Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
yadā skandena mātṝṇāmevametatpriyaṃ kṛtam |
athainamabravītsvāhā mama putrastvamaurasaḥ || 1 ||
[Analyze grammar]

icchāmyahaṃ tvayā dattāṃ prītiṃ paramadurlabhām |
tāmabravīttataḥ skandaḥ prītimicchasi kīdṛśīm || 2 ||
[Analyze grammar]

svāhovāca |
dakṣasyāhaṃ priyā kanyā svāhā nāma mahābhuja |
bālyātprabhṛti nityaṃ ca jātakāmā hutāśane || 3 ||
[Analyze grammar]

na ca māṃ kāminīṃ putra samyagjānāti pāvakaḥ |
icchāmi śāśvataṃ vāsaṃ vastuṃ putra sahāgninā || 4 ||
[Analyze grammar]

skanda uvāca |
havyaṃ kavyaṃ ca yatkiṃciddvijā mantrapuraskṛtam |
hoṣyantyagnau sadā devi svāhetyuktvā samudyatam || 5 ||
[Analyze grammar]

adya prabhṛti dāsyanti suvṛttāḥ satpathe sthitāḥ |
evamagnistvayā sārdhaṃ sadā vatsyati śobhane || 6 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamuktā tataḥ svāhā tuṣṭā skandena pūjitā |
pāvakena samāyuktā bhartrā skandamapūjayat || 7 ||
[Analyze grammar]

tato brahmā mahāsenaṃ prajāpatirathābravīt |
abhigaccha mahādevaṃ pitaraṃ tripurārdanam || 8 ||
[Analyze grammar]

rudreṇāgniṃ samāviśya svāhāmāviśya comayā |
hitārthaṃ sarvalokānāṃ jātastvamaparājitaḥ || 9 ||
[Analyze grammar]

umāyonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā |
āste girau nipatitaṃ miñjikāmiñjikaṃ yataḥ || 10 ||
[Analyze grammar]

saṃbhūtaṃ lohitode tu śukraśeṣamavāpatat |
sūryaraśmiṣu cāpyanyadanyaccaivāpatadbhuvi |
āsaktamanyadvṛkṣeṣu tadevaṃ pañcadhāpatat || 11 ||
[Analyze grammar]

ta ete vividhākārā gaṇā jñeyā manīṣibhiḥ |
tava pāriṣadā ghorā ya ete piśitāśanāḥ || 12 ||
[Analyze grammar]

evamastviti cāpyuktvā mahāseno maheśvaram |
apūjayadameyātmā pitaraṃ pitṛvatsalaḥ || 13 ||
[Analyze grammar]

arkapuṣpaistu te pañca gaṇāḥ pūjyā dhanārthibhiḥ |
vyādhipraśamanārthaṃ ca teṣāṃ pūjāṃ samācaret || 14 ||
[Analyze grammar]

miñjikāmiñjikaṃ caiva mithunaṃ rudrasaṃbhavam |
namaskāryaṃ sadaiveha bālānāṃ hitamicchatā || 15 ||
[Analyze grammar]

striyo mānuṣamāṃsādā vṛddhikā nāma nāmataḥ |
vṛkṣeṣu jātāstā devyo namaskāryāḥ prajārthibhiḥ || 16 ||
[Analyze grammar]

evamete piśācānāmasaṃkhyeyā gaṇāḥ smṛtāḥ |
ghaṇṭāyāḥ sapatākāyāḥ śṛṇu me saṃbhavaṃ nṛpa || 17 ||
[Analyze grammar]

airāvatasya ghaṇṭe dve vaijayantyāviti śrute |
guhasya te svayaṃ datte śakreṇānāyya dhīmatā || 18 ||
[Analyze grammar]

ekā tatra viśākhasya ghaṇṭā skandasya cāparā |
patākā kārttikeyasya viśākhasya ca lohitā || 19 ||
[Analyze grammar]

yāni krīḍanakānyasya devairdattāni vai tadā |
taireva ramate devo mahāseno mahābalaḥ || 20 ||
[Analyze grammar]

sa saṃvṛtaḥ piśācānāṃ gaṇairdevagaṇaistathā |
śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ || 21 ||
[Analyze grammar]

tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ |
ādityenevāṃśumatā mandaraścārukandaraḥ || 22 ||
[Analyze grammar]

saṃtānakavanaiḥ phullaiḥ karavīravanairapi |
pārijātavanaiścaiva japāśokavanaistathā || 23 ||
[Analyze grammar]

kadambataruṣaṇḍaiśca divyairmṛgagaṇairapi |
divyaiḥ pakṣigaṇaiścaiva śuśubhe śvetaparvataḥ || 24 ||
[Analyze grammar]

tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ |
meghatūryaravāścaiva kṣubdhodadhisamasvanāḥ || 25 ||
[Analyze grammar]

tatra divyāśca gandharvā nṛtyantyapsarasastathā |
hṛṣṭānāṃ tatra bhūtānāṃ śrūyate ninado mahān || 26 ||
[Analyze grammar]

evaṃ sendraṃ jagatsarvaṃ śvetaparvatasaṃsthitam |
prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 220

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: