṭrasuto balī |
vijihīrṣurihāyāti tadarthamapasarpata || 24 ||
[Analyze grammar]

evamuktāstu gandharvāḥ prahasanto viśāṃ pate |
pratyabruvaṃstānpuruṣānidaṃ suparuṣaṃ vacaḥ || 25 ||
[Analyze grammar]

na cetayati vo rājā mandabuddhiḥ suyodhanaḥ |
yo'smānājñāpayatyevaṃ vaśyāniva divaukasaḥ || 26 ||
[Analyze grammar]

yūyaṃ mumūrṣavaścāpi mandaprajñā na saṃśayaḥ |
ye tasya vacanādevamasmānbrūta vicetasaḥ || 27 ||
[Analyze grammar]

gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ |
dveṣyaṃ mādyaiva gacchadhvaṃ dharmarājaniveśanam || 28 ||
[Analyze grammar]

evamuktāstu gandharvai rājñaḥ senāgrayāyinaḥ |
saṃprādravanyato rājā dhṛtarāṣṭrasuto'bhavat || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 229

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: