Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
śriyā juṣṭaṃ mahāsenaṃ devasenāpatiṃ kṛtam |
saptarṣipatnyaḥ ṣaḍdevyastatsakāśamathāgaman || 1 ||
[Analyze grammar]

ṛṣibhiḥ saṃparityaktā dharmayuktā mahāvratāḥ |
drutamāgamya cocustā devasenāpatiṃ prabhum || 2 ||
[Analyze grammar]

vayaṃ putra parityaktā bhartṛbhirdevasaṃmitaiḥ |
akāraṇādruṣā tāta puṇyasthānātparicyutāḥ || 3 ||
[Analyze grammar]

asmābhiḥ kila jātastvamiti kenāpyudāhṛtam |
asatyametatsaṃśrutya tasmānnastrātumarhasi || 4 ||
[Analyze grammar]

akṣayaśca bhavetsvargastvatprasādāddhi naḥ prabho |
tvāṃ putraṃ cāpyabhīpsāmaḥ kṛtvaitadanṛṇo bhava || 5 ||
[Analyze grammar]

skanda uvāca |
mātaro hi bhavatyo me suto vo'hamaninditāḥ |
yaccābhīpsatha tatsarvaṃ saṃbhaviṣyati vastathā || 6 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamukte tataḥ śakraṃ kiṃ kāryamiti so'bravīt |
uktaḥ skandena brūhīti so'bravīdvāsavastataḥ || 7 ||
[Analyze grammar]

abhijitspardhamānā tu rohiṇyā kanyasī svasā |
icchantī jyeṣṭhatāṃ devī tapastaptuṃ vanaṃ gatā || 8 ||
[Analyze grammar]

tatra mūḍho'smi bhadraṃ te nakṣatraṃ gaganāccyutam |
kālaṃ tvimaṃ paraṃ skanda brahmaṇā saha cintaya || 9 ||
[Analyze grammar]

dhaniṣṭhādistadā kālo brahmaṇā parinirmitaḥ |
rohiṇyādyo'bhavatpūrvamevaṃ saṃkhyā samābhavat || 10 ||
[Analyze grammar]

evamukte tu śakreṇa tridivaṃ kṛttikā gatāḥ |
nakṣatraṃ śakaṭākāraṃ bhāti tadvahnidaivatam || 11 ||
[Analyze grammar]

vinatā cābravītskandaṃ mama tvaṃ piṇḍadaḥ sutaḥ |
icchāmi nityamevāhaṃ tvayā putra sahāsitum || 12 ||
[Analyze grammar]

skanda uvāca |
evamastu namaste'stu putrasnehātpraśādhi mām |
snuṣayā pūjyamānā vai devi vatsyasi nityadā || 13 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
atha mātṛgaṇaḥ sarvaḥ skandaṃ vacanamabravīt |
vayaṃ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ |
icchāmo mātarastubhyaṃ bhavituṃ pūjayasva naḥ || 14 ||
[Analyze grammar]

skanda uvāca |
mātarastu bhavatyo me bhavatīnāmahaṃ sutaḥ |
ucyatāṃ yanmayā kāryaṃ bhavatīnāmathepsitam || 15 ||
[Analyze grammar]

mātara ūcuḥ |
yāstu tā mātaraḥ pūrvaṃ lokasyāsya prakalpitāḥ |
asmākaṃ tadbhavetsthānaṃ tāsāṃ caiva na tadbhavet || 16 ||
[Analyze grammar]

bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha |
prajāsmākaṃ hṛtāstābhistvatkṛte tāḥ prayaccha naḥ || 17 ||
[Analyze grammar]

skanda uvāca |
dattāḥ prajā na tāḥ śakyā bhavatībhirniṣevitum |
anyāṃ vaḥ kāṃ prayacchāmi prajāṃ yāṃ manasecchatha || 18 ||
[Analyze grammar]

mātara ūcuḥ |
icchāma tāsāṃ mātṝṇāṃ prajā bhoktuṃ prayaccha naḥ |
tvayā saha pṛthagbhūtā ye ca tāsāmatheśvarāḥ || 19 ||
[Analyze grammar]

skanda uvāca |
prajā vo dadmi kaṣṭaṃ tu bhavatībhirudāhṛtam |
parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ || 20 ||
[Analyze grammar]

mātara ūcuḥ |
parirakṣāma bhadraṃ te prajāḥ skanda yathecchasi |
tvayā no rocate skanda sahavāsaściraṃ prabho || 21 ||
[Analyze grammar]

skanda uvāca |
yāvatṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ |
prabādhata manuṣyāṇāṃ tāvadrūpaiḥ pṛthagvidhaiḥ || 22 ||
[Analyze grammar]

ahaṃ ca vaḥ pradāsyāmi raudramātmānamavyayam |
paramaṃ tena sahitā sukhaṃ vatsyatha pūjitāḥ || 23 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tataḥ śarīrātskandasya puruṣaḥ kāñcanaprabhaḥ |
bhoktuṃ prajāḥ sa martyānāṃ niṣpapāta mahābalaḥ || 24 ||
[Analyze grammar]

apatatsa tadā bhūmau visaṃjño'tha kṣudhānvitaḥ |
skandena so'bhyanujñāto raudrarūpo'bhavadgrahaḥ |
skandāpasmāramityāhurgrahaṃ taṃ dvijasattamāḥ || 25 ||
[Analyze grammar]

vinatā tu mahāraudrā kathyate śakunigrahaḥ |
pūtanāṃ rākṣasīṃ prāhustaṃ vidyātpūtanāgraham || 26 ||
[Analyze grammar]

kaṣṭā dāruṇarūpeṇa ghorarūpā niśācarī |
piśācī dāruṇākārā kathyate śītapūtanā |
garbhānsā mānuṣīṇāṃ tu harate ghoradarśanā || 27 ||
[Analyze grammar]

aditiṃ revatīṃ prāhurgrahastasyāstu raivataḥ |
so'pi bālāñśiśūnghoro bādhate vai mahāgrahaḥ || 28 ||
[Analyze grammar]

daityānāṃ yā ditirmātā tāmāhurmukhamaṇḍikām |
atyarthaṃ śiśumāṃsena saṃprahṛṣṭā durāsadā || 29 ||
[Analyze grammar]

kumārāśca kumāryaśca ye proktāḥ skandasaṃbhavāḥ |
te'pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ || 30 ||
[Analyze grammar]

tāsāmeva kumārīṇāṃ patayaste prakīrtitāḥ |
ajñāyamānā gṛhṇanti bālakānraudrakarmiṇaḥ || 31 ||
[Analyze grammar]

gavāṃ mātā tu yā prājñaiḥ kathyate surabhirnṛpa |
śakunistāmathāruhya saha bhuṅkte śiśūnbhuvi || 32 ||
[Analyze grammar]

saramā nāma yā mātā śunāṃ devī janādhipa |
sāpi garbhānsamādatte mānuṣīṇāṃ sadaiva hi || 33 ||
[Analyze grammar]

pādapānāṃ ca yā mātā karañjanilayā hi sā |
karañje tāṃ namasyanti tasmātputrārthino narāḥ || 34 ||
[Analyze grammar]

ime tvaṣṭādaśānye vai grahā māṃsamadhupriyāḥ |
dvipañcarātraṃ tiṣṭhanti satataṃ sūtikāgṛhe || 35 ||
[Analyze grammar]

kadrūḥ sūkṣmavapurbhūtvā garbhiṇīṃ praviśedyadā |
bhuṅkte sā tatra taṃ garbhaṃ sā tu nāgaṃ prasūyate || 36 ||
[Analyze grammar]

gandharvāṇāṃ tu yā mātā sā garbhaṃ gṛhya gacchati |
tato vilīnagarbhā sā mānuṣī bhuvi dṛśyate || 37 ||
[Analyze grammar]

yā janitrī tvapsarasāṃ garbhamāste pragṛhya sā |
upaviṣṭaṃ tato garbhaṃ kathayanti manīṣiṇaḥ || 38 ||
[Analyze grammar]

lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā |
lohitāyanirityevaṃ kadambe sā hi pūjyate || 39 ||
[Analyze grammar]

puruṣeṣu yathā rudrastathāryā pramadāsvapi |
āryā mātā kumārasya pṛthakkāmārthamijyate || 40 ||
[Analyze grammar]

evamete kumārāṇāṃ mayā proktā mahāgrahāḥ |
yāvatṣoḍaśa varṣāṇi aśivāste śivāstataḥ || 41 ||
[Analyze grammar]

ye ca mātṛgaṇāḥ proktāḥ puruṣāścaiva ye grahāḥ |
sarve skandagrahā nāma jñeyā nityaṃ śarīribhiḥ || 42 ||
[Analyze grammar]

teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpamathāñjanam |
balikarmopahāraśca skandasyejyā viśeṣataḥ || 43 ||
[Analyze grammar]

evamete'rcitāḥ sarve prayacchanti śubhaṃ nṛṇām |
āyurvīryaṃ ca rājendra samyakpūjānamaskṛtāḥ || 44 ||
[Analyze grammar]

ūrdhvaṃ tu ṣoḍaśādvarṣādye bhavanti grahā nṛṇām |
tānahaṃ saṃpravakṣyāmi namaskṛtya maheśvaram || 45 ||
[Analyze grammar]

yaḥ paśyati naro devāñjāgradvā śayito'pi vā |
unmādyati sa tu kṣipraṃ taṃ tu devagrahaṃ viduḥ || 46 ||
[Analyze grammar]

āsīnaśca śayānaśca yaḥ paśyati naraḥ pitṝn |
unmādyati sa tu kṣipraṃ sa jñeyastu pitṛgrahaḥ || 47 ||
[Analyze grammar]

avamanyati yaḥ siddhānkruddhāścāpi śapanti yam |
unmādyati sa tu kṣipraṃ jñeyaḥ siddhagrahastu saḥ || 48 ||
[Analyze grammar]

upāghrāti ca yo gandhānrasāṃścāpi pṛthagvidhān |
unmādyati sa tu kṣipraṃ sa jñeyo rākṣaso grahaḥ || 49 ||
[Analyze grammar]

gandharvāścāpi yaṃ divyāḥ saṃspṛśanti naraṃ bhuvi |
unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ || 50 ||
[Analyze grammar]

āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye |
unmādyati sa tu kṣipraṃ jñeyo yakṣagrahastu saḥ || 51 ||
[Analyze grammar]

adhirohanti yaṃ nityaṃ piśācāḥ puruṣaṃ kvacit |
unmādyati sa tu kṣipraṃ paiśācaṃ taṃ grahaṃ viduḥ || 52 ||
[Analyze grammar]

yasya doṣaiḥ prakupitaṃ cittaṃ muhyati dehinaḥ |
unmādyati sa tu kṣipraṃ sādhanaṃ tasya śāstrataḥ || 53 ||
[Analyze grammar]

vaiklavyācca bhayāccaiva ghorāṇāṃ cāpi darśanāt |
unmādyati sa tu kṣipraṃ sattvaṃ tasya tu sādhanam || 54 ||
[Analyze grammar]

kaścitkrīḍitukāmo vai bhoktukāmastathāparaḥ |
abhikāmastathaivānya ityeṣa trividho grahaḥ || 55 ||
[Analyze grammar]

yāvatsaptativarṣāṇi bhavantyete grahā nṛṇām |
ataḥ paraṃ dehināṃ tu grahatulyo bhavejjvaraḥ || 56 ||
[Analyze grammar]

aprakīrṇendriyaṃ dāntaṃ śuciṃ nityamatandritam |
āstikaṃ śraddadhānaṃ ca varjayanti sadā grahāḥ || 57 ||
[Analyze grammar]

ityeṣa te grahoddeśo mānuṣāṇāṃ prakīrtitaḥ |
na spṛśanti grahā bhaktānnarāndevaṃ maheśvaram || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 219

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: