Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataste sahitāḥ sarve duryodhanamupāgaman |
abruvaṃśca mahārāja yadūcuḥ kauravaṃ prati || 1 ||
[Analyze grammar]

gandharvairvārite sainye dhārtarāṣṭraḥ pratāpavān |
amarṣapūrṇaḥ sainyāni pratyabhāṣata bhārata || 2 ||
[Analyze grammar]

śāsatainānadharmajñānmama vipriyakāriṇaḥ |
yadi prakrīḍito devaiḥ sarvaiḥ saha śatakratuḥ || 3 ||
[Analyze grammar]

duryodhanavacaḥ śrutvā dhārtarāṣṭrā mahābalāḥ |
sarva evābhisaṃnaddhā yodhāścāpi sahasraśaḥ || 4 ||
[Analyze grammar]

tataḥ pramathya gandharvāṃstadvanaṃ viviśurbalāt |
siṃhanādena mahatā pūrayanto diśo daśa || 5 ||
[Analyze grammar]

tato'parairavāryanta gandharvaiḥ kurusainikāḥ |
te vāryamāṇā gandharvaiḥ sāmnaiva vasudhādhipa |
tānanādṛtya gandharvāṃstadvanaṃ viviśurmahat || 6 ||
[Analyze grammar]

yadā vācā na tiṣṭhanti dhārtarāṣṭrāḥ sarājakāḥ |
tataste khecarāḥ sarve citrasene nyavedayan || 7 ||
[Analyze grammar]

gandharvarājastānsarvānabravītkauravānprati |
anāryāñśāsatetyevaṃ citraseno'tyamarṣaṇaḥ || 8 ||
[Analyze grammar]

anujñātāstu gandharvāścitrasenena bhārata |
pragṛhītāyudhāḥ sarve dhārtarāṣṭrānabhidravan || 9 ||
[Analyze grammar]

tāndṛṣṭvā patataḥ śīghrāngandharvānudyatāyudhān |
sarve te prādravansaṃkhye dhārtarāṣṭrasya paśyataḥ || 10 ||
[Analyze grammar]

tāndṛṣṭvā dravataḥ sarvāndhārtarāṣṭrānparāṅmukhān |
vaikartanastadā vīro nāsīttatra parāṅmukhaḥ || 11 ||
[Analyze grammar]

āpatantīṃ tu saṃprekṣya gandharvāṇāṃ mahācamūm |
mahatā śaravarṣeṇa rādheyaḥ pratyavārayat || 12 ||
[Analyze grammar]

kṣuraprairviśikhairbhallairvatsadantaistathāyasaiḥ |
gandharvāñśataśo'bhyaghnaṃllaghutvātsūtanandanaḥ || 13 ||
[Analyze grammar]

pātayannuttamāṅgāni gandharvāṇāṃ mahārathaḥ |
kṣaṇena vyadhamatsarvāṃ citrasenasya vāhinīm || 14 ||
[Analyze grammar]

te vadhyamānā gandharvāḥ sūtaputreṇa dhīmatā |
bhūya evābhyavartanta śataśo'tha sahasraśaḥ || 15 ||
[Analyze grammar]

gandharvabhūtā pṛthivī kṣaṇena samapadyata |
āpatadbhirmahāvegaiścitrasenasya sainikaiḥ || 16 ||
[Analyze grammar]

atha duryodhano rājā śakuniścāpi saubalaḥ |
duḥśāsano vikarṇaśca ye cānye dhṛtarāṣṭrajāḥ |
nyahanaṃstattadā sainyaṃ rathairgaruḍanisvanaiḥ || 17 ||
[Analyze grammar]

bhūyaśca yodhayāmāsuḥ kṛtvā karṇamathāgrataḥ |
mahatā rathaghoṣeṇa hayacāreṇa cāpyuta |
vaikartanaṃ parīpsanto gandharvānsamavārayan || 18 ||
[Analyze grammar]

tataḥ saṃnyapatansarve gandharvāḥ kauravaiḥ saha |
tadā sutumulaṃ yuddhamabhavallomaharṣaṇam || 19 ||
[Analyze grammar]

tataste mṛdavo'bhūvangandharvāḥ śarapīḍitāḥ |
uccukruśuśca kauravyā gandharvānprekṣya pīḍitān || 20 ||
[Analyze grammar]

gandharvāṃstrāsitāndṛṣṭvā citraseno'tyamarṣaṇaḥ |
utpapātāsanātkruddho vadhe teṣāṃ samāhitaḥ || 21 ||
[Analyze grammar]

tato māyāstramāsthāya yuyudhe citramārgavit |
tayāmuhyanta kauravyāścitrasenasya māyayā || 22 ||
[Analyze grammar]

ekaiko hi tadā yodho dhārtarāṣṭrasya bhārata |
paryavartata gandharvairdaśabhirdaśabhiḥ saha || 23 ||
[Analyze grammar]

tataḥ saṃpīḍyamānāste balena mahatā tadā |
prādravanta raṇe bhītā yatra rājā yudhiṣṭhiraḥ || 24 ||
[Analyze grammar]

bhajyamāneṣvanīkeṣu dhārtarāṣṭreṣu sarvaśaḥ |
karṇo vaikartano rājaṃstasthau giririvācalaḥ || 25 ||
[Analyze grammar]

duryodhanaśca karṇaśca śakuniścāpi saubalaḥ |
gandharvānyodhayāṃ cakruḥ samare bhṛśavikṣatāḥ || 26 ||
[Analyze grammar]

sarva eva tu gandharvāḥ śataśo'tha sahasraśaḥ |
jighāṃsamānāḥ sahitāḥ karṇamabhyadravanraṇe || 27 ||
[Analyze grammar]

asibhiḥ paṭṭiśaiḥ śūlairgadābhiśca mahābalāḥ |
sūtaputraṃ jighāṃsantaḥ samantātparyavārayan || 28 ||
[Analyze grammar]

anye'sya yugamacchindandhvajamanye nyapātayan |
īṣāmanye hayānanye sūtamanye nyapātayan || 29 ||
[Analyze grammar]

anye chatraṃ varūthaṃ ca bandhuraṃ ca tathāpare |
gandharvā bahusāhasrāḥ khaṇḍaśo'bhyahananratham || 30 ||
[Analyze grammar]

tato rathādavaplutya sūtaputro'sicarmabhṛt |
vikarṇarathamāsthāya mokṣāyāśvānacodayat || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 230

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: