Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
yadābhiṣikto bhagavānsenāpatyena pāvakiḥ |
tadā saṃprasthitaḥ śrīmānhṛṣṭo bhadravaṭaṃ haraḥ |
rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ || 1 ||
[Analyze grammar]

sahasraṃ tasya siṃhānāṃ tasminyuktaṃ rathottame |
utpapāta divaṃ śubhraṃ kālenābhipracoditaḥ || 2 ||
[Analyze grammar]

te pibanta ivākāśaṃ trāsayantaścarācarān |
siṃhā nabhasyagacchanta nadantaścārukesarāḥ || 3 ||
[Analyze grammar]

tasminrathe paśupatiḥ sthito bhātyumayā saha |
vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā || 4 ||
[Analyze grammar]

agratastasya bhagavāndhaneśo guhyakaiḥ saha |
āsthāya ruciraṃ yāti puṣpakaṃ naravāhanaḥ || 5 ||
[Analyze grammar]

airāvataṃ samāsthāya śakraścāpi suraiḥ saha |
pṛṣṭhato'nuyayau yāntaṃ varadaṃ vṛṣabhadhvajam || 6 ||
[Analyze grammar]

jambhakairyakṣarakṣobhiḥ sragvibhiḥ samalaṃkṛtaḥ |
yātyamogho mahāyakṣo dakṣiṇaṃ pakṣamāsthitaḥ || 7 ||
[Analyze grammar]

tasya dakṣiṇato devā marutaścitrayodhinaḥ |
gacchanti vasubhiḥ sārdhaṃ rudraiśca saha saṃgatāḥ || 8 ||
[Analyze grammar]

yamaśca mṛtyunā sārdhaṃ sarvataḥ parivāritaḥ |
ghorairvyādhiśatairyāti ghorarūpavapustathā || 9 ||
[Analyze grammar]

yamasya pṛṣṭhataścaiva ghorastriśikharaḥ śitaḥ |
vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ || 10 ||
[Analyze grammar]

tamugrapāśo varuṇo bhagavānsalileśvaraḥ |
parivārya śanairyāti yādobhirvividhairvṛtaḥ || 11 ||
[Analyze grammar]

pṛṣṭhato vijayasyāpi yāti rudrasya paṭṭiśaḥ |
gadāmusalaśaktyādyairvṛtaḥ praharaṇottamaiḥ || 12 ||
[Analyze grammar]

paṭṭiśaṃ tvanvagādrājaṃśchatraṃ raudraṃ mahāprabham |
kamaṇḍaluścāpyanu taṃ maharṣigaṇasaṃvṛtaḥ || 13 ||
[Analyze grammar]

tasya dakṣiṇato bhāti daṇḍo gacchañśriyā vṛtaḥ |
bhṛgvaṅgirobhiḥ sahito devaiścāpyabhipūjitaḥ || 14 ||
[Analyze grammar]

eṣāṃ tu pṛṣṭhato rudro vimale syandane sthitaḥ |
yāti saṃharṣayansarvāṃstejasā tridivaukasaḥ || 15 ||
[Analyze grammar]

ṛṣayaścaiva devāśca gandharvā bhujagāstathā |
nadyo nadā drumāścaiva tathaivāpsarasāṃ gaṇāḥ || 16 ||
[Analyze grammar]

nakṣatrāṇi grahāścaiva devānāṃ śiśavaśca ye |
striyaśca vividhākārā yānti rudrasya pṛṣṭhataḥ |
sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ || 17 ||
[Analyze grammar]

parjanyaścāpyanuyayau namaskṛtya pinākinam |
chatraṃ tu pāṇḍuraṃ somastasya mūrdhanyadhārayat |
cāmare cāpi vāyuśca gṛhītvāgniśca viṣṭhitau || 18 ||
[Analyze grammar]

śakraśca pṛṣṭhatastasya yāti rājañśriyā vṛtaḥ |
saha rājarṣibhiḥ sarvaiḥ stuvāno vṛṣaketanam || 19 ||
[Analyze grammar]

gaurī vidyātha gāndhārī keśinī mitrasāhvayā |
sāvitryā saha sarvāstāḥ pārvatyā yānti pṛṣṭhataḥ || 20 ||
[Analyze grammar]

tatra vidyāgaṇāḥ sarve ye kecitkavibhiḥ kṛtāḥ |
yasya kurvanti vacanaṃ sendrā devāścamūmukhe || 21 ||
[Analyze grammar]

sa gṛhītvā patākāṃ tu yātyagre rākṣaso grahaḥ |
vyāpṛtastu śmaśāne yo nityaṃ rudrasya vai sakhā |
piṅgalo nāma yakṣendro lokasyānandadāyakaḥ || 22 ||
[Analyze grammar]

ebhiḥ sa sahitastatra yayau devo yathāsukham |
agrataḥ pṛṣṭhataścaiva na hi tasya gatirdhruvā || 23 ||
[Analyze grammar]

rudraṃ satkarmabhirmartyāḥ pūjayantīha daivatam |
śivamityeva yaṃ prāhurīśaṃ rudraṃ pinākinam |
bhāvaistu vividhākāraiḥ pūjayanti maheśvaram || 24 ||
[Analyze grammar]

devasenāpatistvevaṃ devasenābhirāvṛtaḥ |
anugacchati deveśaṃ brahmaṇyaḥ kṛttikāsutaḥ || 25 ||
[Analyze grammar]

athābravīnmahāsenaṃ mahādevo bṛhadvacaḥ |
saptamaṃ mārutaskandhaṃ rakṣa nityamatandritaḥ || 26 ||
[Analyze grammar]

skanda uvāca |
saptamaṃ mārutaskandhaṃ pālayiṣyāmyahaṃ prabho |
yadanyadapi me kāryaṃ deva tadvada māciram || 27 ||
[Analyze grammar]

rudra uvāca |
kāryeṣvahaṃ tvayā putra saṃdraṣṭavyaḥ sadaiva hi |
darśanānmama bhaktyā ca śreyaḥ paramavāpsyasi || 28 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
ityuktvā visasarjainaṃ pariṣvajya maheṣvaraḥ |
visarjite tataḥ skande babhūvautpātikaṃ mahat |
sahasaiva mahārāja devānsarvānpramohayat || 29 ||
[Analyze grammar]

jajvāla khaṃ sanakṣatraṃ pramūḍhaṃ bhuvanaṃ bhṛśam |
cacāla vyanadaccorvī tamobhūtaṃ jagatprabho || 30 ||
[Analyze grammar]

tatastaddāruṇaṃ dṛṣṭvā kṣubhitaḥ śaṃkarastadā |
umā caiva mahābhāgā devāśca samaharṣayaḥ || 31 ||
[Analyze grammar]

tatasteṣu pramūḍheṣu parvatāmbudasaṃnibham |
nānāpraharaṇaṃ ghoramadṛśyata mahadbalam || 32 ||
[Analyze grammar]

taddhi ghoramasaṃkhyeyaṃ garjacca vividhā giraḥ |
abhyadravadraṇe devānbhagavantaṃ ca śaṃkaram || 33 ||
[Analyze grammar]

tairvisṛṣṭānyanīkeṣu bāṇajālānyanekaśaḥ |
parvatāśca śataghnyaśca prāsāśca parighā gadāḥ || 34 ||
[Analyze grammar]

nipatadbhiśca tairghorairdevānīkaṃ mahāyudhaiḥ |
kṣaṇena vyadravatsarvaṃ vimukhaṃ cāpyadṛśyata || 35 ||
[Analyze grammar]

nikṛttayodhanāgāśvaṃ kṛttāyudhamahāratham |
dānavairarditaṃ sainyaṃ devānāṃ vimukhaṃ babhau || 36 ||
[Analyze grammar]

asurairvadhyamānaṃ tatpāvakairiva kānanam |
apataddagdhabhūyiṣṭhaṃ mahādrumavanaṃ yathā || 37 ||
[Analyze grammar]

te vibhinnaśirodehāḥ pracyavante divaukasaḥ |
na nāthamadhyagacchanta vadhyamānā mahāraṇe || 38 ||
[Analyze grammar]

atha tadvidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ |
āśvāsayannuvācedaṃ balavaddānavārditam || 39 ||
[Analyze grammar]

bhayaṃ tyajata bhadraṃ vaḥ śūrāḥ śastrāṇi gṛhṇata |
kurudhvaṃ vikrame buddhiṃ mā vaḥ kācidvyathā bhavet || 40 ||
[Analyze grammar]

jayatainānsudurvṛttāndānavānghoradarśanān |
abhidravata bhadraṃ vo mayā saha mahāsurān || 41 ||
[Analyze grammar]

śakrasya vacanaṃ śrutvā samāśvastā divaukasaḥ |
dānavānpratyayudhyanta śakraṃ kṛtvā vyapāśrayam || 42 ||
[Analyze grammar]

tataste tridaśāḥ sarve marutaśca mahābalāḥ |
pratyudyayurmahāvegāḥ sādhyāśca vasubhiḥ saha || 43 ||
[Analyze grammar]

tairvisṛṣṭānyanīkeṣu kruddhaiḥ śastrāṇi saṃyuge |
śarāśca daityakāyeṣu pibanti smāsṛgulbaṇam || 44 ||
[Analyze grammar]

teṣāṃ dehānvinirbhidya śarāste niśitāstadā |
niṣpatanto adṛśyanta nagebhya iva pannagāḥ || 45 ||
[Analyze grammar]

tāni daityaśarīrāṇi nirbhinnāni sma sāyakaiḥ |
apatanbhūtale rājaṃśchinnābhrāṇīva sarvaśaḥ || 46 ||
[Analyze grammar]

tatastaddānavaṃ sainyaṃ sarvairdevagaṇairyudhi |
trāsitaṃ vividhairbāṇaiḥ kṛtaṃ caiva parāṅmukham || 47 ||
[Analyze grammar]

athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvairdevairudāyudhaiḥ |
saṃhatāni ca tūryāṇi tadā sarvāṇyanekaśaḥ || 48 ||
[Analyze grammar]

evamanyonyasaṃyuktaṃ yuddhamāsītsudāruṇam |
devānāṃ dānavānāṃ ca māṃsaśoṇitakardamam || 49 ||
[Analyze grammar]

anayo devalokasya sahasaiva vyadṛśyata |
tathā hi dānavā ghorā vinighnanti divaukasaḥ || 50 ||
[Analyze grammar]

tatastūryapraṇādāśca bherīṇāṃ ca mahāsvanāḥ |
babhūvurdānavendrāṇāṃ siṃhanādāśca dāruṇāḥ || 51 ||
[Analyze grammar]

atha daityabalādghorānniṣpapāta mahābalaḥ |
dānavo mahiṣo nāma pragṛhya vipulaṃ girim || 52 ||
[Analyze grammar]

te taṃ ghanairivādityaṃ dṛṣṭvā saṃparivāritam |
samudyatagiriṃ rājanvyadravanta divaukasaḥ || 53 ||
[Analyze grammar]

athābhidrutya mahiṣo devāṃścikṣepa taṃ girim |
patatā tena giriṇā devasainyasya pārthiva |
bhīmarūpeṇa nihatamayutaṃ prāpatadbhuvi || 54 ||
[Analyze grammar]

atha tairdānavaiḥ sārdhaṃ mahiṣastrāsayansurān |
abhyadravadraṇe tūrṇaṃ siṃhaḥ kṣudramṛgāniva || 55 ||
[Analyze grammar]

tamāpatantaṃ mahiṣaṃ dṛṣṭvā sendrā divaukasaḥ |
vyadravanta raṇe bhītā viśīrṇāyudhaketanāḥ || 56 ||
[Analyze grammar]

tataḥ sa mahiṣaḥ kruddhastūrṇaṃ rudrarathaṃ yayau |
abhidrutya ca jagrāha rudrasya rathakūbaram || 57 ||
[Analyze grammar]

yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ |
resatū rodasī gāḍhaṃ mumuhuśca maharṣayaḥ || 58 ||
[Analyze grammar]

vyanadaṃśca mahākāyā daityā jaladharopamāḥ |
āsīcca niścitaṃ teṣāṃ jitamasmābhirityuta || 59 ||
[Analyze grammar]

tathābhūte tu bhagavānnāvadhīnmahiṣaṃ raṇe |
sasmāra ca tadā skandaṃ mṛtyuṃ tasya durātmanaḥ || 60 ||
[Analyze grammar]

mahiṣo'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat |
devānsaṃtrāsayaṃścāpi daityāṃścāpi praharṣayan || 61 ||
[Analyze grammar]

tatastasminbhaye ghore devānāṃ samupasthite |
ājagāma mahāsenaḥ krodhātsūrya iva jvalan || 62 ||
[Analyze grammar]

lohitāmbarasaṃvīto lohitasragvibhūṣaṇaḥ |
lohitāsyo mahābāhurhiraṇyakavacaḥ prabhuḥ || 63 ||
[Analyze grammar]

rathamādityasaṃkāśamāsthitaḥ kanakaprabham |
taṃ dṛṣṭvā daityasenā sā vyadravatsahasā raṇe || 64 ||
[Analyze grammar]

sa cāpi tāṃ prajvalitāṃ mahiṣasya vidāriṇīm |
mumoca śaktiṃ rājendra mahāseno mahābalaḥ || 65 ||
[Analyze grammar]

sā muktābhyahanacchaktirmahiṣasya śiro mahat |
papāta bhinne śirasi mahiṣastyaktajīvitaḥ || 66 ||
[Analyze grammar]

kṣiptākṣiptā tu sā śaktirhatvā śatrūnsahasraśaḥ |
skandahastamanuprāptā dṛśyate devadānavaiḥ || 67 ||
[Analyze grammar]

prāyaḥ śarairvinihatā mahāsenena dhīmatā |
śeṣā daityagaṇā ghorā bhītāstrastā durāsadaiḥ |
skandasya pārṣadairhatvā bhakṣitāḥ śatasaṃghaśaḥ || 68 ||
[Analyze grammar]

dānavānbhakṣayantaste prapibantaśca śoṇitam |
kṣaṇānnirdānavaṃ sarvamakārṣurbhṛśaharṣitāḥ || 69 ||
[Analyze grammar]

tamāṃsīva yathā sūryo vṛkṣānagnirghanānkhagaḥ |
tathā skando'jayacchatrūnsvena vīryeṇa kīrtimān || 70 ||
[Analyze grammar]

saṃpūjyamānastridaśairabhivādya maheśvaram |
śuśubhe kṛttikāputraḥ prakīrṇāṃśurivāṃśumān || 71 ||
[Analyze grammar]

naṣṭaśatruryadā skandaḥ prayātaśca maheśvaram |
athābravīnmahāsenaṃ pariṣvajya puraṃdaraḥ || 72 ||
[Analyze grammar]

brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ |
devāstṛṇamayā yasya babhūvurjayatāṃ vara |
so'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ || 73 ||
[Analyze grammar]

śataṃ mahiṣatulyānāṃ dānavānāṃ tvayā raṇe |
nihataṃ devaśatrūṇāṃ yairvayaṃ pūrvatāpitāḥ || 74 ||
[Analyze grammar]

tāvakairbhakṣitāścānye dānavāḥ śatasaṃghaśaḥ |
ajeyastvaṃ raṇe'rīṇāmumāpatiriva prabhuḥ || 75 ||
[Analyze grammar]

etatte prathamaṃ deva khyātaṃ karma bhaviṣyati |
triṣu lokeṣu kīrtiśca tavākṣayyā bhaviṣyati |
vaśagāśca bhaviṣyanti surāstava surātmaja || 76 ||
[Analyze grammar]

mahāsenetyevamuktvā nivṛttaḥ saha daivataiḥ |
anujñāto bhagavatā tryambakena śacīpatiḥ || 77 ||
[Analyze grammar]

gato bhadravaṭaṃ rudro nivṛttāśca divaukasaḥ |
uktāśca devā rudreṇa skandaṃ paśyata māmiva || 78 ||
[Analyze grammar]

sa hatvā dānavagaṇānpūjyamāno maharṣibhiḥ |
ekāhnaivājayatsarvaṃ trailokyaṃ vahninandanaḥ || 79 ||
[Analyze grammar]

skandasya ya idaṃ janma paṭhate susamāhitaḥ |
sa puṣṭimiha saṃprāpya skandasālokyatāmiyāt || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 221

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: