Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
dhṛtarāṣṭraṃ tataḥ sarve dadṛśurjanamejaya |
pṛṣṭvā sukhamatho rājñaḥ pṛṣṭvā rājñā ca bhārata || 1 ||
[Analyze grammar]

tatastairvihitaḥ pūrvaṃ samaṅgo nāma ballavaḥ |
samīpasthāstadā gāvo dhṛtarāṣṭre nyavedayat || 2 ||
[Analyze grammar]

anantaraṃ ca rādheyaḥ śakuniśca viśāṃ pate |
āhatuḥ pārthivaśreṣṭhaṃ dhṛtarāṣṭraṃ janādhipam || 3 ||
[Analyze grammar]

ramaṇīyeṣu deśeṣu ghoṣāḥ saṃprati kaurava |
smāraṇāsamayaḥ prāpto vatsānāmapi cāṅkanam || 4 ||
[Analyze grammar]

mṛgayā cocitā rājannasminkāle sutasya te |
duryodhanasya gamanaṃ tvamanujñātumarhasi || 5 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
mṛgayā śobhanā tāta gavāṃ ca samavekṣaṇam |
viśrambhastu na gantavyo ballavānāmiti smare || 6 ||
[Analyze grammar]

te tu tatra naravyāghrāḥ samīpa iti naḥ śrutam |
ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam || 7 ||
[Analyze grammar]

chadmanā nirjitāste hi karśitāśca mahāvane |
taponityāśca rādheya samarthāśca mahārathāḥ || 8 ||
[Analyze grammar]

dharmarājo na saṃkrudhyedbhīmasenastvamarṣaṇaḥ |
yajñasenasya duhitā teja eva tu kevalam || 9 ||
[Analyze grammar]

yūyaṃ cāpyaparādhyeyurdarpamohasamanvitāḥ |
tato vinirdaheyuste tapasā hi samanvitāḥ || 10 ||
[Analyze grammar]

atha vā sāyudhā vīrā manyunābhipariplutāḥ |
sahitā baddhanistriṃśā daheyuḥ śastratejasā || 11 ||
[Analyze grammar]

atha yūyaṃ bahutvāttānārabhadhvaṃ kathaṃcana |
anāryaṃ paramaṃ tatsyādaśakyaṃ tacca me matam || 12 ||
[Analyze grammar]

uṣito hi mahābāhurindraloke dhanaṃjayaḥ |
divyānyastrāṇyavāpyātha tataḥ pratyāgato vanam || 13 ||
[Analyze grammar]

akṛtāstreṇa pṛthivī jitā bībhatsunā purā |
kiṃ punaḥ sa kṛtāstro'dya na hanyādvo mahārathaḥ || 14 ||
[Analyze grammar]

atha vā madvacaḥ śrutvā tatra yattā bhaviṣyatha |
udvignavāso viśrambhādduḥkhaṃ tatra bhaviṣyati || 15 ||
[Analyze grammar]

atha vā sainikāḥ kecidapakuryuryudhiṣṭhire |
tadabuddhikṛtaṃ karma doṣamutpādayecca vaḥ || 16 ||
[Analyze grammar]

tasmādgacchantu puruṣāḥ smāraṇāyāptakāriṇaḥ |
na svayaṃ tatra gamanaṃ rocaye tava bhārata || 17 ||
[Analyze grammar]

śakuniruvāca |
dharmajñaḥ pāṇḍavo jyeṣṭhaḥ pratijñātaṃ ca saṃsadi |
tena dvādaśa varṣāṇi vastavyānīti bhārata || 18 ||
[Analyze grammar]

anuvṛttāśca te sarve pāṇḍavā dharmacāriṇaḥ |
yudhiṣṭhiraśca kaunteyo na naḥ kopaṃ kariṣyati || 19 ||
[Analyze grammar]

mṛgayāṃ caiva no gantumicchā saṃvardhate bhṛśam |
smāraṇaṃ ca cikīrṣāmo na tu pāṇḍavadarśanam || 20 ||
[Analyze grammar]

na cānāryasamācāraḥ kaścittatra bhaviṣyati |
na ca tatra gamiṣyāmo yatra teṣāṃ pratiśrayaḥ || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ |
duryodhanaṃ sahāmātyamanujajñe na kāmataḥ || 22 ||
[Analyze grammar]

anujñātastu gāndhāriḥ karṇena sahitastadā |
niryayau bharataśreṣṭho balena mahatā vṛtaḥ || 23 ||
[Analyze grammar]

duḥśāsanena ca tathā saubalena ca devinā |
saṃvṛto bhrātṛbhiścānyaiḥ strībhiścāpi sahasraśaḥ || 24 ||
[Analyze grammar]

taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ |
paurāścānuyayuḥ sarve sahadārā vanaṃ ca tat || 25 ||
[Analyze grammar]

aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca |
pattayo bahusāhasrā hayāśca navatiḥ śatāḥ || 26 ||
[Analyze grammar]

śakaṭāpaṇaveśyāśca vaṇijo bandinastathā |
narāśca mṛgayāśīlāḥ śataśo'tha sahasraśaḥ || 27 ||
[Analyze grammar]

tataḥ prayāṇe nṛpateḥ sumahānabhavatsvanaḥ |
prāvṛṣīva mahāvāyoruddhatasya viśāṃ pate || 28 ||
[Analyze grammar]

gavyūtimātre nyavasadrājā duryodhanastadā |
prayāto vāhanaiḥ sarvaistato dvaitavanaṃ saraḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 228

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: